MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided अनारिकायाः जिज्ञासा Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-14/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 14 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

पूर्णवाक्येन उत्तरत- (पूरे वाक्य में उत्तर दीजिए)
Answer in complete sentence.

(i) मन्त्री किमर्थम् आगच्छति?
(ii) कर्मकराः पर्वतेभ्यः कानि आनयन्ति?
(iii) सेतुः कुत्र निर्मितः?
(iv) के सेतोः निर्माणं कुर्वन्ति?
(v) प्रजाः कस्मै धनं ददति?

Answer

Answer:
(i) मन्त्री नवीनस्य सेतोः उद्घाटनार्थम् आगच्छति।
(ii) कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति।
(iii) सेतुः नद्याः उपरि निर्मित:।
(iv) कर्मकराः सेतोः निर्माणं कुर्वन्ति।
(v) प्रजाः सर्वकाराय धनं ददति।


अधोदत्तानि पदानि प्रयुज्य वाक्यानि रचयत- (नीचे दिए गए शब्दों का प्रयोग करके वाक्य रचना कीजिए)
Make sentence by using given words.

(i) सेतोः – …………….
(ii) जिज्ञासा – …………….
(iii) प्रश्नान् – ……………
(iv) पर्वतेभ्यः – …………….
(v) प्रसन्नम् – ……………

Answer

Answer:
(i) अस्य सेतोः उद्घाटनम् अग्रिमे सप्ताहे भविष्यति।
(ii) अनारिकायाः जिज्ञासा शान्ता न भवति।
(iii) सा स्व-पितरम् अनेकान् प्रश्नान् पृच्छति।
(iv) पर्वतेभ्यः अनेकाः नद्यः निर्गच्छन्ति।
(v) पुरस्कार प्राप्य मम चित्तं प्रसन्नम् जातम्।


अधोदत्तानां क्रियापदनां परिचयं यच्छत- (नीचे दिए गए क्रिया शब्दों का पद-परिचय दीजिए)
Give grammatical details of verbs given below.

MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers 1

Answer

Answer:
MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers 2


रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकितपद के आधार पर प्रश्ननिर्माण कीजिए)
Frame questions based on the word underlined.

(i) कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। (केन, कस्य, कुतः)
(ii) मनोविनोदाय सा गृहात् बहिः अगच्छत्। (किमर्थम्, कथम्, कस्मात्)
(iii) सा पितरम् अपृच्छत्। (केन, कम्, कस्मै)
(iv) सुसज्जिता भूत्वा सा विद्यालयम् अगच्छत्। (कुतः, कुत्र, कथम्)
(v) अनारिकायाः मनसि महती जिज्ञासा आसीत्। (कस्य, कस्याः, कस्याम्)

Answer

Answer:
(i) कर्मकराः कुतः प्रस्तराणि आनयन्ति?
(ii) सा किमर्थम् गृहात् बहिः अगच्छत्?
(iii) सा कम् अपृच्छत्?
(iv) सुसज्जिता भूत्वा सा कुत्र अगच्छत्?
(v) कस्याः मनसि महती जिज्ञासा आसीत्?


प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यपूर्तिं कुरुत- (दिए गए विकल्पों से उचित पद को चुनकर वाक्यपूर्ति कीजिए)
Pick out the correct form from the options given and complete the sentences.

(i) …………….. उपरि सेतुः निर्मितः। (नदीम्, नद्यः, नद्याः)
(ii) ………………. कर्मकराः निर्माणकार्यं कुर्वन्ति। (पुत्री, पुत्रे, पुत्रि)
(iii) गृहम् आगत्य सा ……………. अपृच्छत्। (पिताम्, पित्रम्, पितरम्)
(iv) जनाः ……………. वस्तूनि आनयन्ति। (आपणेन, आपणे, आपणात्)
(v) बालिका …………….. सह अगच्छत्। (भ्रातेन, भ्रातुः, भ्रात्रा)
(vi) ………………. बहिः कारयानम् स्थितम्। (गृहस्य, गृहे, गृहात्)
(vii) प्रजाः …………… धनम् यच्छन्ति। (सर्वकारं, सर्वाकाराय, सर्वकारे)
(viii) जनाः …………….. पृच्छन्ति। (नेतरम्, नेतुः, नेतारम्)

Answer

Answer:
(i) नद्याः
(i) पुत्रि
(iii) पितरम्
(iv) आपणात्
(v) भ्रात्रा
(vi) गृहात्
(vii) सर्वकाराय
(viii) नेतारम्।


शुद्ध रूपं रिक्तस्थाने लिखत। (शुद्ध रूप को रिक्तस्थान में लिखिए।)
Write down the correct form in the blank spaces.

(i) नेतृ-प्रथमा बहुवचनम् …………….. (नेतरः, नेतारः, नेताः)
(ii) भ्रातृ-द्वितीया एकवचनम् ……………….. (भ्रातारम्, भ्रात्रं, भ्रातरम्)
(iii) दातृ-द्वितीया एकवचनम् …………….. (दातरम्, दातारम्, दात्रम्)
(iv) पितृ-षष्ठी द्विवचनम् …………… (पितृयोः, पित्रो, पित्रोः)
(v) कर्तृ-षष्ठी एकवचनम् …………… (कर्तृस्य, कर्त्तायाः, कर्तुः)

Answer

Answer:
(i) नेतारः
(ii) भ्रातरम्
(iii) दातारम्
(iv) पित्रोः
(v) कर्तुः।


अधोदत्तं प्रत्येकं पाठांशम् पठत प्रश्नान् च उत्तरत- (निम्नलिखित प्रत्येक पाठांश को पढ़िए और प्रश्नों के उत्तर दीजिए)
Read each extract given below and answer the questions that follow.

