Extra Questions for Class 8 Science with Answers

NCERT Extra Questions for Class 8 Science: Here we are providing NCERT Extra Questions for Class 8 Science with Solutions Answers Chapter Wise Pdf free download. Students can get Class 8 Science NCERT Solutions, CBSE Class 8 Science Important Extra Questions and Answers designed by subject expert teachers.

NCERT Science Book Class 8 Extra Questions with Answers is the best choice for you to revise all the concepts during board examinations to score well. We have compiled a list of CBSE Class 8 Science Important Questions and Answers in pdf format for your better exam preparation. These NCERT Class 8 Science Extra Questions pdf are prepared by subject experts as per the latest CBSE prescribed Syllabus. So, we would suggest you learn all class 8 science concepts thoroughly by these Extra Questions for Class 8 Science with Answers.

NCERT Class 8 Science Extra Questions with Answers PDF

We have selectively graded these CBSE NCERT Chapter Wise Extra Questions for Class 8 Science with answers and solutions for more practice. So, download them by accessing the below links.

  1. Crop Production and Management Class 8 Extra Questions
  2. Microorganisms: Friend and Foe Class 8 Extra Questions
  3. Synthetic Fibres and Plastics Class 8 Extra Questions
  4. Materials: Metals and Non-Metals Class 8 Extra Questions
  5. Coal and Petroleum Class 8 Extra Questions
  6. Combustion and Flame Class 8 Extra Questions
  7. Conservation of Plants and Animals Class 8 Extra Questions
  8. Cell Structure and Functions Class 8 Extra Questions
  9. Reproduction in Animals Class 8 Extra Questions
  10. Reaching the Age of Adolescence Class 8 Extra Questions
  11. Force and Pressure Class 8 Extra Questions
  12. Friction Class 8 Extra Questions
  13. Sound Class 8 Extra Questions
  14. Chemical Effects of Electric Current Class 8 Extra Questions
  15. Some Natural Phenomena Class 8 Extra Questions
  16. Light Class 8 Extra Questions
  17. Stars and the Solar System Class 8 Extra Questions
  18. Pollution of Air and Water Class 8 Extra Questions

We hope the given CBSE NCERT Chapter Wise Extra Questions for Class 8 Science with answers and solutions will help you. If you have any query regarding CBSE Class 8 Science Important Extra Questions and Answers, drop a comment below and we will get back to you at the earliest.

NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3 | Class 8th Sanskrit Solution

NCERT Solutions for Class 8 Sanskrit

NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3: Our subject experts prepared the NCERT Solutions for Class 8 Sanskrit New Book Ruchira Bhag 3 रुचिरा भाग 3 Text Book Questions and Answers Pdf free download covers solutions for all the topics prescribed in the NCERT Class 8th Sanskrit Book Ruchira in accordance with the latest CBSE syllabus.

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Here, we have provided the links to the chapter-wise Class 8th Sanskrit NCERT Solutions of Ruchira Bhag 3.

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

  1. Sanskrit Class 8 Chapter 1 सुभाषितानि
  2. Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
  3. Class 8 Sanskrit Solution Chapter 3 डिजीभारतम्
  4. Class 8th Sanskrit NCERT Solutions Chapter 4 सदैव पुरतो निधेहि चरणम्
  5. NCERT Class 8 Sanskrit Solutions Chapter 5 कण्टकेनैव कण्टकम्
  6. Sanskrit Class 8 NCERT Solutions Chapter 6 गृहं शून्यं सुतां विना
  7. NCERT Sanskrit Solution Class 8 Chapter 7 भारतजनताऽहम्
  8. Sanskrit NCERT Solutions Class 8 Chapter 8 संसारसागरस्य नायकाः
  9. NCERT Solutions Sanskrit Class 8 Chapter 9 सप्तभगिन्यः
  10. NCERT Solutions Class 8 Sanskrit Chapter 10 नीतिनवनीतम्
  11. NCERT Solutions of Sanskrit Class 8 Chapter 11 सावित्री बाई फुले
  12. Sanskrit Ruchira Class 8 Chapter 12 कः रक्षति कः रक्षितः
  13. रुचिरा भाग 3 Class 8 Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः
  14. Ruchira Class 8 Solutions Chapter 14 आर्यभटः
  15. Skt Class 8 Chapter 15 प्रहेलिकाः

