NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 10 विश्वबंधुत्वम् Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 10 विश्वबंधुत्वम्

Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् Textbook Questions and Answers

प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these.)

दुर्भिक्षे, राष्ट्रविप्लवे, विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावम्, विद्वेषस्य
ध्यातव्यम्, दुःखभाक्, प्रदर्शयन्ति
उत्तरम्-
छात्र ध्यानपूर्वक शुद्ध उच्चारण करें।

प्रश्न: 2.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (मञ्जूषा से समान-अर्थ वाले शब्द चुनकर लिखिए Write synonyms by choosing from the box.)

परस्य, दुःखम्, आत्मानम्, बाधितः, परिवारः, सम्पन्नम् त्यक्त्वा, सम्पूर्णे

1. स्वकीयम् – ………………
2. अवरुद्धः – ………………
3. कुटुम्बकम् – ………………
4. अन्यस्य – ………………
5. अपहाय – ………………
6. समृद्धम् – ………………
7. कष्टम् – ………………
8. निखिले – ………………
उत्तरम्-
1. स्वकीयम् – आत्मानम्
2. अवरुद्धः – बाधित:
3. कुटुम्बकम् – परिवारः
4. अन्यस्य – परस्य
5. अपहाय – त्यक्त्वा
6. समृद्धम् – सम्पन्नम्
7. कष्टम् – दुःखम्
8. निखिले – सम्पूर्णे।

प्रश्नः 3.
रेखाङ्कितानि पदानि संशोध्य लिखत- (रेखांकित शब्दों को शुद्ध करके लिखिए- Correct and write the underlined words.)

(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।
उत्तराणि:
छात्राः क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।
उत्तराणि:
ताः बालिकाः मधुरम् गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
उत्तराणि:
अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वं किं नाम?
उत्तराणि:
तव किं नाम?

(ङ) गुरुं नमः।
उत्तराणि:
गुरवे नमः।

प्रश्न: 4.
मञ्जूषातः विलोमपदानि चित्वा लिखत- (मञ्जूषा से विलोम शब्दों को चुनकर लिखिए- Match the antonyms by choosing from the box.)

अधुना, मित्रतायाः, लघुचेतसाम्, गृहीत्वा, दुःखिनः, दानवाः

1. शत्रुतायाः – ………………
2. पुरा – ………………
3. मानवाः – ………………
4. उदारचरितानाम् – ………………
5. सुखिनः – ………………
6. अपहाय – ………………
उत्तराणि:
1. मित्रतायाः
2. अधुना
3. दानवाः
4. लघुचेतसाम्
5. दुःखिनः
6. गृहीत्वा।

प्रश्नः 5.
अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत- (अधोलिखित शब्दों के लिंग, विभक्ति और वचन लिखिए- Write the gender, inflexion and the number of words given below.)

NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 1
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 2

प्रश्न: 6.
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों में दिए गए शब्दों में उचित विभक्ति जोड़कर रिक्त स्थान भरिए- Fill in the blanks by using suitable inflexion in the words given in brackets.)

(क) विद्यालयम् उभयतः वृक्षाः सन्ति । (विद्यालय)
……………उभयतः गोपालिकाः । (कृष्ण)
उत्तराणि:
कृष्णम्

(ख) ग्रामं परितः गोचारणभूमिः । (ग्राम)
…………परितः भक्तः । (मन्दिर)
उत्तराणि:
मन्दिरम्

(ग) सूर्याय नमः । (सूर्य)
………… नमः । (गुरु)
उत्तराणि:
गुरवे

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
………… उपरि सैनिकः । (अश्व)
उत्तराणि:
अश्वस्य।

प्रश्नः 7.
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठक से उचित शब्द चुनकर रिक्त स्थान भरिए- Fill in the blanks by choosing suitable word from the bracket.)

