NCERT Solutions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 6 गृहं शून्यं सुतां विना Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 6 गृहं शून्यं सुतां विना

Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना Textbook Questions and Answers

1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत
(निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए)

(क) दिष्ट्या का समागता?
उत्तराणि:
दिष्ट्या भगिनी समागता।

(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तराणि:
राकेशस्य कार्यालये गोष्ठी निश्चिता।

(ग) राकेशः शालिनी कुत्र गन्तुं कथयति?
उत्तराणि:
राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति।

(घ) सायंकाले भ्राता कार्यालयात् आगत्य किं करोति?
उत्तराणि:
सायंकाले भ्राता कार्यालयात् आगत्य देवीस्तुतिम् करोति।

(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तराणि:
राकेशः कन्यायाः तिरस्कारं करोति।

(च) शालिनी भ्रातरम् कां प्रतिज्ञा कर्तुं कथयति?
उत्तराणि:
शालिनी भ्रातरम् कन्यारक्षणार्थम् प्रतिज्ञां कर्तुं कथयति।

(छ) यत्र नार्यः न पूज्यन्ते तत्र किं भवति?
उत्तराणि:
यत्र नार्यः न पूज्यन्ते तत्र क्रिया अफला भवति।

2. अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत –
(निम्नलिखित संस्कृत शब्दों के तत्सम रूप लिखिए)

(क) कोख – …………….
(ख) साथ – …………….
(ग) गोद – …………….
(घ) भाई – …………….
(ङ) कुआँ – …………….
(च) दूध – …………….
उत्तराणि:
शब्दाः – तत्सम शब्दाः
(क) कोख – कुक्षिः
(ख) साथ – सह
(ग) गोद – क्रोडः
(घ) भाई – भ्राता
(ङ) कुआँ – कूपः
(च) दूध – दुग्धः

3. उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(उदाहरण के अनुसार कोष्ठक में दिए शब्दों की तृतीय विभक्ति रिक्त स्थान में भरिए)

(क) मात्रा सह पुत्री गच्छति (मातृ) ।
(ख) ……………. विना विद्या न लभ्यते (परिश्रम)
(ग) छात्रः ………….. लिखति (लेखनी)
(घ) सूरदासः ……….. अन्धः आसीत् (नेत्र)
(ङ) सः ………….. साकम् समयं यापयति। (मित्र)
उत्तराणि:
(क) मात्रा सह पुत्री गच्छति।
(ख) परिश्रमेण विना विद्या न लभ्यते।
(ग) छात्रः लेखन्या लिखति।।
(घ) सूरदासः नेत्राभ्यां अन्धः आसीत्।
(ङ) सः मित्रेण साकम् समयं यापयति।

4. ‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत
(स्तंभ ‘क’ में विशेषण पद तथा ‘ख’ में विशेष्य पद दिए गए हैं। उनका उचित मिलान कीजिए)

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(1) स्वस्था – (क) कृत्यम्
(2) महत्वपूर्णा – (ख) पुत्री
(3) जघन्यम् – (ग) वृत्तिः
(4) क्रीडन्ती – (घ) मनोदशा
(5) कुत्सिता – (ङ) गोष्ठी
उत्तराणि:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(1) स्वस्था – (घ) मनोदशा
(2) महत्वपूर्णा – (ङ) गोष्ठी
(3) जघन्यम् – (क) कृत्यम्
(4) क्रीडन्ती – (ख) पुत्री
(5) कुत्सिता – (ग) वृत्तिः

5. अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत(निम्नलिखित पदों के विलोमशब्द पाठ से चुनकर लिखिए)

(क) श्वः
(ख) प्रसन्ना
(ग) वरिष्ठा
(घ) प्रशंसितम्
(ङ) प्रकाशः
(च) सफलाः
(छ) निरर्थकः
उत्तराणि:
(क) श्वः – ह्यः
(ख) प्रसन्ना – कुण्ठिता
(ग) वरिष्ठा – कनिष्ठा
(घ) प्रशंसितम् – गर्हितम्
(ङ) प्रकाशः – अन्धकारः
(च) सफलाः – अफलाः
(छ) निरर्थकः – सार्थकः

6. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) प्रसन्नतायाः विषयोऽयम्।
(ख) सर्वकारस्य घोषणा अस्ति।
(ग) अहम् स्वापराधं स्वीकरोमि।
(घ) समयात् पूर्वम् आया सं करोषि।
(ङ) अम्बिका क्रोडे उपविशति।
उत्तराणि:
(क) कस्याः विषयोऽयम्?
(ख) कस्य घोषणा अस्ति?
(ग) अहम् किम् स्वीकरोमि?
(घ) कस्मात् पूर्वम् आया सं करोषि?
(ङ) अम्बिका कुत्र उपविशति?

7. अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत
(निम्न शब्दों की संधि विच्छेद करके रिक्त स्थान पूरे कीजिए)

यथा-
नोक्तवती = न + उक्तवती
सहसैव = सहसा + ………….
परामर्शानुसारम् = ……………. + अनुसारम्
वधार्हा = …………. + अर्हा
अधुनैव = अधुना + ………………
प्रवृत्तोऽपि = प्रवृत्तः + ……………
उत्तराणि:
नोक्तवती = न + उक्तवती
सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्श + अनुसारम्
वधार्हा = वध + अर्हा
अधुनैव = अधुना + एव
प्रवृत्तोऽपि = प्रवृत्तः + अपि

Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना Additional Important Questions and Answers

निम्नलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

(क) शालिनी-भ्राता एवं चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याऽस्ति चेत् वधार्हा? जघन्यं कृत्यमिदम्। त्वम् विरोधं न कृतवती? सः तव शरीरे स्थितस्य शिशोः वधार्थं चिन्तयति, त्वम् तूष्णीम् तिष्ठसि? अधुनैव गृहं चल। नास्ति आवश्यकता लिङ्गपरीक्षणस्य। भ्राता यदा गृहम् आगमिष्यति, अहम् वार्ता करिष्ये।

I. एकपदेन उत्तरत

(i) वधार्हा का अस्ति?
उत्तराणि:
कन्या

(ii) गृहं कः आगमिष्यति?
उत्तराणि:
भ्राता

II. पूर्णवाक्येन उत्तरत

(i) पितृगृहं का आगच्छति?
उत्तराणि:
पितृगृहं शालिनी आगच्छति।

(ii) माला कया सह गच्छति?
उत्तराणि:
माला शालिन्या सह गच्छति।

III. यथानिर्देशम् उत्तरत

(i) ‘शिशोः इत्यत्र का विभक्तिः?
उत्तराणि:
षष्ठी

(ii) ‘भ्राता …………. कथं प्रभवति’ इत्यत्र कर्तृपदं किम्?
उत्तराणि:
भ्राता

(iii) ‘भ्राता यदा गृहम् आगमिष्यति’ इत्यत्र क्रियापदं किम्?
उत्तराणि:
आगमिष्यति

(iv) अधुनैव इत्यत्र कः सन्धिः ?
उत्तराणि:
वृद्धि

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

(क) जघन्यं कृत्यम् इदम्।
भावः-इदं कार्यं …….. अस्ति।
उत्तराणि:
इदं कार्यं क्रूरम् अस्ति।

(ख) कन्या चेत् वधार्हा?
(i) कन्या आदरणीया अस्ति।
(ii) यदि कन्या, हन्तव्या सा।
उत्तराणि:
(ii) यदि कन्या, हन्तव्या सा।

अधोलिखित वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

प्रश्नाः
(क) चिन्तायाः विषयः नास्ति।
उत्तराणि:
कस्याः विषयः नास्ति?

(ख) भ्राता भवानीस्तुतिं करोति।
उत्तराणि:
कः भवानीस्तुतिं करोति?

(ग) अम्बिका पितुः क्रोडे उपविशति।
उत्तराणि:
अम्बिका कस्य क्रोडे उपविशति?

(घ) माला चिकित्सिकां प्रति गच्छति।
उत्तराणि:
का चिकित्सिकां प्रति गच्छति?

(ङ) कार्यालये एका गोष्ठी निश्चिता।
उत्तराणि:
कुत्र एका गोष्ठी निश्चिता?

अधोलिखिते सन्दर्भे मंजूषातः पदानि चित्वारिक्तस्थानानि पूरयत –

राकेशः-भगिनि, …………. दिष्ट्या समागता। अद्य …………….. कार्यालये एका ……………. निश्चिता।
अद्यैव ……………. चिकित्सिकया सह ……………. समयः निर्धारितः। त्वं ……………. सह चिकित्सिकां प्रति …………..।
उत्तराणि:
राकेश-भगिनि, त्वम् दिष्ट्या समागता। अद्य मम कार्यालये एका गोष्ठी निश्चिता। अद्यैव मालायाः चिकित्सिकया सह मेलनस्य समयः निर्धारितः। त्वं मालया सह चिकित्सिकां प्रति गच्छ।

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

अतीव, गच्छ, उपविशति।
उत्तराणि:
(क) अद्य अतीव शीतम् अस्ति।
(ख) अधुना त्वं गृहं गच्छ।
(ग) गुरुः आसन्दिकायाम् उपविशति।

अधोलिखितानां शब्दानां समक्षे दत्तैरथैः सह मेलनं कुरुत –

शब्दाः – अथैः
जघन्यम् – प्रयासः
शिशुः – अंके
क्रोडे – क्रूरम्
आयासः – बालः
तदनन्तरम् – तत्पश्चात्
उत्तराणि:
शब्दाः – अथैः
जघन्यम् – क्रूरम्
शिशुः – बालः
क्रोडे – अंके
आयासः – प्रयासः
तदनन्तरम् – तत्पश्चात्

अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत –

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैताः न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥

I. एकपदेन उत्तरत

(क) यत्र नार्यस्तु पूज्यन्ते, तत्र के रमन्ते?
(i) मानवाः
(ii) दैत्याः
(iii) देवताः
(iv) पशवः
उत्तराणि:
(iii) देवताः