NCERT Class 8 Sanskrit Grammar Book Solutions

Sanskrit Grammar Class 8 | NCERT Solutions for Class 8 Sanskrit Grammar Book Solution

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

CBSE Class 8 Sanskrit Sample Paper with Solutions

We hope students have found these NCERT Solutions for Class 8th Sanskrit Ruchira Bhag 3 helpful in their studies. If you need any information about CBSE Class 8 NCERT Sanskrit Solution 8 कक्षा 8 संस्कृत की एनसीईआरटी समाधान, feel free to reach us and we will revert back to you as the soonest possible.

NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

Class 8 Sanskrit Chapter 1 सुभाषितानि Textbook Questions and Answers

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
उत्तराणि:
(पाठ में दिए गए श्लोकों का सस्वर वाचन करें)

2. श्लोकांशेषु रिक्तस्थानानि पूरयत
(श्लोकांशों में रिक्त स्थानों की पूर्ति करें)

(क) समुद्रमासाद्य …………………. |
उत्तराणि:
समुद्रमासाद्य भवन्त्यपेयाः।

(ख) …………………….. वचः मधुरसूक्तरसं सृजन्ति।
उत्तराणि:
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति ।

(ग) तद्भागधेयं ………………………. पशूनाम्।
उत्तराणि:
तद्भागधेयं परमं पशूनाम् ।

(घ) विद्याफलं ……………………….. कृपणस्य सौख्यम्।
उत्तराणि:
विद्याफलं व्यसनिनः कृपणस्य सौख्यम्।

(ङ) पौरुषं विहाय यः ………………………. अवलम्बते।
उत्तराणि:
पौरुषं विहाय यः दैवमेव अवलम्बते।

(च) चिन्तनीया हि विपदाम् ……………………. प्रतिक्रियाः
उत्तराणि:
चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(प्रश्नों के उत्तर एक पद में लिखें)

(क) व्यसनिनः किं नश्यति?
उत्तराणि:
विद्याफलम्।

(ख) कस्य यशः नश्यति?
उत्तराणि:
लुब्धस्य

(ग) मधुमक्षिका किं जनयति?
उत्तराणि:
माधुर्यम्।

(घ) मधुरसूक्तरसं के सृजन्ति?
उत्तराणि:
सन्तः

(ङ) अर्थिनः केभ्यः विमुखा न यान्ति?
उत्तराणि:
महीरुहेभ्यः ।

4. अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत
(अधोलिखित तद्भव शब्दों के लिए पाठ से चयन करके संस्कृत पद लिखो)

यथा – कंजूस – कृपणः
कड़वा – ………….
पूँछ – ………….
लोभी – ………….
मधुमक्खी – ………….
तिनका – ………….
उत्तराणि:
कड़वा – कटुकम्।
पूँछ – पुच्छः ।
लोभी – लुब्धः ।
मधुमक्खी – मधुमक्षिका।
तिनका – तृणम्।

5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत
(अधोलिखित वाक्यों में कर्त्तापद और क्रियापदों का चयन करके लिखो)

NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि 1im 1
उत्तराणि:
कर्तृपदम् – क्रियापदम्
(क) दोषाः – भवन्ति।
(ख) गुणाः – भवन्ति।
(ग) मधुमक्षिका – जनयेत्।
(घ) मैत्री – नाशयति।
(ङ) नद्यः – भवन्ति।

6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के आधार पर प्रश्न निर्माण करो)

(क) गुणाः गुणज्ञेषु गुणाः भवन्ति ।
उत्तराणि:
के गुणज्ञेषु गुणाः भवन्ति?