प्रातः उत्थाय सा अन्वभवत् यत् तस्याः मनः प्रसन्नं नास्ति। मनोविनोदाय सा भ्रमितुं गृहात् बहिः अगच्छत्। भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति। सा चिन्तयति- किमर्थम् इयं सज्जा? सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति। सः अत्र किमर्थम् आगमिष्यति इति विषये तस्याः जिज्ञासाः प्रारब्धाः।

Class 7 Sanskrit Chapter 14 MCQ Question 1.
कस्याः मनः प्रसन्नं नास्ति?

Answer

Answer: अनारिकायाः/बालिकायाः


Question 2.
सा किमर्थं बहिः अगच्छत्?

Answer

Answer: भ्रमितुं/भ्रमणाय


Question 3.
के सुसज्जिताः सन्ति?

Answer

Answer: मार्गाः


Question 4.
अद्य कः आगमिष्यति?

Answer

Answer: मन्त्री


Question 5.
भ्रमणकाले सा किम् अपश्यत्?

Answer

Answer: भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति।


Question 6.
सा किम् अस्मरत्?

Answer

Answer: सा अस्मरत् यत् अद्य मन्त्री आगमिष्यति।


Question 7.
(i) ‘मनः प्रसन्नम्’- अत्र विशेषणपदम् किम्?
(ii) ‘मनः’ इति पदम् पुल्लिगम् अथवा नपुंसकलिंगम्?

Answer

Answer:
(i) प्रसन्नम्
(ii) नपुंसकलिंगम्


Question 8.
‘गृहात् बहि:’-अत्र ‘बहिः’ योगे का विभक्तिः? (पञ्चमी, षष्ठी)

Answer

Answer: पञ्चमी


Question 9.
‘सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति’ इति वाक्ये- ‘आगमिष्यति’ क्रियापदस्य कर्ता कः? (सा, मन्त्री)

Answer

Answer: मन्त्री


Question 10.
‘सः अत्र किमर्थम् आगमिष्यति’ इति वाक्ये कति अव्ययानि प्रयुक्तानि? (एकम्, द्वे)

Answer

Answer: द्वे (अत्र, किमर्थम्)


विरक्तभावेन पिता उदतरत्- “अनारिके! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति”। पितः! तर्हि किम्, एतदर्थं मन्त्री धनं ददाति? तस्य पार्श्वे धनानि कुतः आगच्छन्ति?” एतान् प्रश्नान् श्रुत्वा पिताऽवदत्”अरे! प्रजाः सर्वकाराय धनं प्रयच्छन्ति।” विस्मिता अनारिका पुनः अपृच्छत्-“पितः! कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। ते एव सेतुं निर्मान्ति। प्रजाः सर्वकाराय धनं ददति। तथापि सेतो: उद्घाटनार्थं मन्त्री किमर्थम् आगच्छति?”

Question 1.
कर्मकराः पर्वतेभ्यः कानि आनयन्ति?

Answer

Answer: प्रस्तराणि


Question 2.
काः सर्वकाराय धनं यच्छन्ति?

Answer

Answer: प्रजाः


Question 3.
के सेतुं निर्मान्ति?

Answer

Answer: कर्मकराः


Question 4.
अनारिका कम् सर्वान् प्रश्नान् पृच्छति?

Answer

Answer: पितरम्


Question 5.
सेतोः निर्माणकार्ये के-के योगदानं कुर्वन्ति?

Answer

Answer: कर्मकराः प्रस्तराणि आनयन्ति सेतुं च निर्मान्ति प्रजाः च सर्वकाराय धनं यच्छन्ति।


Question 6.
अनारिकायाः मनसि का जिज्ञासा?

Answer

Answer: अनारिकायाः मनसि इयं जिज्ञासा अस्ति यत् सेतोः उद्घाटनार्थं मन्त्री किमर्थम् आगच्छति।


Question 7.
‘अनारिके! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति’ इति वाक्ये ‘आनयन्ति’ क्रियापदस्य कः कर्ता? (प्रस्तराणि, जनाः, पर्वतेभ्यः)

Answer

Answer: जनाः


Question 8.
‘आनयन्ति’ क्रियापदस्य किम् कर्म? (प्रस्तराणि, अनारिके, पर्वतेभ्यः)

Answer

Answer: प्रस्तराणि


Question 9.
अनारिके’ – अत्र किं विभक्तिवचनम्? (सप्तमी एकवचनम्, प्रथमा द्विवचनम्, सम्बोधनम् एकवचनम्)

Answer

Answer: सम्बोधनम् एकवचनम्


Question 10.
‘एतान् प्रश्नान्’ अत्र किं विशेष्यपदम्?