(ख) यत्र नार्यस्तु न पूज्यन्ते, तत्र का: अफलाः भवन्ति?
(i) क्रियाः
(ii) पानम्
(iii) भोजनम्
(iv) गमनम्
उत्तराणि:
(i) क्रियाः

II. पूर्णवाक्येन उत्तरत

(क) कुत्र क्रियाः अफलाः भवन्ति?
(ख) देवताः कुत्र रमन्ते?
उत्तराणि:
(क) यत्र नार्यः न पूज्यन्ते।
(ख) यत्र नार्यः पूज्यन्ते।

III. यथानिर्देशम् उत्तरत –

(क) ‘यत्र नार्यस्तु पूज्यन्ते’ इत्यत्र क्रियापदं किम्?
(i) यत्र
(ii) नार्यः
(iii) तु
(iv) पूज्यन्ते
उत्तराणि:
(iv) पूज्यन्ते

(ख) ‘रमन्ते तत्र देवता’ इत्यत्र कर्तृपदं किम्?
(i) रमन्ते
(ii) तत्र
(iii) देवताः
(iv) मानवाः
उत्तराणि:
(iii) देवताः

(ग) ‘अफलाः’ इत्यत्र कः समासः?
(i) कर्मधारय
(ii) बहुव्रीहि
(iii) द्विगु
(iv) द्वन्द्व
उत्तराणि:
(ii) बहुव्रीहि

(घ) ‘यत्रैताः’ इत्यत्र कः सन्धिः ?
(i) वृद्धि
(ii) यण
(iii) दीर्घ
(iv) गुण
उत्तराणि:
(i) वृद्धि

NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 5 कण्टकेनैव कण्टकम् Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 5 कण्टकेनैव कण्टकम्

Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Textbook Questions and Answers

1. एकपदेन उत्तरं लिखत –
(एकपद में उत्तर लिखो)

(क) व्याधस्य नाम किम् आसीत्?
उत्तराणि:
चञ्चलः।

(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
उत्तराणि:
जाले।

(ग) कस्मै किमपि अकार्यं न भवति।
उत्तराणि:
क्षुधा-य।

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तराणि:
लोमशिका।

(ङ) सर्वः किं समीहते?
उत्तराणि:
स्वार्थम्।

(च) नि:सहायो व्याधः किमयाचत?
उत्तराणि:
प्राणभिक्षाम्।

2. पूर्णवाक्येन उत्तरत
(संस्कृत में उत्तर दो)

(क) चञ्चलेन वने किं कृतम्?
उत्तराणि:
चञ्चलेन वने जालं प्रासारयत्।

(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तराणि:
व्याघ्रस्य पिपासा जलेन शान्ता अभवत्।

(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तराणि:
जलं पीत्वा व्याघ्रः अवदत्-‘साम्प्रतं अहं बुभुक्षितोऽस्मि, इदानीम् अहं त्वां खादिष्यामि।

(घ) चञ्चलः ‘मातृस्वस:!’ इति को सम्बोधितवान्?
उत्तराणि:
चञ्चलः लोमशिकां ‘मातृस्वसः’ इति सम्बोधितवान्।

(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तराणि:
जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।

3. अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति –
(निम्नलिखित वाक्यों को किसने किसके प्रति कहा है)

NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् 1
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् 2

4. रेखांकित पदमाधृत्य प्रश्ननिर्माणं –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए।)

(क) व्याधः व्याघ्रं जालात् बहिः निरसारयत्।
उत्तराणि:
(क) व्याधः व्याघ्र कस्मात् बहिः निरसारयत्?

(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।
उत्तराणि:
(ख) चञ्चलः कम् उपगम्य अपृच्छत्?

(ग) व्याघ्रः लोमशिकायै निखिला कथां न्यवेदयत्।
उत्तराणि:
(ग) व्याघ्रः कस्यै निखिला कथां न्यवेदयत्?

(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उत्तराणि:
(घ) मानवाः केषां छायायां विरमन्ति?

(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तराणि:
(ङ) व्याघ्रः कस्याः जलेन व्याधस्य पिपासामशमयत्?

5. मञ्जूषातः पदानि चित्वा कथां पूरयत
(मञ्जूषा से पदों का चयन करके कथा को पूरा करो)

मञ्जूषा –

वृद्धः
साट्टहासम
कृतवान्
क्षुद्रः
अकस्मात्
तर्हि
दृष्ट्वा
स्वकीयैः
मोचयितुम्
कर्तनम्

एकस्मिन् वने एकः ……………. व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं …………….. किन्तु जालात् मुक्तः नाभवत्। …………… तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं ……. सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां ……. इच्छामि। तच्छ्रुत्वा व्याघ्रः ……….. अवदत्-अरे ! त्वं ………. जीव: मम साहाय्यं करिष्यसि । यदि त्वं मां मोचयिष्यसि ……….. अहं त्वां न हनिष्यामि। मूषकः ………….. लघुदन्तैः तज्जालस्य …………. कृत्वा तं व्याघ्रं बहिः कृतवान्।
उत्तराणि:
एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत् । अकस्मात् तत्र एकः मूषकः समागच्छत् । बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि । तच्छ्रुत्वा व्याघ्रः साट्टहासम अवदत्-अरे ! त्वं क्षुद्रः जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्त्तनम् कृत्वा तं व्याघ्रं बहिः कृतवान्।