(ख) नद्यः सुस्वादुतोयाः भवन्ति।
उत्तराणि:
काः सुस्वादुतोयाः भवन्ति?

(ग) लुब्धस्य यशः नश्यति।
उत्तराणि:
कस्य यशः नश्यति?

(घ) मधुमक्षिका माधुर्यमेव जनयति।
उत्तराणि:
का माधुर्यमेव जनयति?

(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।
उत्तराणि:
तस्य कुत्र तिष्ठन्ति वायसाः।

7. उदाहरणानुसारं पदानि पृथक् कुरुत
(उदाहरण के अनुसार पदों को पृथक्-पृथक् करो)

यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य

(क) माधुर्यमेव – ………………… + …………………|
(ख) अल्पमेव – ………………… + …………………|
(ग) सर्वमेव – ………………… + …………………|
(घ) दैवमेव – ………………… + …………………|
(ङ) महात्मनामुक्तिः – ………………… + …………………|
(च) विपदामादावेव – ………………… + …………………|
उत्तराणि:
(क) माधुर्यमेव – माधुर्यम् + एव।
(ख) अल्पमेव – अल्पम् + एव।
(ग) सर्वमेव – सर्वम् + एव।
(घ) दैवमेव – दैवम् + एव।
(ङ) महात्मनामुक्तिः – महात्मनाम् + उक्तिः ।
(च) विपदामादावेव – विपदाम् + आदौ + एव।

Class 8 Sanskrit Chapter 1 सुभाषितानि Additional Important Questions and Answers

अधोलिखितं श्लोकं पठित्वा श्लोकाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत – 

(1) गुणा गुणज्ञेषु गुणा भवन्ति।
ते निर्गुणं प्राप्य भवन्ति दोषाः॥
सुस्वादुतोयाः प्रभवन्ति नद्यः।
समुद्रमासाद्य भवन्त्यपेयाः॥

I. एकपदेन उत्तरत –

(i) गुणाः किं प्राप्य दोषाः भवन्ति?
उत्तराणि:
निर्गुणम्।

(ii) काः अपेयाः भवन्ति?
उत्तराणि:
नद्यः।

II. पूर्णवाक्येन उत्तरत

(i) किमासाद्य नद्यः अपेयाः भवन्ति?
उत्तराणि:
नद्यः समुद्रम् आसाद्य अपेयाः भवन्ति।

(ii) गुणज्ञेषु के गुणाः भवन्ति?
उत्तराणि:
गुणाः गुणज्ञेषु गुणाः भवन्ति।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –

(i) ‘ते’ इत्यस्य स्थाने संज्ञापदं किम्?
(क) नद्यः
(ख) गुणाः
(ग) दोषाः
(घ) अपेयाः
उत्तराणि:
(ख) गुणाः ।

(ii) ‘अवगुणाः’ इति पदस्य समानार्थकं पदं श्लोकात् चित्वा लिखत।
(क) अपेयाः
(ख) गुणाः
(ग) दोषाः
(घ) निर्गुणाः
उत्तराणि:
(ग) दोषाः।

(iii) ‘अपेयाः’ इति पदस्य कर्तृपदं किम्?
(क) समुद्रम्
(ख) नद्यः
(ग) तोयाः
(घ) दोषाः
उत्तराणि:
(ग) तोयाः ।

(iv) ‘गुणज्ञेषु’ इत्यस्मिन् पदे विभक्तिः का?
(क) सप्तमी
(ख) षष्ठी
(ग) पञ्चमी
(घ) चतुर्थी
उत्तराणि:
(क) सप्तमी।

(2) साहित्यसङ्गीतकलाविहीनः।
साक्षात्पशुः पुच्छविषाणहीनः॥
तृणं न खादन्नपि जीवमानः।
तद्भागधेयं परमं पशूनाम्॥