Answer

Answer: प्रश्नान्


Question 11.
समानार्थकं पदं लिखत।
(क) जनक! – ………….
(ख) यच्छन्ति – ……………

Answer

Answer:
(क) पित:!
(ख) ददति


Question 12.
‘सेतोः’ अत्र किं विभक्तिवचनम्? (पञ्चमी एकवचनम्, षष्ठी एकवचनम्, प्रथमा द्विवचनम्)

Answer

Answer: षष्ठी एकवचनम्।


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit अनारिकायाः जिज्ञासा MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 7 Sanskrit Chapter 12 विद्याधनम् with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 12 विद्याधनम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided विद्याधनम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-12/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 12 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

श्लोकांशान् योजयत- (श्लोकांशों को जोड़िए)
Join the verses.

(i) क्षीयन्ते खलु भूषणानि – विद्याधनं सर्वधनप्रधानम्।
(ii) व्यये कृते वर्धते एव नित्यं – सततं वाग्भूषणं भूषणम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला – विद्या-विहीनः पशुः।
(iv) विद्या बन्धुजनों विदेशगमने – भाग्यक्षये चाश्रयः।
(v) विद्या राजसु पूज्यते न हि धनं – विद्या परा देवता।

Answer

Answer:
(i) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।
(ii) व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधनप्रधानम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयः।
(iv) विद्या बन्धुजनो विदेशगमने विद्या परा देवता।
(v) विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः।


भिन्नवर्गस्य पदं चिनुत- (भिन्न वर्ग का पद चुनिए)
Pick out the word belonging to a different category

(i) विद्या, देवता, एका, वाणी – ……………
(ii) सततम्, भूषणम्, तृतीयम्, रूपम् – …………..
(iii) पशुः, गुरुः, धेनुः, कुरु – ………………
(iv) पुरुषम्, स्नानम्, नेत्रम्, धनम् – ……………..

Answer

Answer:
(i) एका – (यह संख्यावाची विशेषण है, शेष संज्ञापद हैं।)
(ii) सततम् – (यह अव्यय पद है, शेष शब्द रूप हैं।)
(iii) कुरु – (यह क्रियापद है, शेष संज्ञा पद हैं।)
(iv) पुरुषम् – (यह पुल्लिग पद है, शेष नपुंसकलिङ्ग हैं।)


शुद्धस्य कथनस्य समक्षम् ‘आम्’ अशुद्धस्य समक्षं च ‘न’ लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध के सामने ‘न’ लिखिए)
Put down ‘आम्’ opposite the correct statement and ‘न’ opposite the incorrect one.

(i) स्नानं विलेपनं अलङ्कताः च मूर्धजाः पुरुषं न विभूषयन्ति। ………………
(ii) विद्याधनं व्यये कृते न वर्धते। …………….
(iii) भाग्यक्षये विद्या अपि आश्रयः न भवति। ……………
(iv) राजा अपि धनं पूजयति न तु विद्याम्। ……………….
(v) विद्यया एव कुलस्य महिमा भवति। ……………..

Answer

Answer:
(i) आम्
(ii) न
(iii) न
(iv) न
(v) आम्


विशेषणविशेष्यपदानि योजयत- (विशेषण व विशेष्य जोड़िए)
Join the adjectives with the nouns they qualify.

(i) परा – कीर्तिः
(ii) अतुला – नेत्रम्
(iii) संस्कृता – मूर्धजाः
(iv) तृतीयम् – देवता
(v) अलङ्कृताः – विद्याधनं
(vi) सर्वधनप्रधानम् – वाणी

Answer

Answer:
(i) परा – देवता
(ii) अतुला – कीर्तिः
(iii) संस्कृता – वाणी
(iv) तृतीयम् – नेत्रम्
(v) अलङ्कताः – मूर्धजाः
(vi) सर्वधनप्रधानम् – विद्याधनम्


पाठांशं पठत प्रश्नान् च उत्तरत- (पाठांश को पढ़कर प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions.

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्या-विहीनः पशुः॥

Sanskrit Class 7 Chapter 12 MCQ Question 1.
विद्या नरस्य अधिकं किम्?

Answer

Answer: रूपम्


Class 7 Sanskrit Ch 12 MCQ Question 2.
विद्या कीदृशं धनम्?

Answer

Answer: प्रच्छन्नगुप्तम्


Ncert Class 7 Sanskrit Chapter 12 MCQ Question 3.
विद्या केषाम् गुरुः?

Answer

Answer: गुरूणाम्


Question 4.
का राजसु पूज्यते?

Answer

Answer: विद्या


Question 5.
विद्या किं किं करोति?

Answer

Answer: विद्या भोगकरी यशः सुखकरी च अस्ति। अथवा विद्या उपभोग-साधनानि यशः (कीर्तिं च) करोति।


Question 6.
विद्याविहीनः केन समः/तुल्यः अस्ति?

Answer

Answer: विद्याविहीनः पशुना समः/तुल्यः अस्ति।


Question 7.
विद्या कुत्र बन्धुः?

Answer

Answer: विद्या विदेशगमने बन्धुजनः या तत्र विविधप्रकारेण साहाय्यं करोति।


Question 8.
‘परा देवता’ – अत्र किं विशेषणपदम्? ……………..