6. यथानिर्देशमुत्तरत
(निर्देशानुसार उत्तर दीजिए)

(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्।
(ख) अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
(ग) ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।
(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
(ङ) ‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तराणि:
(क) सर्वाम्
(ख) चञ्चलाय
(ग) सर्वः
(घ) सहसा
(ङ) विज्ञापय – वि + ज्ञा + णिच् + लोट्लकार।

बहुवचनम्
द्विवचनम् मातरौ
मातरः

7. (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत –
(उदाहरण के अनुसार रिक्तस्थानों की पूर्ति करो)

NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् 3
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् 4

(आ) धातुं प्रत्ययं च लिखत –
(धातु व प्रत्यय लिखो)

पदानि = धातुः + प्रत्ययः
यथा- गन्तम = गम् + तुमुन्
द्रष्टुम् = ………. + …………
करणीय = ………. + …………
पातुम् = ………. + …………
खादितुम् = ………. + …………
कृत्वा = ………. + …………
उत्तराणि:
द्रष्टुम् = दृश् + तुमुन्
करणीय = कृ + अनियर्
पातुम् = पा + तुमुन्
खादितुम् = खाद् + तुमुन्
कृत्वा = कृ + क्त्वा

Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Additional Important Questions and Answers

अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

(क) तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत्। सोऽवदत्, ‘भो मानव! पिपासुः अहम्। नद्याः जलमानीय मम पिपासां शमय।

I. एकपदेन उत्तरत –

(i) क्लान्तः कः आसीत्?
उत्तराणि:
व्याघ्रः।

(ii) व्याघ्र जालाद् बहिः कः निरसारयत्?
उत्तराणि:
व्याधः।

II. पूर्णवाक्येन उत्तरत

(i) व्याघ्रः किम् अब्रवीत्?
उत्तराणि:
व्याघ्रः अब्रवीत्-भो! मानव! पिपासुः अहम्। नद्याः जलम् आनीय मम पिपासां शमय।

III. निर्देशानुसारम् उत्तरत

(i) ‘जालात्’ इति पदे का विभक्तिः ?
उत्तराणि:
पञ्चमी

(ii) ‘आनीय’ इति पदे को धातुः अस्ति?
उत्तराणि:
नी।

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

(i) अहं त्वत्कृते धर्मम् आचरितवान्।
भावः -अहं …………. धर्मस्य …………. कृतवान्।
उत्तराणि:
(i) अहं त्वर्थं धर्मस्य आचरणं कृतवान्।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत –

(क) दौर्भाग्यात् जाले एकः व्याघ्रः बद्धः आसीत्
भावार्थाः
(i) जाले एकः विडालः बद्धः अभवत्।
(ii) दुर्भाग्यवशात् एकः व्याघ्रः जाले बद्धः आसीत् ।
(iii) वने एकः व्याघ्रः वसति स्म।
उत्तराणि:
(ii) दुर्भाग्यवशात् एकः व्याघ्रः जाले बद्धः आसीत्।

अधोलिखितेषु शुद्धकथनं ( ✓ ) चिह्नेन, अशुद्धकथनं (✗) चिह्नन अङ्कयत-

(क) शान्ता मे पिपासा
(i) मम पिपासा शान्ता जाता।
(ii) शान्ता पिपासा मम जाता।
उत्तराणि:
(i) मम पिपासा शान्ता जाता। ( ✓ )
(ii) शान्ता पिपासा मम जाता। (✗)

अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) जाले एक: व्याघ्रः बद्धः आसीत्।
(क) किम्
(ख) कः
(ग) का
(घ) कम्
उत्तराणि:
जाले कः बद्धः आसीत्?

(ii) व्याधः व्याघ्र जालात् बहिः निरसारयत्।
(क) कस्मात्
(ख) कया
(ग) कः
(घ) कौ
उत्तराणि:
कः व्याघ्र जालात् बहिः निरसारयत्?

(iii) कश्चित् चञ्चलो नाम व्याधः आसीत् ।
(क) कस्मै
(ख) केन
(ग) कौ
(घ) कः
उत्तराणि:
चञ्चलो नाम कः आसीत्?

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः योजयत –

(i) व्याधः जालं प्रासारयत्।
उत्तराणि:
व्याधः लोमशिकायै निखिला कथां न्यवेदयत्।

(ii) व्याधः लोमशिकायै निखिला कथां न्यवेदयत्।
उत्तराणि:
सा अवदत्-बाढम्। अहं पुनः व्याघ्र जाले बद्धं द्रष्टुमिच्छामि।

(iii) जाले पुनः तम् बद्धं दृष्ट्वा सः व्याधः प्रसन्नः सन् गृहम् प्रत्यावर्तत।
उत्तराणि:
व्याधः जालं प्रासारयत्।