(क) …… नमः । (हरि/हरये)
उत्तराणि:
हरये

(ख) …………. परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
उत्तराणि:
ग्रामम्

(ग) ………. नमः । (अम्बायाः/अम्बायै)
उत्तराणि:
अम्बायै

(घ) ………….. उपरि अभिनेता अभिनयं करोति । (मञ्चस्य/मञ्चम्)
उत्तराणि:
मञ्चस्य

(ङ) ………….उभयतः पुत्रौ स्तः। (पितरम्/पितुः)
उत्तराणि:
पितरम्।

Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् Additional Important Questions and Answers

(1) पाठांशम् पठत अधोदत्तान् प्रश्नान् च उत्तरत- (पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)

परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति । येन मानवाः परस्परं न विश्वसन्ति । ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति । अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति । तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते । देशानां विकासः अपि अवरुद्धः भवति ।

I. एकपदेन उत्तरत

(i) के परस्परं न विश्वसन्ति?
उत्तराणि:
मानवाः

(ii) केषां विकासः अवरुद्धः?
उत्तराणि:
देशानाम्

(iii) अधुना संसारे कस्य वातावरणं दृश्यते?
उत्तराणि:
कलहस्य

(iv) मानवाः किं न गणयन्ति?
उत्तराणि:
परकीयं कष्टम् अथवा परकष्टम्

II. पूर्णवाक्येन उत्तरत

(i) संसारे सर्वत्र कीदृशी भावना दृश्यते?
उत्तराणि:
संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते।

(ii) समर्थाः देशाः असमर्थान् देशान् प्रति कथं व्यवहरन्ति?
उत्तराणि:
समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति।

III. भाषिक कार्यम् –

1. ‘देशस्य विकासः अपि अवरुद्धः भवति’ इति वाक्ये –

(i) ‘भवति’ क्रियापदस्य कर्ता कः?
(देशस्य, विकासः, अवरुद्धः)
उत्तराणि:
विकासः

(ii) अत्र किम् अव्ययपदं प्रयुक्तम्?
उत्तराणि:
अपि

2. ‘निखिले संसारे’

अत्र किं विशेषणपदम् अस्ति?
उत्तराणि:
निखिले

3. यथानिर्देशम् रिक्तस्थानपूर्ति कुरुत

(i) गणयन्ति – धातुः – लकारः – पुरुषः – वचनम्
उत्तराणि:
गण, लट्, प्रथमपुरुषः, बहुवचनम्

(ii) हिंसायाः – मूलशब्दः – लिङ्गम् – विभक्तिः – वचनम्
उत्तराणि:
हिंसा, स्त्रीलिङ्गम्, षष्ठी, एकवचनम्

4. ‘तेषाम् उपरि’ – उपरि योगे का विभक्तिः प्रयुक्ता?
उत्तराणि:
षष्ठी विभक्तिः

5. (i) पर्याय लिखत- वैरस्य ……….
(ii) विपर्ययम् लिखत- अधः ………………….
उत्तराणि:
(i) शत्रुतायाः
(ii) उपरि

(2) परस्परमेलनं कुरुत- (परस्पर मेल कीजिए- Match the following.)

(क) पयार्यपदानि

(i) विश्वे – परित्यज्य
(ii) सूर्यस्य – अन्यः
(iii) वैरभावम् – स्वकीयः
(iv) अपहाय – संसारे
(v) निजः – शत्रुताम्
(vi) अपरः – भानोः
उत्तराणि:
(i) विश्वे – संसारे
(ii) सूर्यस्य – भानोः
(iii) वैरभावम् – शत्रुताम्
(iv) अपहाय – परित्यज्य
(v) निजः – स्वकीयः
(vi) अपरः – अन्यः

(ख) विपर्यायपदानि

(i) आदाय – उदारचरिताः
(ii) हिंसा – अविकसित
(iii) लघुचेतसः – परकीयम्
(iv) विकसितः – बन्धुत्वम्
(v) वैरभावः – अपहाय
(vi) स्वकीयम् – अहिंसा
उत्तराणि:
(i) आदाय – अपहाय
(ii) हिंसा – अहिंसा
(iii) लघुचेतसः – उदारचरिताः
(iv) विकसितः – अविकसित
(v) वैरभावः – बन्धुत्वम्
(vi) स्वकीयम् – परकीयम्

(3) शब्दरूपाणि धातुरूपाणि च पूरयत- (शब्दरूप और धातुरूप पूरे कीजिए- Complete the declension and conjugation.)

NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 3
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 4

(1) प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा वाक्यपूर्ति कुरुत- (दिए गए विकल्पों में से उचित शब्दरूप चुनकर वाक्यपूर्ति कीजिए- Complete the sentences by picking out the correct form from the words given.)