Answer

Answer: परा


Question 9.
‘विदेशगमने’ – अत्र किं विभक्तिवचनम्. ………………. (प्रथमा-द्विवचनम्, द्वितीया-द्विवचनम्, सप्तमी-एकवचनम्)

Answer

Answer: सप्तमी-एकवचनम्


Question 10.
यथानिर्देशम् रिक्तस्थानानि पूरयत
(i) गुरूणाम् (गुरु) …………….. (पशु) ……………… (बन्धु)
(ii) ……………. (एकवचन) ………………. (द्विवचन) गुरूणाम्

Answer

Answer:
(i) पशूनाम्, बन्धूनाम्
(ii) गुरोः, गुर्वो:


Question 11.
‘एका वाणी पुरुषं समलङ्करोति’ अत्र ‘समलंकरोति’ क्रियापदस्य कर्ता कः? ………… (एका, वाणी, पुरुषम्)

Answer

Answer: वाणी


उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत- (उचित विकल्प चुनकर रिक्त स्थान भरिए)
Fill in the blanks with the correct option.

(i) व्यये कृते ……………….. नित्यम्। (वर्धते, क्षीयते, धार्यते)
(ii) ……………. न विभूषयन्ति पुरुषम्। (हाराः, अलङ्कताः, केयूराः)
(ii) सततम् …………….. भूषणम्। (विद्याधनम्, वाग्भूषणम्, विद्याधिकारम्)
(vi) …………….. राजसु पूज्यते न हि धनम्। (देवता, परा, विद्या)
(v) विद्या नाम नरस्य …………….. अतुला। (रतिः, वाणी, कीर्तिः)

Answer

Answer:
(i) वर्धते,
(ii) केयूराः,
(iii) वाग्भूषणम्,
(iv) विद्या,
(v) कीर्तिः


उचितपदेन प्रश्ननिर्माणं कुरुत- (उचित पद द्वारा प्रश्ननिर्माण कीजिए)
Frame questions using the correct option.

(i) वाणी एका समलंकरोति पुरुषम्। (किम्, कम्, काम्)
(ii) हाराः पुरुषं न विभूषयन्ति। (काः, के, कः)
(iii) सततम् वाग्भूषणम् भूषणम्। (कुत्र, कुतः, कदा)
(vi) विद्या रत्नैः विना भूषणम्। (केन, कैः, कान्)
(v) विद्या भाग्यक्षये आश्रयः। (किम्, कः, का)

Answer

Answer:
(i) वाणी एका कम् समलंकरोति?
(ii) के पुरुषं न विभूषयन्ति।
(iii) कदा वाग्भूषणम् भूषणम्।
(vi) विद्या कैः विना भूषणम्।
(v) का भाग्यक्षये आश्रयः।


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 12 विद्याधनम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit विद्याधनम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided अमृतं संस्कृतम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-13/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 13 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

पाठांशं पठत अधोदत्तान् च प्रश्नान् उत्तरत। (पाठांश को पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए।)
Read the extract and answer the questions that follow.

इयं भाषा अतीव वैज्ञानिकी। केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा। अस्याः वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदासादीनां
Footnote : केचन इकारान्त-शब्दाः यथा कवि, मुनि, गिरि निधिः विधिः इत्यादयः पुल्लिगः सन्ति। इति अवधेयम्। कुछ इकारान्त शब्द यथा कवि, मुनि, गिरि, निधि, विधि आदि पुल्लिग होते हैं। इस बात का ध्यान रखना
विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। कौटिल्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति । गणितशास्त्रे ह्यह्यह्यह्यशून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभटटः अकरोत् । चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्रं, रसायनशास्त्रं, खगोलविज्ञानं, ज्योतिषशास्त्रं, विमानशास्त्रम् इत्यादीनि उल्लेखनीयानि।

Class 7 Sanskrit Chapter 13 MCQ Question 1.
संस्कृतभाषा कीदृशी?

Answer

Answer: वैज्ञानिकी


Question 2.
अर्थशास्त्रं कस्य रचना?

Answer

Answer: कौटिल्यस्य


Question 3.
कालीदासादीनां काव्यसौन्दर्य कीदृशम्?

Answer

Answer: अनुपमम्


Question 4.
चिकित्साशास्त्रे कयोः योगदानम् विश्वप्रसिद्धम्?

Answer

Answer: चरकसुश्रुतयोः


Question 5.
संस्कृतवाङ्मयम् कैः समृद्धम्?

Answer

Answer: संस्कृतवाङ्मयम् वेदैः, पुराणैः, नीतिशास्त्रैः, चिकित्साशास्त्रादिभिः च समृद्धम्।


Question 6.
आर्यभटः किमर्थं प्रसिद्धः?

Answer

Answer: आर्यभटः गणितशास्त्रे शून्यस्य प्रतिपादनम् सर्वप्रथमम् अकरोत्, एतदर्थं सः प्रसिद्धः?


Question 7.
(i) ‘अस्ति’ क्रियापदस्य क: कर्ता? …………….. (कौटिल्यरचितम्, अर्थशास्त्रम्, प्रसिद्धम्)
(ii) पर्यायः कः? संसारे ………………
(iii) प्रसिद्धम् इति पदम् कस्य विशेषणम्? ……………..
(iv) चरकसुश्रुतयोः- अत्र किं विभक्तिवचनम् (प्रथमा द्विवचनम्, षष्ठी द्विवचनम्, सप्तमी द्विवचनम्)

Answer

Answer:
(i) अर्थशास्त्रम्
(ii) जगति
(iii) अर्थशास्त्रस्य/अर्थशास्त्रम् इति पदस्य
(iv) षष्ठी द्विवचनम्


परस्पर-मेलनं कृत्वा सूक्तीः पुनः लिखत- (परस्पर मेल करके सूक्तियाँ पुनः लिखिए)
Match the following quotes and rewrite them.