I. एकपदेन उत्तरत

(i) पुच्छविषाणहीनः कः अस्ति?
उत्तराणि:
कलाविहीनः।

(ii) कः तृणं न खादन्नपि जीवमानः अस्ति?
उत्तराणि:
साक्षात्पशुः।

II. पूर्णवाक्येन उत्तरत

(i) साक्षात् पशुः कः अस्ति?
उत्तराणि:
कलाविहीनः जनः साक्षात् पशुः अस्ति।

III. निर्देशानुसारम् उत्तरम् लिखत

(i) ‘खादन्नपि’ इत्यत्र सन्धिविच्छेदः विधेयः।
उत्तराणि:
खादन् अपि।

(ii) ‘जीवमानः’ इत्यस्य पर्यायशब्दं लिखत।
उत्तराणि:
जीवितः सन्।

(iii) ‘विषाणहीनः’ इत्यस्य विग्रहं लिखत।
उत्तराणि:
विषाणेन-हीन।

समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावः स्पष्टो भवेत् –

(क) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री –
अस्य भावः अस्ति यद् लोभिनः …………………………….. नष्टं ………, पिशुनस्य………………… नष्टा भवति।
उत्तराणि:
लोभिनः यशः नष्टं भवति, पिशुनस्य मित्रता नष्टा भवति।

(ख) स्त्रियां रोचमानायां सर्वं तद् रोचते कुलम् –
अस्य भावः अस्ति यत् स्त्रियां ……. ……….. सर्वं तद् ……………….. ………….|
उत्तराणि:
स्त्रियां प्रसन्नायां सर्वं तद् कुलं शोभते।

अधोलिखितयोःसूक्तयोः शुद्धं अर्थं चित्वा लिखत।

(क) कृपणस्य सौख्यम्।
(i) कृपणः सुखी भवति।
(ii) कृपणस्य सुखं नश्यति।
(iii) लोभी सुखी भवति।
(iv) कृपणः सुन्दरः भवति।
उत्तराणि:
(ii) कृपणस्य सुखं नश्यति।

(ख) अर्थपरस्य धर्मः।
(i) स्वार्थी धर्मं जानाति।
(ii) स्वार्थी धर्मं नाशयति।
(iii) अर्थी धर्मं प्राप्नोति।
(iv) अर्थपरायणस्य जनस्य धर्मः नश्यति।
उत्तराणि:
(iv) अर्थपरायणस्य जनस्य धर्म: नश्यति।

अधोलिखितेषु भावकथनेषु यत् कथनं शुद्धं तत् ( ✓ ) चिह्नन, यच्चाऽशुद्धं तत् (✗) चिह्नन अङ्कयत।

(क) नद्यः समुद्रमासाद्य भवन्त्यपेयाः।

(i) नद्यः समुद्रमासाद्य पेयाः भवन्ति।
(ii) नद्यः सागरं प्राप्य अपेयाः भवन्ति।
उत्तराणि:
(i) नद्यः समुद्रमासाद्य पेयाः भवन्ति। (✗)
(ii) नद्यः सागरं प्राप्य अपेयाः भवन्ति। (✓)

(ख) लुब्धस्य नश्यति यशः।

(i) लोभिनः सम्मानो नष्टो भवति।
(ii) लुब्धस्य धनं वर्धते।
उत्तराणि:
(i) लोभिन: सम्मानो नष्टो भवति। (✓)
(ii) लुब्धस्य धनं वर्धते। (✗)

