NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम्

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 12 विद्याधनम् Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 12 विद्याधनम्

Class 7 Sanskrit Chapter 12 विद्याधनम् Textbook Questions and Answers

प्रश्न: 1.
उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत- (उचित कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए- Write ‘आम्’ before a right sentence and ‘न’ before a wrong sentence.)

(क) विद्या राजसु पूज्यते।
उत्तराणि:
आम्

(ख) वाग्भूषणं भूषणं न।
उत्तराणि:

(ग) विद्याधनं सर्वधनेषु प्रधानम्।
उत्तराणि:
आम्

(घ) विदेशगमने विद्या बन्धुजन: न भवति।
उत्तराणि:

(ङ) सर्वं विहाय विद्याधिकारं कुरु।
उत्तराणि:
आम्।

प्रश्न: 2.
अधोलिखितानां पदानां लिङ्ग, विभक्तिं वचनञ्च लिखत- (निम्नलिखित शब्दों का लिंग, विभक्ति और वचन लिखिए- Write the gender, inflexion and number of words given below.)

NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 1
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 2
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 3

प्रश्न: 3.
श्लोकांशान् योजयत। (श्लोकों के अंशों को मिलाइए। Match the parts of the shlokas.)

‘क’ – ‘ख’
विद्या राजसु पूज्यते न हि धनम् – हारा न चन्द्रोज्ज्वला:।
केयूरा: न विभूषयन्ति पुरुषम् – न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् – या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा – विद्या-विहीनः पशुः।
वाण्येका समलङ्करोति पुरुषम् – रत्नैर्विना भूषणम्।
उत्तराणि:
‘क’ – ‘ख’
विद्या राजसु पूज्यते न हि धनम् – विद्या-विहीनः पशुः।
केयूराः न विभूषयन्ति पुरुषम् – हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् – न भ्रातृभाज्यं न च भारकारि।
सत्कारयतनं कुलस्य महिमा – रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् – या संस्कृता धार्यते।

प्रश्न: 4.
एकपदेन प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए- Answer the questions in one word.)

(क) कः पशुः?
उत्तराणि:
विद्या-विहीनः

(ख) का भोगकरी?
उत्तराणि:
विद्या

(ग) के पुरुषं न विभूषयन्ति?
उत्तराणि:
केयूराः

(घ) का एका पुरुषं समलङ्करोति?
उत्तराणि:
वाणी

(ङ) कानि क्षीयन्ते?
उत्तराणि:
भूषणानि।

प्रश्न: 5.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्न निर्माण कीजिए Frame questions based on the underlined words.)

(क) विद्याविहीनः नरः पशुः अस्ति।
उत्तराणि:
विद्याविहीनः कः पशुः भवति?

(ख) विद्या राजसु पूज्यते।
उत्तराणि:
का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वला: हाराः पुरुषं न अलङ्कर्वन्ति ।
उत्तराणि:
चन्द्रोज्ज्वला: के पुरुषं न अलङ्कर्वन्ति?

(घ) पिता हिते नियुक्ते।
उत्तराणि:
कः हिते नियुक्ते?

(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
उत्तराणि:
विद्याधनं कीदृशम् धनमस्ति?

(च) विद्या दिक्षु कीर्तिं तनोति।
उत्तराणि:
विद्या कासु/कुत्र कीर्तिं तनोति?

प्रश्न: 6.
पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर एक वाक्य में लिखिए- Write the answers of questions in one sentence.)

(क) गुरूणां गुरुः का अस्ति?
उत्तराणि:
विद्या गुरूणां गुरुः अस्ति।

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
उत्तराणि:
संस्कृता वाणी पुरुषं समलङ्करोति ।

(ग) व्यये कृते किं वर्धते?
उत्तराणि:
व्यये कृते विद्याधनम् वर्धते।।

(घ) भाग्यक्षये आश्रयः कः?
उत्तराणि:
विद्या नाम भाग्यक्षये आश्रयः।

प्रश्नः 7.
मञ्जूषातः पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत- (मञ्जूषा से पुंल्लिग, स्त्रीलिंग और नपुंसक लिंग के शब्द चुनकर लिखिए- Choose and write the respective words of masculine, feminine and neutral genders from the box.)

| विद्या, धनम्, संस्कृता, सततम्, कुसुमम्, मूर्धजाः, पशुः, गुरुः, रतिः।।

NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 4
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 5

Class 7 Sanskrit Chapter 12 विद्याधनम् Additional Important Questions and Answers

(1) श्लोकांशान् योजयत- (श्लोकांशों को जोड़िए- Join the verses.)