(i) भारतस्य प्रतिष्ठे द्वे – जयते।
(ii) वसुधैव – कर्मसु कौशलम्।
(iii) योगः – अमृतमश्नुते।
(iv) सत्यमेव – संस्कृतं संस्कृतिः तथा।
(v) विद्यया – कुटुम्बकम्।

Answer

Answer:
(i) भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा।
(ii) वसुधैव कुटुम्बकम्।
(iii) योगः कर्मसु कौशलम्।
(iv) सत्यमेव जयते।
(v) विद्ययाअमृतमश्नुते। (विद्यया + अमृतम् + अश्नुते)


मञ्जूषातः उचितपदं चित्वा वाक्यानि पूरयत (मञ्जूषा से उचित पद चुनकर वाक्य पूरे कीजिए।)
Complete the sentences by picking out the appropriate word from the box.

सूक्तयः, भाषाणाम्, प्राचीनतमा, संस्कृतम्, संस्कृतग्रन्थेषु
(i) विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा ……………।
(i) भाषा इयं अनेकासा ……………… जननी मता।
(iii) संस्कृते विद्यमानाः ……………… अभ्युदयाय प्रेरयन्ति।
(iv) …………… मानवजीवनाय विविधाः विषयाः समाविष्टाः।
(v) अस्माभिः ……………. अवश्यमेव पठनीयम्।

Answer

Answer:
(i) प्राचीनतमा
(ii) भाषाणाम्
(iii) सूक्तयः
(iv) संस्कृतग्रन्थेषु
(v) संस्कृतम्।


इकारान्त-स्त्रीलिंग-शब्दरूपाणि यथानिर्देशं पूरयत। (इकारान्त स्त्रीलिंग शब्दरूप यथानिर्देश पूरे कीजिए।)
Complete the declcusion of इकारान्त words in feminine gender as directed.

MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers 1

Answer

Answer:
MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers 2


प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यानि पूरयत- (दिए गए विकल्पों से उचित पद चुनकर वाक्य पूरे कीजिए)
Complete the sentences by picking out the appropriate word from the given options.

1. (i) प्राचीनयोः ………………. निधिः संस्कृतभाषायाम् सुरक्षितः। (चरकसुश्रुतयोः, ज्ञानविज्ञानयोः, महापुरुषोः)
(ii) संस्कृतेन मनुष्यस्य समाजस्य च ………………… भवेत्। (कौशलम्, संस्कृतिः, परिष्कारः)
(iii) …………… चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। (गणितशास्त्रे, चिकित्साशास्त्रे, वास्तुशास्त्रे)
(vi) भारतस्य प्रतिष्ठे द्वे ………….. संस्कृतिश्च। (ज्योतिषशास्त्रम्, साहित्यम्, संस्कृतम्)
(v) ………….. आत्मवत् व्यवहारं कुर्यात्। (महापुरुषेषु, संस्कृतग्रन्थेषु, सर्वभूतेषु)

Answer

Answer:
(i) ज्ञानविज्ञानयोः
(ii) परिष्कारः
(iii) चिकित्साशास्त्रे
(iv) संस्कृतम्
(v) सर्वभूतेषु।


2. (i) ……….. अमृतमश्नुते? (विद्याः, विद्यायाः, विद्यया)
(ii) किं संस्कृतभाषायां केवलं …………. साहित्यं वर्तते? (धार्मिक, धार्मिकम्, धार्मिक:)
(iii) ……………. रचितं अर्थशास्त्रं जगति प्रसिद्धम्। (कौटिल्यस्य, कौटिल्येन, कौटिल्यम्)
(vi) संस्कृते सूक्तयः ……………… प्रेरयन्ति। (अभ्युदयः, अभ्युदये, अभ्युदयाय)
(v) संस्कृतवाङ्मये ………………. विद्यन्ते। (अनेक शास्त्राणि, अनेकाः शास्त्राः, अनेकानि शास्त्राणि)

Answer

Answer:
(i) विद्यया
(ii) धार्मिकम्
(iii) कौटिल्येन
(iv) अभ्युदयाय
(v) अनेकानि शास्त्राणि।


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit अमृतं संस्कृतम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided समवायो हि दुर्जयः Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-11/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 11 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

मञ्जूषायाः सहायतया अनुच्छेदं पूरयत- (मञ्जूषा की सहायता से अनुच्छेद पूरा कीजिए)
Complete the para with help from the box.

चटकायाः, दुःखेन, सन्ततिः, वृक्षे, वृक्षस्य, विलापम्, चटका, शुण्डेन, भद्रे, अण्डानि।

पुरा एकस्मिन् …………… एका चटका प्रतिवसति स्म। कालेन तस्याः …………. जाता। एकदा कश्चित् प्रमत्तः गजः तस्य …………….. अधः आगत्य तस्य शाखां …………….. अत्रोटयत्। …………… नीडं भुवि अपतत्। तेन …………. विशीर्णानि। अथ सा ……………. व्यलपत्। तस्याः …………… श्रुत्वा काष्ठकूटः नाम खगः …………… ताम् अपृच्छत्- ……………. किमर्थं विलपसि?” इति।

Answer

Answer:
वृक्षे, सन्ततिः, वृक्षस्य, शुण्डेन, चटकायाः, अण्डानि, चटका, विलापम्, दुःखेन, भने।


गद्यांशं पठत अधोदत्तान् प्रश्नान् च उत्तरत- (गद्यांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow.