(iv) सा अवदत्-बाढम्। अहं पुनः व्याघ्रं जाले बद्धं द्रष्टुमिच्छामि।
उत्तराणि:
व्याघ्रः तम् वृत्तान्तं दर्शयितुम् पुनः जाले प्राविशत्।

(v) लोमशिका व्याघ्रं अवदत्-सत्यं त्वया भणितम्।
उत्तराणि:
लोमशिका अवदत्-पुनः कूर्दनं कृत्वा दर्शय इति।

(vi) लोमशिका अवदत्-पुनः कूर्दनं कृत्वा दर्शय इति।
उत्तराणि:
नि:सहायः भूत्वा सः प्राणभिक्षामिव अयाचत्।

(vii) निःसहायः भूत्वा सः प्राणभिक्षामिव अयाचत्।
उत्तराणि:
लोमशिका व्याघ्र अवदत्-सत्यं त्वया भणितम्।

(viii) व्याघ्रः तम् वृत्तान्तं दर्शयितुम् पुनः जाले प्राविशत्।
उत्तराणि:
जाले पुनः तं बद्धं दृष्ट्वा सः व्याधः प्रसन्नः सन् गृहम् प्रत्यावर्तत।

अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत –

चञ्चल: …………. उपगम्य अपृच्छत् । …………. अवदत्-मानवाः अस्माकं …………… विरमन्ति। अस्माकं ……………. खादन्ति। पुनः ……………” प्रहृत्य ……………. सर्वदा …………… ददति।
कष्टम् , अस्मभ्यम् , फलानि, कुठारैः, छायायाम् , वृक्षः, वृक्षम् ।
उत्तराणि:
चञ्चलः वृक्षम् उपगम्य अपृच्छत् । वृक्षः अवदत्-मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति। पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति ।

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

खादति, कुत्र, समीपे।
उत्तराणि:
(i) खादति = भक्षयति।
सिंह: मांसम् खादति।

(ii) कुत्र = कस्मिन् स्थाने।
भवान् कुत्र वसति?

(iii) समीपे = निकटे।
ग्रामस्य समीपे कूपः अस्ति।

अधोलिखितानां शब्दानां समक्षं दत्तैः अर्थैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
(i) स्वीयः – सम्प्रति
(ii) खादति – असत्यम्
(iii) तर्हि – भक्षयति
(iv) शमय – अवश्यम्
(v) मिथ्या – शान्तं कुरु
(vi) इदानीम् – निजः
उत्तराणि:
(i) स्वीयः – निजः
(ii) खादति – भक्षयति
(iii) तर्हि – अवश्यम्
(iv) शमय – शान्तं कुरु
(v) मिथ्या – असत्यम्
(vi) इदानीम् – सम्प्रति

1. निम्नलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत –

चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, “मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’

(i) एकपदेन उत्तरत –

कः वृक्षम् उपगम्य अपृच्छत्?
(क) लोमशिका
(ख) चञ्चलः
(ग) व्याघ्रः
(घ) वृक्षः
उत्तराणि:
(ख) चञ्चलः

(ii) पूर्णवाक्येन
के वृक्षेषु कुठारैः प्रहारं कुर्वन्ति?
उत्तराणि:
मानवाः वृक्षेषु कुठारैः प्रहारं कुर्वन्ति।

(iii) ‘अस्माकं’ इति सर्वनाम पदं केभ्यः प्रयुक्तम्?
(क) वृक्षाय
(ख) वृक्षाभ्यः
(ग) वृक्षेभ्यः
(घ) वृक्षस्य
उत्तराणि:
(ग) वृक्षेभ्यः

(iv) ‘विरमन्ति’ इति क्रियापदस्य कर्तृपदं किं?
(क) फलानि
(ख) अस्माकं
(ग) छायायां
(घ) मानवाः
उत्तराणि:
(घ) मानवाः

2. ‘चञ्चलः’ इति अभिधानं कस्य आसीत्?
(क) व्याधस्य
(ख) व्याघ्रस्य
(ग) वृक्षस्य
(घ) नद्याः
उत्तराणि:
(क) व्याधस्य

3. ‘अन्येधुः’ इत्यर्थे किं पदं?
(क) अपरः दिनं
(ख) अन्यस्मिन् दिने
(ग) परश्वः
(घ) पूर्वदिने
उत्तराणि:
(ख) अन्यस्मिन् दिने

4. आचरितवान् इति क्रियापदे कः प्रत्ययः?
(क) क्तवतु
(ख) मतुप्
(ग) वतुप्
(घ) शानच्
उत्तराणि:
(क) क्तवतु

5. ‘सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।’ इति कः कम् कथयति?
(क) लोमशिका चञ्चलं
(ख) व्याधः व्याघ्रम्
(ग) लोमशिका, व्याघ्रम्
(घ) व्याघ्रः व्याधम्
उत्तराणि:
(ग) लोमशिका, व्याघ्रम्

6. ….. बद्धं दृष्ट्वा व्याधः प्रसन्नः अभवत्। रिक्तपूर्तिः कुरुत –
(क) लोमाशिका
(ख) व्याधं
(ग) वृक्षं
(घ) व्याघ्र
उत्तराणि:
(घ) व्याघ्र