(i) क्षीयन्ते खलु भूषणानि – विद्याधनं सर्वधनप्रधानम्।
(ii) व्यये कृते वर्धते एव नित्यं – सततं वाग्भूषणं भूषणम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला – विद्या-विहीनः पशुः।
(iv) विद्या बन्धुजनों विदेशगमने – भाग्यक्षये चाश्रयः।
(v) विद्या राजसु पूज्यते न हि धनं – विद्या परा देवता।
उत्तराणि:
(i) क्षीयन्ते खलु भूषणानि – सततं वाग्भूषणं भूषणम्।
(ii) व्यये कृते वर्धते एव नित्यं – विद्याधनं सर्वधनप्रधानम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला – भाग्यक्षये चाश्रयः।
(iv) विद्या बन्धुजनो विदेशगमने – विद्या परा देवता।
(v) विद्या राजसु पूज्यते न हि धनं – विद्याविहीनः पशुः।

(2) भिन्नवर्गस्य पदं चिनुत- (भिन्न वर्ग का पद चुनिए- Pick out the word belonging to a different category.)

(i) विद्या, देवता, एका, वाणी
उत्तराणि:
एका – (यह संख्यावाची विशेषण है, शेष संज्ञापद हैं।)

(ii) सततम्, भूषणम्, तृतीयम्, रूपम्
उत्तराणि:
सततम् – (यह अव्यय पद है, शेष शब्द रूप हैं।)

(iii) पशुः, गुरुः, धेनुः, कुरु
उत्तराणि:
कुरु – (यह क्रियापद है, शेष संज्ञा पद हैं।)

(iv) पुरुषम्, स्नानम्, नेत्रम्, धनम्
उत्तराणि:
पुरुषम् – (यह पुल्लिग पद है, शेष नपुंसकलिङ्ग हैं।)

(3) शुद्धस्य कथनस्य समक्षम् ‘आम्’ अशुद्धस्य समक्षं च ‘न’ लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध के सामने ‘न’ लिखिए- Put down ‘आम्’ opposite the correct statement and ‘न’ opposite the incorrect one.)

(i) स्नानं विलेपनं अलङ्कताः च मूर्धजाः पुरुषं न विभूषयन्ति। ……………………
(ii) विद्याधनं व्यये कृते न वर्धते। ……………………
(iii) भाग्यक्षये विद्या अपि आश्रयः न भवति। ……………………
(iv) राजा अपि धनं पूजयति न तु विद्याम्।……………………
(v) विद्यया एव कुलस्य महिमा भवति। ……………………
उत्तराणि:
(i) आम्
(ii) न
(iii) न
(iv) न
(v) आम्

(4) विशेषणविशेष्यपदानि योजयत- (विशेषण व विशेष्य जोड़िए- Join the adjectives with the nouns they qualify.)

(i) परा – कीर्तिः
(ii) अतुला – नेत्रम्
(iii) संस्कृता – मूर्धजाः
(iv) तृतीयम् – देवता
(v) अलङ्कताः – विद्याधनम्
(vi) सर्वधनप्रधानम् – वाणी
उत्तरत-
(i) परा – देवता
(ii) अतुला – कीर्तिः
(iii) संस्कृता – वाणी
(iv) तृतीयम् – नेत्रम्
(v) अलङ्कृताः – मूर्धजाः
(vi) सर्वधनप्रधानम् – विद्याधनम्

(5) पाठांशं पठत प्रश्नान् च उत्तरत- (पाठांश को पढ़कर प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions.)