चटकावदत्-“दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां वीणारवा नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः।” तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।

Class 7 Sanskrit Chapter 11 MCQ Question 1.
कस्याः सन्ततिः नाशिता?

Answer

Answer: चटकायाः


Class 7 Sanskrit Ch 11 MCQ Question 2.
कस्य वधेन चटकायाः दुःखम् अपसरेत्?

Answer

Answer: गजस्य


Sanskrit Class 7 Chapter 11 MCQ Questions Question 3.
मेघनादः कस्याः मित्रम् अस्ति?

Answer

Answer: मक्षिकायाः


Class 7 Sanskrit Chapter 11 MCQ Questions Question 4.
चटकायाः सन्ततिः केन नाशिता?

Answer

Answer: गजेन


Ncert Class 7 Sanskrit Chapter 11 MCQ Question 5.
चटका काष्ठकूटं किम् अवदत्?

Answer

Answer: चटका काष्ठकूटम् अवदत्- “दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।”


Ch 11 Sanskrit Class 7 MCQ Question 6.
काष्ठकूटः चटकां कुत्र अनयत्?

Answer

Answer: काष्ठकूटः चटकां वीणारवा नाम्न्याः मक्षिकायाः समीपम् अनयत्।


Class 7 Chapter 11 Sanskrit MCQ Question 7.
‘मक्षिकया सह’ – अत्र ‘सह’ योगे का विभक्तिः प्रयुक्ता? ……………….

Answer

Answer: तृतीया विभक्तिः


Samvayo Hi Durjaya MCQ Questions Question 8.
पर्यायम् लिखत – अन्तिके – ……………….

Answer

Answer: समीपे


Sanskrit Class 7 Ch 11 MCQ Question 9.
‘सर्वं वृत्तान्तम्’ – अत्र किं विशेष्यपदम्? …………….

Answer

Answer: वृत्तान्तम्


Class 7th Sanskrit Chapter 11 MCQ Question 10.
(i) मित्रम् …………… लिङ्गम् ……………… विभक्तिः …………….. वचनम्
(ii) अनयत् ……………… धातुः …………….. लकारः ……………… पुरुषः ……………… वचनम्
(iii) अवदत् ……………….. द्विवचनम् ……………….. बहुवचनम्

Answer

Answer:
(i) नपुंसकलिङ्गम्, प्रथमा, एकवचनम्
(ii) नी, लङ्, प्रथमः, एकवचनम्
(iii) अवदताम्, अवदन्


कः कम् प्रति कथयति? (कौन किसको (किससे) कहता है?
Who says to whom?

MCQ Questions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः with Answers 1

Answer

Answer:
(i) चटका, काष्ठकूटम्
(i) मेघनादः; मक्षिकां काष्ठकूटं च
(iii) काष्ठकूटः, चटकाम्
(iv) मेघनादः; चटकां मक्षिका काष्टकूटं च


मञ्जूषातः समानार्थकम् पदं चित्वा रिक्तस्थानपूर्तिं कुरुत- (मञ्जूषा से समानार्थक पद चुनकर रिक्तस्थान भरिए)
Fill in the blanks with words having the same meaning.

तृषार्तः, भुवि, विशीर्णानि, वृक्षस्य, उपेत्य, नयने, समूह:/संगठनम्

(i) समीपम् गत्वा ……………..
(ii) समवायः ……………..
(iii) पिपासितः ……………..
(iv) तरोः ………………
(v) नेत्रे …………………..
(vi) नष्टानि ………………
(vii) धरातले ……………..

Answer

Answer:
(i) उपेत्य
(ii) समूहः/संगठनम्
(iii) तृषार्तः
(iv) वृक्षस्य
(v) नयने
(vi) विशीर्णानि
(vii) भुवि।


प्रदत्तविकल्पेभ्यः उचितं पदम् आदाय रिक्तस्थानानि पूरयत- (दिए गए विकल्पों से उचित पद चुनकर रिक्तस्थान भरिए)
Pick out the correct form from the option given and fill in the blanks.

एकः, एका, एकम् (क)
1. (i) …………… अण्डम्।
(ii) …………… चटका।
(iii) ………….. खगः।

Answer

Answer:
(i) एकम्
(ii) एका
(iii) एकः


2. (i) तस्य गजस्य ……………… एव मम दुःखम् अपसरेत्। (वधात्, वधेन, वधः)
(ii) तौ मक्षिकया सह ……………… (अगच्छत्, अगच्छताम्, अगच्छन्)
(iii) गजः ……………. अन्तः पतिष्यति। (गर्तः, गर्ने, गर्तस्य)
(iv) एकदा कश्चित् प्रमत्तः गजः ……………….. अधः आगच्छत्। (वृक्षः, वृक्षम्, वृक्षस्य)
(v) चटका नीडं पतितं दृष्ट्वा ……………… (विलपसि, व्यलपति, विलपति स्म)

Answer

Answer:
(i) वधेन
(ii) अगच्छताम्
(iii) गर्तस्य
(iv) वृक्षस्य
(v) विलपति स्म


कोष्ठकात् उचितं विकल्पं चित्वा एकपदेन प्रत्येक प्रश्नम् उत्तरत- (कोष्ठक से उचित विकल्प चुनकर एक पद में प्रत्येक प्रश्न का उत्तर दीजिए)
Pick out the correct option from the box and answer each question in one word.