7. ……. इति पदं भूतकालार्थे न प्रयुक्त।
(क) निर्वाहयति स्म
(ख) आगतवान्
(ग) शमय
(घ) प्रत्यावर्तत।
उत्तराणि:
(ग) शमय

8. ‘यत्र कुत्र अपि छेदनं कुर्वन्ति।’ अधोलिखितपदेषु किं अव्ययपदं नास्ति?
(क) छेदनं
(ख) अपि
(ग) कुत्र
(घ) यत्र
उत्तराणि:
(क) छेदनं

9. ‘सकला’ इत्यस्य पदस्य समानार्थकं पदं किं?
(क) श्रान्तः
(ख) निखिलां
(ग) सर्वदा
(घ) वार्ताम्
उत्तराणि:
(ख) निखिला

10. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) मया अस्य व्याघ्रस्य प्राणाः रक्षिताः।
(क) काः
(ख) के
(ग) कान्
(घ) का
उत्तराणि:
(ख) के

(ii) लोमशिकायै निखिला कथां न्यवेदयत्।
(क) कस्मै
(ख) कस्याः
(ग) कस्य
उत्तराणि:
(घ) कस्यै

(iii) नद्याः जलं आनीय मम पिपासां शमय।
(क) कस्य
(ख) कस्याः
(ग) काः
(घ) के
उत्तराणि:
(ख) कस्याः ।

CBSE Class 8 Sanskrit Notes | कक्षा 8 के लिए संस्कृत नोट्स

Studying from CBSE Class 8 Sanskrit Notes helps students to prepare for the exam in a well-structured and organised way. Making NCERT Sanskrit Notes for Class 8 saves students time during revision as they don’t have to go through the entire textbook. In CBSE Notes, students find the summary of the complete chapters in a short and concise way. Students can refer to the NCERT Solutions for Class 8 Sanskrit (Ruchira Bhag 3), to get the answers to the exercise questions.

NCERT Sanskrit Notes for Class 8

  1. सुभाषितानि Class 8 Notes
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Notes
  3. डिजीभारतम् Class 8 Notes
  4. सदैव पुरतो निधेहि चरणम् Class 8 Notes
  5. कण्टकेनैव कण्टकम् Class 8 Notes
  6. गृहं शून्यं सुतां विना Class 8 Notes
  7. भारतजनताऽहम् Class 8 Notes
  8. संसारसागरस्य नायकाः Class 8 Notes
  9. सप्तभगिन्यः Class 8 Notes
  10. नीतिनवनीतम् Class 8 Notes
  11. सावित्री बाई फुले Class 8 Notes
  12. कः रक्षति कः रक्षितः Class 8 Notes
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Notes
  14. आर्यभटः Class 8 Notes
  15. प्रहेलिकाः Class 8 Notes

We hope students have found these CBSE Class 8 Sanskrit Notes useful for their studies. If you have any queries related to NCERT Sanskrit Notes for Class 8, drop your questions below in the comment box.

NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम्

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 3 डिजीभारतम् Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 3 डिजीभारतम्

Class 8 Sanskrit Chapter 3 डिजीभारतम् Textbook Questions and Answers

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए)

(क) कुत्र ‘डिजिटल इण्डिया’ इत्यस्य चर्चा भवति?
उत्तराणि:
सम्पूर्णविश्वे

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तराणि:
कालपरिवर्तनेन

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तराणि:
रूप्यकाणाम्

(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
उत्तराणि:
कर्गदोद्योगे

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तराणि:
संगणकयन्त्रेण

2. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत
(निम्नलिखित प्रश्नों के उत्तर पूर्णवाक्य में लिखिए)

(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तराणि:
(क) प्राचीनकाले विद्या मुखेन गृह्यते स्म।

(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तराणि:
वृक्षाणां कर्तनं संगणकस्य प्रयोगेण न्यूनतां यास्यति।

(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तराणि:
चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।

(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तराणि:
वयम् ‘डिजीभारतम्’ इति दिशि अग्रेसरामः।

(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तराणि:
वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।

3. रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तराणि:
भोजपत्रोपरि किं आरब्धम्?

(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तराणि:
लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?

(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तराणि:
कुत्र कक्षं सुनिश्चितं भवेत्?

(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तराणि:
सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति?

(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः।
उत्तराणि:
वयम् किमर्थम् चिकित्सालयं गच्छामः?

4. उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत
(उदाहरण के अनुसार विशेषण और विशेष्य को मिलाइए)

यथा- विशेषण – विशेष्य
संपूर्णे – भारते
(क) मौखिकम् – (1) ज्ञानम्
(ख) मनोगताः – (2) उपकारः
(ग) टङ्किता – (3) काले
(घ) महान् – (4) विनिमयः –
(ङ) मुद्राविहीनः – (5) कार्याणि
उत्तरम्-
संपूर्णे – भारते
(क) मौखिकम् – (1) ज्ञानम्
(ख) मनोगताः – (2) कार्याणि
(ग) टङ्किता – (3) काले
(घ) महान् – (4) उपकारः
(ङ) मुद्राविहीनः – (5) विनिमयः

5. अधोलिखितपदयोः सन्धिं कृत्वा लिखत
(निम्नलिखित पदों के लिए संधि करके लिखिए)

पदस्य + अस्य
उत्तराणि:
पदस्य + अस्य = पदस्यास्य।

तालपत्र + उपरि
उत्तराणि:
तालपत्र + उपरि = तालपत्रोपरि।

च + अतिष्ठत
उत्तराणि:
च + अतिष्ठत = चातिष्ठत्।

कर्गद + उद्योगे
उत्तराणि:
कर्गद + उद्योगे = कर्गदोद्योगे।

क्रय + अर्थम्
उत्तराणि:
क्रय + अर्थम् = क्रयार्थम्।

इति + अनयोः
उत्तराणि:
इति + अनयोः = इत्यनयोः।

उपचार + अर्थम्
उत्तराणि:
उपचार + अर्थम् = उपचारार्थम्।

6. उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत –
(उदाहरण के अनुसार निम्नलिखित पदों से लघु वाक्यों का निर्माण कीजिए)

यथा- जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति।

(क) आवश्यकता – …………………
उत्तराणि:
(क) आवश्यकता-अद्यत्वे लेखनार्थं कर्गदस्य आवश्यकता नास्ति।

(ख) सामग्री – …………………
उत्तराणि:
सामग्री-लेखनसामग्री वृक्षाणां वल्कलेन निर्मीयते।

(ग) पर्यावरण सुरक्षा – …………………
उत्तराणि:
पर्यावरण सुरक्षा-पर्यावरण सुरक्षा अस्माभिः कर्त्तव्या।

(घ) विश्रामगृहम् – …………………
उत्तराणि:
(घ) विश्रामगृहम्-नगरे विश्रामगृहम् अस्ति।

7. उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत –
(कोष्ठक से शब्द छाँटकर चतुर्थ विभक्ति से रिक्तस्थान पूर्ति कीजिए)

यथा- भिक्षुकाय धनं ददातु। (भिक्षुक)

(क) ……… पुस्तकं देहि। (छात्र)
उत्तराणि:
छात्राय पुस्तकं देहि।

(ख) अहम् …………….. वस्त्राणि ददामि। (निर्धन)
उत्तराणि:
अहम् निर्धनाय वस्त्राणि ददामि।

(ग) ……….. पठनं रोचते। (लता)
उत्तराणि:
लतायै पठनं रोचते।

(घ) रमेशः ……… अलम्। (सुरेश)
उत्तराणि:
रमेशः सुरेशाय अलम्।

(ङ) ………….. नमः। (अध्यापक)
उत्तराणि:
अध्यापकाय नमः।

Class 8 Sanskrit Chapter 3 डिजीभारतम् Additional Important Questions and Answers

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –

(क) अद्य सम्पूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि
जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्।

I. एकपदेन उत्तरत –

(i) मनसि का उत्पद्यते?
उत्तराणि:
जिज्ञासा।

(ii) लेखनकार्यं कुत्र आरब्धम्?
उत्तराणि:
पत्रोपरि।

II. पूर्णवाक्येन उत्तरत

(i) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तराणि:
प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।

(ii) प्राचीनकाले मौखिकं किम् आसीत्?
उत्तराणि:
प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।

III. निर्देशानुसारम् उत्तरत

(i) ‘मनसि’ इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी।
उत्तराणि:
(ग) सप्तमी

(ii) ‘श्रूयते’ इत्यस्य बहुवचनान्तरूपं लिखत।
(क) श्रूयध्वे
(ख) श्रूयन्ति
(ग) श्रूयन्ते
(घ) श्रूयाम हे।
उत्तराणि:
(ग) श्रूयन्ते

(iii) ‘आवश्यकताऽपि’ इत्यत्र कः सन्धिः?
(क) दीर्घ
(ख) गुण
(ग) यण
(घ) वृद्धि।
उत्तराणि:
(क) दीर्घ

(iv) ‘आरब्धम्’ इत्यत्र कः प्रत्ययः?
(क) धम्
(ख) ब्धम्
(ग) क्त
(घ) त।
उत्तराणि:
(ग) क्त।

रिक्तस्थानस्य पूर्ति कृत्वा भावं स्पष्टीकुरुत – 

(i) कालस्य ………….. सह मानवस्य आवश्यकताऽपि …………
उत्तराणि:
कालस्य परिवर्त्तनेन सह मानवस्य आवश्यकताऽपि परिवर्त्तते।

(ii) प्राचीनकाले ………. आदान-प्रदानं च ……… आसीत्।
उत्तराणि:
प्राचीनकाले ज्ञानस्य आदान-प्रदानं च मौखिकम् आसीत्।

शुद्धकथनं (✓) चिह्नेन, अशुद्धकथनं चिह्नन अङ्कय(क) ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।

(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म।
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म।
उत्तराणि:
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म। (✓)
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म। (✗)

