MCQ Questions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided समवायो हि दुर्जयः Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-11/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 11 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

मञ्जूषायाः सहायतया अनुच्छेदं पूरयत- (मञ्जूषा की सहायता से अनुच्छेद पूरा कीजिए)
Complete the para with help from the box.

चटकायाः, दुःखेन, सन्ततिः, वृक्षे, वृक्षस्य, विलापम्, चटका, शुण्डेन, भद्रे, अण्डानि।

पुरा एकस्मिन् …………… एका चटका प्रतिवसति स्म। कालेन तस्याः …………. जाता। एकदा कश्चित् प्रमत्तः गजः तस्य …………….. अधः आगत्य तस्य शाखां …………….. अत्रोटयत्। …………… नीडं भुवि अपतत्। तेन …………. विशीर्णानि। अथ सा ……………. व्यलपत्। तस्याः …………… श्रुत्वा काष्ठकूटः नाम खगः …………… ताम् अपृच्छत्- ……………. किमर्थं विलपसि?” इति।

Answer

Answer:
वृक्षे, सन्ततिः, वृक्षस्य, शुण्डेन, चटकायाः, अण्डानि, चटका, विलापम्, दुःखेन, भने।


गद्यांशं पठत अधोदत्तान् प्रश्नान् च उत्तरत- (गद्यांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow.

चटकावदत्-“दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां वीणारवा नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः।” तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।

Class 7 Sanskrit Chapter 11 MCQ Question 1.
कस्याः सन्ततिः नाशिता?

Answer

Answer: चटकायाः


Class 7 Sanskrit Ch 11 MCQ Question 2.
कस्य वधेन चटकायाः दुःखम् अपसरेत्?

Answer

Answer: गजस्य


Sanskrit Class 7 Chapter 11 MCQ Questions Question 3.
मेघनादः कस्याः मित्रम् अस्ति?

Answer

Answer: मक्षिकायाः


Class 7 Sanskrit Chapter 11 MCQ Questions Question 4.
चटकायाः सन्ततिः केन नाशिता?

Answer

Answer: गजेन


Ncert Class 7 Sanskrit Chapter 11 MCQ Question 5.
चटका काष्ठकूटं किम् अवदत्?

Answer

Answer: चटका काष्ठकूटम् अवदत्- “दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।”


Ch 11 Sanskrit Class 7 MCQ Question 6.
काष्ठकूटः चटकां कुत्र अनयत्?

Answer

Answer: काष्ठकूटः चटकां वीणारवा नाम्न्याः मक्षिकायाः समीपम् अनयत्।


Class 7 Chapter 11 Sanskrit MCQ Question 7.
‘मक्षिकया सह’ – अत्र ‘सह’ योगे का विभक्तिः प्रयुक्ता? ……………….

Answer

Answer: तृतीया विभक्तिः


Samvayo Hi Durjaya MCQ Questions Question 8.
पर्यायम् लिखत – अन्तिके – ……………….

Answer

Answer: समीपे


Sanskrit Class 7 Ch 11 MCQ Question 9.
‘सर्वं वृत्तान्तम्’ – अत्र किं विशेष्यपदम्? …………….

Answer

Answer: वृत्तान्तम्


Class 7th Sanskrit Chapter 11 MCQ Question 10.
(i) मित्रम् …………… लिङ्गम् ……………… विभक्तिः …………….. वचनम्
(ii) अनयत् ……………… धातुः …………….. लकारः ……………… पुरुषः ……………… वचनम्
(iii) अवदत् ……………….. द्विवचनम् ……………….. बहुवचनम्

Answer

Answer:
(i) नपुंसकलिङ्गम्, प्रथमा, एकवचनम्
(ii) नी, लङ्, प्रथमः, एकवचनम्
(iii) अवदताम्, अवदन्


कः कम् प्रति कथयति? (कौन किसको (किससे) कहता है?
Who says to whom?

MCQ Questions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः with Answers 1

Answer

Answer:
(i) चटका, काष्ठकूटम्
(i) मेघनादः; मक्षिकां काष्ठकूटं च
(iii) काष्ठकूटः, चटकाम्
(iv) मेघनादः; चटकां मक्षिका काष्टकूटं च


मञ्जूषातः समानार्थकम् पदं चित्वा रिक्तस्थानपूर्तिं कुरुत- (मञ्जूषा से समानार्थक पद चुनकर रिक्तस्थान भरिए)
Fill in the blanks with words having the same meaning.