(i) मक्षिका गजस्य कर्णे कदा शब्दं करोति? (मध्याह्ने, अपराह्ने, प्रात:काले)
(ii) कः गजस्य नयने स्फोटयिष्यति? (गर्तः, काष्ठकूटः, मण्डूक:)
(iii) गर्तः कुत्र अस्ति? (जलाशये, वृक्षे, मार्गे)
(iv) कस्य शब्दम् अनुसृत्य गजः गर्ने पतिष्यति? (काष्ठकूटस्य, मण्डूकस्य, खगस्य)
(v) चटकायाः किम् भुवि अपतत्? (अण्डम्, नीडम्, मित्रम्)

Answer

Answer:
(i) मध्याह्ने
(ii) काष्ठकूटः
(iii) मार्गे
(iv) मण्डूकस्य
(v) नीडम्


मञ्जूषातः उचितं क्रियापदं चित्वा वाक्यपूर्ति कुरुत। (मञ्जूषा से उचित क्रियापद चुनकर वाक्यपूर्ति दीजिए)
Complete the sentence by picking out the correct verb from the box.

(i) विलापं श्रुत्वा काष्ठकूटः चटकाम् ……………….। (अप्रच्छत्, अपृच्छत्, अपृच्छताम्)
(ii) गजः नयने निमील्य ………………….। (तिष्ठिष्यति, स्थासयति, स्थास्यति)
(ii) काष्ठकूटः तस्य नयने ………………….। (स्फोटयिष्यति, स्फुटयिष्यति, स्फोटयिष्यति)
(vi) तृषार्तः गजः जलाशयम् ………………..। (गच्छिष्यति, गमिष्यति, गमिस्यति)
(v) गजः गर्तस्य अन्तः पतिष्यति …………………… च। (मरष्यति, मरिस्यति, मरिष्यति)

Answer

Answer:
(i) अपृच्छत्
(ii) स्थास्यति
(iii) स्फोटयिष्यति
(iv) गमिष्यति
(v) मरिष्यति।


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit समवायो हि दुर्जयः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided विश्वबंधुत्वम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-10/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 10 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

पाठांशम् पठत अधोदत्तान् प्रश्नान् च उत्तरत- (पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow

परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। येन मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति। तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते । देशानां विकासः अपि अवरुद्धः भवति।

Class 7 Sanskrit Chapter 10 MCQ Question 1.
के परस्परं न विश्वसन्ति?

Answer

Answer: मानवाः


Class 7 Sanskrit Ch 10 MCQ Question 2.
केषां विकासः अवरुद्धः?

Answer

Answer: देशानाम्


Ncert Class 7 Sanskrit Chapter 10 MCQ Question 3.
अधुना संसारे कस्य वातावरणं दृश्यते?

Answer

Answer: कलहस्य


Sanskrit Class 7 Chapter 10 MCQ Question 4.
मानवाः किं न गणयन्ति?

Answer

Answer: परकीयं कष्टम् अथवा परकष्टम्


Sanskrit Class 7 Ch 10 MCQ Question 5.
संसारे सर्वत्र कीदृशी भावना दृश्यते?

Answer

Answer: संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते।


Ch 10 Sanskrit Class 7 MCQ Question 6.
समर्थाः देशाः असमर्थान् देशान् प्रति कथं व्यवहरन्ति?

Answer

Answer: समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति।


Class 7th Sanskrit Chapter 10 MCQ Question 7.
‘देशस्य विकासः अपि अवरुद्धः भवति’ इति वाक्ये
(i) ‘भवति’ क्रियापदस्य कर्ता कः? (देशस्य, विकासः, अवरुद्धः)
(ii) अत्र किम् अव्ययपदं प्रयुक्तम्?

Answer

Answer:
(i) विकासः
(ii) अपि


Class 7 Sanskrit Chapter 10 MCQ Questions Question 8.
अत्र किं विशेषणपदम् अस्ति?

Answer

Answer: निखिले


Class 7 Ch 10 Sanskrit MCQ Question 9.
(i) गणयन्ति – धातुः – लकारः – पुरुषः – वचनम्
(i) हिंसायाः – मूलशब्दः – लिङ्गम् – विभक्तिः – वचनम्

Answer

Answer:
(i) गण, लट्, प्रथमपुरुषः, बहुवचनम्
(ii) हिंसा, स्त्रीलिङ्गम्, षष्ठी, एकवचनम्


Class 7 Chapter 10 Sanskrit MCQ Question 10.
‘तेषाम् उपरि’ – उपरि योगे का विभक्तिः प्रयुक्ता?