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्या-विहीनः पशुः ॥

I. एकपदेन उत्तरत- (एक पद में उत्तर दीजिए- Answer in one word.)

(i) विद्या नरस्य अधिकं किम्?
उत्तराणि:
रूपम्

(ii) विद्या कीदृशं धनम्?
उत्तराणि:
प्रच्छन्नगुप्तम्

(iii) विद्या केषाम् गुरुः?
उत्तराणि:
गुरूणाम्

(iv) का राजसु पूज्यते?
उत्तराणि:
विद्या

II. पूर्णवाक्येन उत्तरत- (पूर्ण वाक्य में उत्तर दीजिए- Answer in a complete sentence.)

(i) विद्या किं किं करोति?
उत्तराणि:
विद्या भोगकरी यशः सुखकरी च अस्ति। अथवा विद्या उपभोग-साधनानि यशः (कीर्तिं च) करोति।

(i) विद्याविहीनः केन समः/तुल्यः अस्ति?
उत्तराणि:
विद्याविहीनः पशुना समः/तुल्यः अस्ति।

(ii) विद्या कुत्र बन्धुः?
उत्तराणि:
विद्या विदेशगमने बन्धुजनः या तत्र विविधप्रकारेण साहाय्यं करोति।

III. भाषिककार्यम्

यथानिर्देशम् उत्तरत- (निर्देशानुसार उत्तर दीजिए- Answer as directed.)

1. ‘परा देवता’ – अत्र किं विशेषणपदम्? ………………
उत्तराणि:
परा

2. ‘विदेशगमने’ – अत्र किं विभक्तिवचनम् (प्रथमा-द्विवचनम्, द्वितीया-द्विवचनम्, सप्तमी-एकवचनम्) ………………
उत्तराणि:
सप्तमी-एकवचनम्

3. यथानिर्देशम् रिक्तस्थानानि पूरयत
(i) गुरूणाम् (गुरु) ……………… (पशु) ……………… (बन्धु)
उत्तराणि:
पशूनाम्, बन्धूनाम्

(ii) ……………… (एकवचन) ……………… (द्विवचन) गुरूणाम्
उत्तराणि:
गुरोः, गुर्वो:

4. ‘एका वाणी पुरुषं समलङ्करोति’ अत्र ‘समलंकरोति’ क्रियापदस्य कर्ता कः? ………………(एका, वाणी, पुरुषम्)
उत्तराणि:
वाणी

(1) उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत- (उचित विकल्प चुनकर रिक्त स्थान भरिए Fill in the blanks with the correct option.)

(i) व्यये कृते नित्यम्। (वर्धते, क्षीयते, धार्यते)
उत्तराणि:
वर्धते

(ii) ” न विभूषयन्ति पुरुषम्। (हाराः, अलङ्कताः, केयूराः)
उत्तराणि:
केयूराः

(iii) सततम् भूषणम्। (विद्याधनम्, वाग्भूषणम्, विद्याधिकारम्)
उत्तराणि:
वाग्भूषणम्

(vi) राजसु पूज्यते न हि धनम्। (देवता, परा, विद्या)
उत्तराणि:
विद्या

(v) विद्या नाम नरस्य अतुला। (रतिः, वाणी, कीर्तिः)
उत्तराणि:
कीर्तिः

(2) उचितपदेन प्रश्ननिर्माणं कुरुत- (उचित पद द्वारा प्रश्ननिर्माण कीजिए- Frame questions using the correct option.)

(i) वाणी एका समलंकरोति पुरुषम्। (किम्, कम्, काम्)
उत्तराणि:
वाणी एका कम् समलंकरोति?

(ii) हाराः पुरुषं न विभूषयन्ति। (काः, के, कः)
उत्तराणि:
के पुरुषं न विभूषयन्ति।

(iii) सततम् वाग्भूषणम् भूषणम्। (कुत्र, कुतः, कदा)
उत्तराणि:
कदा वाग्भूषणम् भूषणम्।

(vi) विद्या रत्नैः विना भूषणम्। (केन, कैः, कान्)
उत्तराणि:
विद्या कैः विना भूषणम्।

(v) विद्या भाग्यक्षये आश्रयः। (किम्, कः, का)
उत्तराणि:
का भाग्यक्षये आश्रयः।