(क) (i) बालिका …….. सह खेलति। (बालिके, बालिकेभिः, बालिकाभिः)
उत्तराणि:
बालिकाभिः

(ii) पुत्रः ………….. सह पुस्तक-प्रदर्शनी गच्छति। (जनकस्य, जनकेन, जनक:)
उत्तराणि:
जनकेन

(iii) …………. परितः वनानि सन्ति। (ग्रामम्, ग्रामस्य, ग्राम:)
उत्तराणि:
ग्रामम्

(iv) ………….. उभयतः जनाः स्थिताः। (मार्गस्य, मार्गः, मार्गम्)
उत्तराणि:
मार्गम्

(v) ………. उपरि पिक: कूजति। (आम्रवृक्षम्, आम्रवृक्षस्य, आम्रवृक्षः)
उत्तराणि:
आम्रवृक्षस्य

(vi) ………….. नमः। (सूर्यम्, सूर्यः, सूर्याय)
उत्तराणि:
सूर्याय

(vii) अलम् ………… | (चिन्तायाः, चिन्ता, चिन्तया)
उत्तराणि:
चिन्तया

(ख) (i) यः ………… करोति सः बन्धुः भवति। (सहायता, सहायताम्, सहायतम्)
उत्तराणि:
सहायताम्

(ii) अधुना सर्वत्र …………. अभावः अस्ति। (शान्तस्य, शान्ति, शान्ते:)
उत्तराणि:
शान्तेः

(iii) सर्वत्र …………. भावना दृश्यते। (शत्रुता, शत्रुतायाः, शत्रुताम्)
उत्तराणि:
शत्रुतायाः

(iv) सर्वे देशाः परस्परं …….. समृद्धाः भविष्यन्ति। (सहयोगः, सहयोगेन, सहयोगम्)
उत्तराणि:
सहयोगेन

(v) प्रत्येकं देशः अपरेण देशेन सह ………. व्यवहारं कुर्यात्। (बन्धुत्वम्, बन्धुत्वेन, बन्धुत्वस्य)
उत्तराणि:
बन्धुत्वस्य

(vi) संसारे सर्वत्र कलहस्य …………. अस्ति।(वातावरणेन, वातावरणः, वातावरणम्)
उत्तराणि:
वातावरणम्

(vii) सूर्यस्य चन्द्रस्य च ……… सर्वत्र समानरूपेण प्रसरति।(प्रकाशाः, प्रकाशः, प्रकाशम्)
उत्तराणि:
प्रकाशः

(2) उचितविकल्पं प्रयोज्य प्रश्ननिर्माणं कुरुत- (उचित विकल्प का प्रयोग करके प्रश्ननिर्माण कीजिए- Frame questions by using the correct option.)

(i) सर्वत्र हिंसायाः भावना दृश्यते। (कस्य, कस्याः , काः)
उत्तराणि:
सर्वत्र कस्याः भावना दृश्यते।

(ii) उदारचरितानाम् तु वसुधैव कुटुम्बकम्। (कस्य, केषाम्, कैः)
उत्तराणि:
केषाम् तु वसुधैव कुटुम्बकम्।

(iii) प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति। (कः, का, किम्)
उत्तराणि:
का अपि सर्वेषु समत्वेन व्यवहरति।

(iv) सर्वे देशाः मैत्रीभावनया समृद्धि प्राप्तुं समर्थाः भविष्यन्ति। (किं, कं, काम्)
उत्तराणि:
सर्वे देशाः मैत्रीभावनया काम प्राप्तुं समर्थाः भविष्यन्ति।

(v) अस्माभिः वैरभावम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्। (किम्, कम्, काम्)
उत्तराणि:
अस्माभिः कम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्।

(3) श्लोकस्य शुद्धं भावं चिनुत- (श्लोक का शुद्ध भाव चुनिए- Pick out the correct idea contained in the shloka.)

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

(i) अयं स्वजनः अयं परजनः इति विचारः कर्त्तव्यः।
(ii) स्वजनेषु परजनेषु च अपि स्नेहः कर्त्तव्यः।
(iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।
उत्तराणि:
(iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।