विपरीतार्थ शब्दान् लिखत ।

शब्दाः विलोमः
प्राचीनकाले ……………….
आसीत् ……………….
आवश्यकता ……………….
सुरक्षिता ……………….
उपयोगेन ……………….
न्यूनता ……………….
उत्तराणि:
शब्दाः – विलोमः
प्राचीनकाले – आधुनिककाले
आसीत् – अस्ति
आवश्यकता – अनावश्यकता
सुरक्षिता – असुरक्षिता
उपयोगेन – अनुपयोगेन
न्यूनता – अधिकता

अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
पदस्य – दातुम्
अनन्तरम् – ज्ञानम्
बहु – तीव्रम्
प्रदातुम् – शब्दस्य
द्रुतम् – पश्चात्
अन्वेषणम् – अनेकम्
उत्तराणि:
शब्दाः – अर्थाः
पदस्य – शब्दस्य
अनन्तरम् – पश्चात्
बहु – अनेकम्
प्रदातुम् – दातुम्
द्रुतम् – तीव्रम्
अन्वेषणम् – ज्ञानम्

अधोलिखितंगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –

कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म्। अनन्तरः तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परिवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्।

I. एकपदेन उत्तरत –

(क) प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।
(i) लिखितम्
(ii) मौखिकम्
(iii) दर्शनेन
(iv) श्रवणेन।
उत्तराणि:
(ii) मौखिकम्

(ख) लेखनकार्यं प्राचीनकाले कथम् आरब्धम्?
(i) भूर्जपत्रोपरि
(ii) पाषाणोपरि
(iii) कर्गदोपरि .
(iv) वस्त्रोपरि।
उत्तराणि:
(i) भूर्जपत्रोपरि

II. ‘लेखन्याः’ इत्यत्र का विभक्तिः?
(i) षष्ठी
(ii) तृतीया
(iii) चतुर्थी
(iv) द्वितीया।
उत्तराणि:
(i) षष्ठी

III. ‘कालपरिवर्त्तनेन …… परिवर्त्तते’- इत्यत्र क्रियापदं किम्?
(i) सह
(ii) मानवस्य
(iii) परिवर्तते
(iv) आवश्यकता।
उत्तराणि:
(iv) आवश्यकता।

IV. ‘ज्ञानस्य’ इत्यस्य विपरीतार्थकशब्दं लिखत
(i) दु:खस्य
(ii) अज्ञानस्य
(iii) स्नेहस्य
(iv) शास्त्रस्य।
उत्तराणि:
(ii) अज्ञानस्य

V. ‘भूर्जपत्रम्’ इत्यत्र कः समासः?
(i) कर्मधारय
(ii) बहुव्रीहि
(iii) तत्पुरुष
(iv) अव्ययीभाव।
उत्तराणि:
(iii) तत्पुरुष

VI. ‘सर्वेषाम्’ इत्यस्य एकवचनान्तरूपं लिखत
(i) सर्वे,
(ii) सर्वस्य,
(iii) सर्वेण,
(iv) सर्वेः।
उत्तराणि:
(ii) सर्वस्य,

VII. ‘मानवस्य’ इत्यस्य पर्यायशब्दं लिखत
(i) दानवस्य
(ii) मनुष्यस्य
(iii) देवस्य
(iv) मुनेः।
उत्तराणि:
(ii) मनुष्यस्य

Algebraic Expressions Class 7 Notes Maths Chapter 12

Algebraic Expressions Class 7 NotesOn this page, you will find Algebraic Expressions Class 7 Notes Maths Chapter 12 Pdf free download. CBSE NCERT Class 7 Maths Notes Chapter 12 Algebraic Expressions will seemingly help them to revise the important concepts in less time.

CBSE Class 7 Maths Chapter 12 Notes Algebraic Expressions

Algebraic Expressions Class 7 Notes Conceptual Facts

1. Algebraic expressions are formed by using variables and constants.
For example: the expression 2x + 3y + 1 is formed by the variables x and y the constants 2, 3 and 1.

2. Expressions are made up terms.
For example: we get an expression if the terms 3xy + 2z, and 3 are added, i.e. 3xy + 22 + 3.

3. Coefficient is the numerical factor in a terms.
For example: In the term 5xy, 5 is the coefficient of xy.

4. Algebraic expressions obey the rules of operations of addition, subtraction, multiplication and division.

5. Like and unlike terms: The terms which have same variable factors are called like terms and the terms which have different variable factors are called unlike terms.
For example:

  • 6ab, \(\frac{3}{2}\) ab, 5ab, – ab are all like terms.
  • 3x2y, 5xy, \(\frac{3}{2}\)xy2 are all unlike terms.

Type of Algebraic expressions:

(i) Monomial: An algebraic expression having only one term is called monomial.
For example: 3x, 5y, 6xy, 3x2 are all monomials.

(ii) Binomial: An algebraic expression having two terms is called binomial.
For example: x + y, 3x – y2 , 6x + 5 are all binomials.

(iii) Trinomials: An algebraic expression having three terms is called trinomial.
For example: a2 + b2 + c2 , 2x + 3y – 5, 4x2 + x + y2 are all trinomials.

(iv) Polynomials: An algebraic expression having one or more terms is called polynomial.
For example: a + bx + cx2 + dx3 + … is called a polynomial.