अधोलिखितश्लोकांशान् परस्परं मेलयित्वा लिखत।

(क) – (ख)
सुस्वादुतोयाः प्रभवन्ति नद्यः – वर्धितानां परैरपि।
साहित्यसंगीतकलाविहीनः – सर्वमेव न रोचते।
महतां प्रकृतिः सैव – साक्षात्पशुः पुच्छविषाणहीनः।
तस्यां त्वरोचमानायां – समुद्रमासाद्य भवन्त्यपेयाः।
उत्तराणि:
(क) – (ख)
सुस्वादुतोयाः प्रभवन्ति नद्यः – समुद्रमासाद्य भवन्त्यपेयाः।
साहित्यसंगीतकलाविहीनः – साक्षात्पशुः पुच्छविषाणहीनः।
महतां प्रकृतिः सैव – वर्धितानां परैरपि।
तस्यां त्वरोचमानायां – सर्वमेव न रोचते।

अधोलिखितानां श्लोकानाम् अन्वयं कुरुत

(क) साहित्यसङ्गीतकलाविहीनः
साक्षात्पशुःपुच्छविषाणहीनः।
उत्तराणि:
साहित्यसङ्गीतकलाविहीनः (जनः) पुच्छविषाणहीनः साक्षात् पशुः (एव) (अस्ति)।

(ख) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
उत्तराणि:
लुब्धस्य यशः, पिशुनस्य मैत्री, नष्टक्रियस्य कुलम्, अर्थपरस्य धर्मः नश्यति ।

अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् –

(क) लुब्धस्य यशः नश्यति।
(i) कः
(ii) किम्
(iii) के
(iv) कम्
उत्तराणि:
(क) लुब्धस्य किम् नश्यति?

(ख) गुणाः निर्गुणं प्राप्य भवन्ति दोषाः।
(i) कः
(ii) का
(iii) के
(iv) काः
उत्तराणि:
(ख) के निर्गुणं प्राप्य भवन्ति दोषाः?

(ग) अर्थपरस्य धर्मः नश्यति।
(i) कस्य
(ii) कस्याः
(iii) केषाम्
(iv) के
उत्तराणि:
(ग) कस्य धर्मः नश्यति?

अधोलिखितानां शब्दानाम् अर्थान् निर्दिश्य वाक्येषु प्रयोगं कुरुत –

लुब्धः, मैत्री, सौख्यम्।
उत्तराणि:
(i) लुब्धः = लोभी।
लुब्धः सम्मानं न लभते।

(ii) मैत्री = मित्रता।
सज्जनानां मैत्री स्थायिनी भवति।

(iii) सौख्यम् = सुख।
परोपकारेण सौख्यम् भवति।

अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अर्थैः सह मेलनं क्रियताम् –

शब्दाः – अर्थाः
(i) दोषाः – जीवितः
(ii) आसाद्य – रहितः
(iii) विहीनः – शृङ्गः
(iv) विषाणः – प्राप्य
(v) जीवमानः – लोभिनः
(vi) लुब्धस्य – अवगुणाः।
उत्तराणि:
शब्दाः – अर्थाः
(i) दोषाः – अवगुणाः
(ii) आसाद्य – प्राप्य
(iii) विहीनः – रहितः
(iv) विषाणः – शृङ्गः
(v) जीवमानः – जीवितः
(vi) लुब्धस्य – लोभिनः।

1. निम्नश्लोकद्वयं पठित्वा प्रश्नान् उत्तरत –

(क) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री,
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य।।

(i) अर्थपरस्य किम् नश्यति?
(क) यशः
(ख) धर्मः
(ग) मैत्री
(घ) भूपतिः
उत्तराणि:
(ख) धर्मः

(ii) पूर्णवाक्येन उत्तरत___लुब्धस्य, नष्टक्रियस्य पिशुनस्य च किं किं नश्यन्ति? ।
उत्तराणि:
लुब्धस्य यशः, नष्टक्रियस्य कुलं पिशुनस्य च मैत्री नश्यन्ति।

(iii) ‘नराधिपस्य’ इत्यस्य पदस्य समानार्थकं पदं किं? ।
(क) नृपः
(ख) राजा
(ग) राज्ञः
(घ) इनि
उत्तराणि:
(ग) राज्ञः