Answer

Answer: षष्ठी विभक्तिः


MCQ Questions For Class 7 Sanskrit Chapter 10 Question 11.
(i) पर्याय लिखत- वैरस्य ……….
(ii) विपर्ययम् लिखत- अधः

Answer

Answer:
(i) शत्रुतायाः
(ii) उपरि


परस्परमेलनं कुरुत- (परस्पर मेल कीजिए)
Match the following

पयार्यपदानि
(i) विश्वे – परित्यज्य
(ii) सूर्यस्य – अन्यः
(iii) वैरभावम् – स्वकीयः
(iv) अपहाय – संसारे
(v) निजः – शत्रुताम्
(vi) अपरः – भानोः

Answer

Answer:
(i) विश्वे – संसारे
(ii) सूर्यस्य – भानोः
(iii) वैरभावम् – शत्रुताम्
(iv) अपहाय – परित्यज्य
(v) निजः – स्वकीयः
(vi) अपरः – अन्यः


विपर्यायपदानि
(i) आदाय – उदारचरिताः
(ii) हिंसा – अविकसित
(iii) लघुचेतसः – परकीयम्
(iv) विकसितः – बन्धुत्वम्
(v) वैरभावः – अपहाय
(vi) स्वकीयम् – अहिंसा

Answer

Answer:
(i) आदाय – अपहाय
(ii) हिंसा – अहिंसा
(iii) लघुचेतसः – उदारचरिताः
(iv) विकसितः – अविकसितः
(v) वैरभावः – बन्धुत्वम्
(vi) स्वकीयम् – परकीयम्


शब्दरूपाणि धातुरूपाणि च पूरयत- (शब्दरूप और धातुरूप पूरे कीजिए)
Complete the declension and conjugation

MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers 1

Answer

Answer:
MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers 2


प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा वाक्यपूर्ति कुरुत- (दिए गए विकल्पों में से उचित शब्दरूप चुनकर वाक्यपूर्ति कीजिए)
Complete the sentences by picking out the correct form from the words given.

1. (i) बालिका …….. सह खेलति। (बालिके, बालिकेभिः, बालिकाभिः)
(ii) पुत्रः ………….. सह पुस्तक-प्रदर्शनी गच्छति। (जनकस्य, जनकेन, जनक:)
(iii) …………. परितः वनानि सन्ति। (ग्रामम्, ग्रामस्य, ग्राम:)
(iv) ………….. उभयतः जनाः स्थिताः। (मार्गस्य, मार्गः, मार्गम्)
(v) ………. उपरि पिक: कूजति। (आम्रवृक्षम्, आम्रवृक्षस्य, आम्रवृक्षः)
(vi) ………….. नमः। (सूर्यम्, सूर्यः, सूर्याय)
(vii) अलम् …………….। (चिन्तायाः, चिन्ता, चिन्तया)

Answer

Answer:
(i) बालिकाभिः
(ii) जनकेन
(iii) ग्रामम्
(iv) मार्गम्
(v) आम्रवृक्षस्य
(vi) सूर्याय
(vi) चिन्तया


2. (i) यः ……………. करोति सः बन्धुः भवति। (सहायता, सहायताम्, सहायतम्)
(ii) अधुना सर्वत्र …………….. अभावः अस्ति। (शान्तस्य, शान्ति, शान्ते:)
(ii) सर्वत्र ……………… भावना दृश्यते। (शत्रुता, शत्रुतायाः, शत्रुताम्)
(iv) सर्वे देशाः परस्परं …………….. समृद्धाः भविष्यन्ति। (सहयोगः, सहयोगेन, सहयोगम्)
(v) प्रत्येकं देशः अपरेण देशेन सह …………….. व्यवहारं कुर्यात्। (बन्धुत्वम्, बन्धुत्वेन, बन्धुत्वस्य)
(vi) संसारे सर्वत्र कलहस्य ……………… अस्ति।(वातावरणेन, वातावरणः, वातावरणम्)
(vii) सूर्यस्य चन्द्रस्य च …………….. सर्वत्र समानरूपेण प्रसरति।(प्रकाशाः, प्रकाशः, प्रकाशम्)

Answer

Answer:
(i) सहायताम्
(ii) शान्तेः
(iii) शत्रुतायाः
(iv) सहयोगेन
(v) बन्धुत्वस्य
(vi) वातावरणम्
(vii) प्रकाशः


उचितविकल्पं प्रयोज्य प्रश्ननिर्माणं कुरुत- (उचित विकल्प का प्रयोग करके प्रश्ननिर्माण कीजिए)
Frame questions by using the correct option.

(i) सर्वत्र हिंसायाः भावना दृश्यते। (कस्य, कस्याः, काः)
(ii) उदारचरितानाम् तु वसुधैव कुटुम्बकम्। (कस्य, केषाम्, कैः)
(iii) प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति। (कः, का, किम्)
(iv) सर्वे देशाः मैत्रीभावनया समृद्धि प्राप्तुं समर्थाः भविष्यन्ति। (किं, कं, काम्)
(v) अस्माभिः वैरभावम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्। (किम्, कम्, काम्)

Answer

Answer:
(i) सर्वत्र कस्याः भावना दृश्यते।
(ii) केषाम् तु वसुधैव कुटुम्बकम्।
(iii) का अपि सर्वेषु समत्वेन व्यवहरति।
(vi) सर्वे देशाः मैत्रीभावनया काम प्राप्तुं समर्थाः भविष्यन्ति।
(v) अस्माभिः कम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्।


श्लोकस्य शुद्धं भावं चिनुत- (श्लोक का शुद्ध भाव चुनिए)
Pick out the correct idea contained in the shloka.

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

(i) अयं स्वजनः अयं परजनः इति विचारः कर्त्तव्यः।
(ii) स्वजनेषु परजनेषु च अपि स्नेहः कर्त्तव्यः।
(iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।

Answer

Answer: (iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit विश्वबंधुत्वम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.