तृषार्तः, भुवि, विशीर्णानि, वृक्षस्य, उपेत्य, नयने, समूह:/संगठनम्

(i) समीपम् गत्वा ……………..
(ii) समवायः ……………..
(iii) पिपासितः ……………..
(iv) तरोः ………………
(v) नेत्रे …………………..
(vi) नष्टानि ………………
(vii) धरातले ……………..

Answer

Answer:
(i) उपेत्य
(ii) समूहः/संगठनम्
(iii) तृषार्तः
(iv) वृक्षस्य
(v) नयने
(vi) विशीर्णानि
(vii) भुवि।


प्रदत्तविकल्पेभ्यः उचितं पदम् आदाय रिक्तस्थानानि पूरयत- (दिए गए विकल्पों से उचित पद चुनकर रिक्तस्थान भरिए)
Pick out the correct form from the option given and fill in the blanks.

एकः, एका, एकम् (क)
1. (i) …………… अण्डम्।
(ii) …………… चटका।
(iii) ………….. खगः।

Answer

Answer:
(i) एकम्
(ii) एका
(iii) एकः


2. (i) तस्य गजस्य ……………… एव मम दुःखम् अपसरेत्। (वधात्, वधेन, वधः)
(ii) तौ मक्षिकया सह ……………… (अगच्छत्, अगच्छताम्, अगच्छन्)
(iii) गजः ……………. अन्तः पतिष्यति। (गर्तः, गर्ने, गर्तस्य)
(iv) एकदा कश्चित् प्रमत्तः गजः ……………….. अधः आगच्छत्। (वृक्षः, वृक्षम्, वृक्षस्य)
(v) चटका नीडं पतितं दृष्ट्वा ……………… (विलपसि, व्यलपति, विलपति स्म)

Answer

Answer:
(i) वधेन
(ii) अगच्छताम्
(iii) गर्तस्य
(iv) वृक्षस्य
(v) विलपति स्म


कोष्ठकात् उचितं विकल्पं चित्वा एकपदेन प्रत्येक प्रश्नम् उत्तरत- (कोष्ठक से उचित विकल्प चुनकर एक पद में प्रत्येक प्रश्न का उत्तर दीजिए)
Pick out the correct option from the box and answer each question in one word.

(i) मक्षिका गजस्य कर्णे कदा शब्दं करोति? (मध्याह्ने, अपराह्ने, प्रात:काले)
(ii) कः गजस्य नयने स्फोटयिष्यति? (गर्तः, काष्ठकूटः, मण्डूक:)
(iii) गर्तः कुत्र अस्ति? (जलाशये, वृक्षे, मार्गे)
(iv) कस्य शब्दम् अनुसृत्य गजः गर्ने पतिष्यति? (काष्ठकूटस्य, मण्डूकस्य, खगस्य)
(v) चटकायाः किम् भुवि अपतत्? (अण्डम्, नीडम्, मित्रम्)

Answer

Answer:
(i) मध्याह्ने
(ii) काष्ठकूटः
(iii) मार्गे
(iv) मण्डूकस्य
(v) नीडम्


मञ्जूषातः उचितं क्रियापदं चित्वा वाक्यपूर्ति कुरुत। (मञ्जूषा से उचित क्रियापद चुनकर वाक्यपूर्ति दीजिए)
Complete the sentence by picking out the correct verb from the box.

(i) विलापं श्रुत्वा काष्ठकूटः चटकाम् ……………….। (अप्रच्छत्, अपृच्छत्, अपृच्छताम्)
(ii) गजः नयने निमील्य ………………….। (तिष्ठिष्यति, स्थासयति, स्थास्यति)
(ii) काष्ठकूटः तस्य नयने ………………….। (स्फोटयिष्यति, स्फुटयिष्यति, स्फोटयिष्यति)
(vi) तृषार्तः गजः जलाशयम् ………………..। (गच्छिष्यति, गमिष्यति, गमिस्यति)
(v) गजः गर्तस्य अन्तः पतिष्यति …………………… च। (मरष्यति, मरिस्यति, मरिष्यति)

Answer

Answer:
(i) अपृच्छत्
(ii) स्थास्यति
(iii) स्फोटयिष्यति
(iv) गमिष्यति
(v) मरिष्यति।


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit समवायो हि दुर्जयः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.