(iv) ‘व्यसनिनः’ अस्मिन् पदे कः प्रत्ययः?
(क) नः
(ख) निनः
(ग) ङीप्
(घ) राज्यं
उत्तराणि:
(घ) इनि

(ख) पीत्वा रसं तु कटुकं मधुरं समानं
माधुर्यमेव जनयेन्मधुमक्षिकासौ।
सन्तस्तथैव समसज्जनदुर्जनानां
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।।

(i) समसज्जनदुर्जनानां वचः आकर्ण्य के मधुरसूक्तरसं सृजन्ति?
(क) दुष्टाः
(ख) सन्तः
(ग) दुर्जनाः
(घ) मक्षिकाः
उत्तराणि:
(ख) सन्तः

(ii) पूर्णवाक्येन उत्तरत
मधुमक्षिका कीदृशं रसं पीत्वा माधुर्यम् जनयति? .
उत्तराणि:
मधुमक्षिका कटुकं मधुरं रसं पीत्वा माधुर्यम् जनयति।

(iii) ‘सृजन्ति’ इति क्रियापदस्य कर्तृपदं किं?
(क) सन्तः
(ख) दुर्जनानाम्
(ग) मधुमक्षिका
(घ) वचः
उत्तराणि:
(क) सन्तः

(iv) ‘आकर्ण्य’ इत्यर्थे श्लोके किं पदं प्रयुक्त?
(क) वचः
(ख) रसं
(ग) तथैव
(घ) श्रुत्वा
उत्तराणि:
(घ) श्रुत्वा

2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) सुस्वादुतोयाः नद्यः प्रवहन्ति।
(क) का
(ख) के
(ग) काः
(घ) कानि
उत्तराणि:
(ग) काः

(ii) कृपणस्य सौख्यं नश्यति।
(क) कस्य
(ख) कस्याः
(ग) कस्मै
(घ) कस्यै
उत्तराणि:
(क) कस्य

(iii) यो दैवमवावलम्बते।
(क) किम्
(ख) कस्य
(ग) केषाम्
(घ) कासाम्
उत्तराणि:
(क) किम्

(iv) व्यसनिनः विद्याफलं नश्यति।
(क) काः
(ख) कस्याः
(ग) कः
(घ) कस्य
उत्तराणि:
(घ) कस्य

(v) ‘त्यजति’ इति क्रियापदस्य समानार्थकं किं?
(क) गृह्णाति
(ख) जहाति
(ग) धारयति
(घ) वर्धयति
उत्तराणि:
(ख) जहाति

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम् Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Textbook Questions and Answers

1. पाठे दत्तं गीतं सस्वरं गायत।
(पाठ में दिए गए गीत को स्वर के साथ गाओ)

2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)

(क) स्वकीयं साधनं किं भवति?
उत्तराणि:
बलम्।

(ख) पथि के विषमाः प्रखराः?
उत्तराणि:
पाषाणाः।

(ग) सततं किं करणीयम्?
उत्तराणि:
ध्येयस्मरणम्।

(घ) एतस्य गीतस्य रचयिता कः?
उत्तराणि:
श्रीधरभास्कर वर्णेकरः।

(ङ) सः कीदृशः कविः मन्यते?
उत्तराणि:
राष्ट्रवादी।

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् are helpfull score more marks in Exams.

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से क्रियापदों का चयन करके रिक्तस्थानों की पूर्ति करो)

मञ्जूषा- निधेहि विधेहि जहीहि देहि भज चल कुरु

यथा-त्वं पुरतः चरणं निधेहि

(क) त्वं विद्यालयं …………… |
उत्तराणि:
त्वं विद्यालयं चल

(ख) राष्ट्रे अनुरक्तिं …………… |
उत्तराणि:
राष्ट्रे अनुरक्ति विधेहि

(ग) मह्यं जलं …………… |
उत्तराणि:
मह्यं जलं देहि

(घ) मूढ ! …………… धनागमतृष्णाम्।
उत्तराणि:
मूढ ! जहीहि धनागमतृष्णाम् ।

(ङ) …………………. गोविन्दम्।
उत्तराणि:
भज गोविन्दम्।

(च) सततं ध्येयस्मरणं…………… |
उत्तराणि:
सततं ध्येयस्मरणं कुरु

4. (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत
(उचित कथनों के सामने ‘आम्’ तथा अनुचित कथनों के सामने ‘न’ ऐसा लिखो)

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् 1
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् 2

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत
(वाक्य रचना के द्वारा अर्थ भेद स्पष्ट करो)

परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमाः – समाः
उत्तराणि:
(क) परितः (चारों ओर) – ग्रामं परितः जलम् अस्ति।
पुरतः (सामने) – विद्यालयस्य पुरतः उद्यानम् अस्ति।

(ख) नगः (पर्वत) – हिमालयः महान् नगः अस्ति।
नागः (सर्प) – अत्र एकः नागः तिष्ठति।

(ग) आरोहणम् (चढ़ना) – पर्वतारोहणं दुष्करम् अस्ति।
अवरोहणम् (उतरना) – पर्वताद् अवरोहणं सुकरम् अस्ति।

(घ) विषमाः (असमान) – मार्गे विषमाः पाषाणाः तिष्ठन्ति/सन्ति।
समाः (समान) – राजमार्गाः प्रायः समाः भवन्ति।

5. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से अव्यय पदों का चयन करके रिक्तस्थानों को पूरा करो)

मञ्जूषा- एव खलु तथा परितः पुरतः सदा विना

(क) विद्यालयस्य ………………………………. एकम् उद्यानम् अस्ति।
उत्तराणि:
विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।

(ख) सत्यम् …………. जयते।
उत्तराणि:
सत्यम् एव जयते।

(ग) किं भवान् स्नानं कृतवान् ……………………
उत्तराणि:
किं भवान् स्नानं कृतवान् खलु?

(घ) सः यथा चिन्तयति ……………. आचरति।
उत्तराणि:
सः यथा चिन्तयति तथा आचरति ।

(ङ) ग्रामं ……………. वृक्षाः सन्ति।
उत्तराणि:
ग्रामं परितः वृक्षाः सन्ति ।

(च) विद्यां … जीवनं वृथा।
उत्तराणि:
विद्यां विना जीवनं वृथा।

(छ)…………. भगवन्तं भज।
उत्तराणि:
सदा भगवन्तं भज।

6. विलोमपदानि योजयत
(विलोम पदों का मिलान करो)

पुरतः – विरक्तिः
स्वकीयम् – आगमनम्
भीतिः – पृष्ठतः
अनुरक्तिः – परकीयम्
गमनम् – साहसः
उत्तराणि:
शब्दः – विलोमशब्दः
पुरतः – पृष्ठतः।
स्वकीयम् – परकीयम्।
भीतिः – साहसः।
अनुरक्तिः – विरक्तिः ।
गमनम् – आगमनम्।

7. (अ) लट्लकारपदेभ्यः लोट-विधिलिङ्लकारपदानां निर्माणं कुरुत
(लट् लकार के पदों से लोट् और विधिलिङ् लकार के पदों का निर्माण करो)

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् 3
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् 4

(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत
(निम्नलिखित पदों में निर्देशानुसार परिवर्तन करो)

यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् – (सप्तमी-एकवचने) – ………………
राष्ट्र (चतुर्थी-एकवचने) – ………………
पाषाण (सप्तमी-एकवचने) – ………………
यान (द्वितीया-बहुवचने) – ………………
शक्ति (प्रथमा-एकवचने) – ………………
पशु (सप्तमी-बहुवचने) – ………………
उत्तराणि:
(क) पथि/पथिनि
(ख) राष्ट्राय
(घ) यानानि
(ङ) शक्तिः
(ग) पाषाणे
(च) पशुषु।

Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Additional Important Questions and Answers

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

(क) जहीहि भीतिं भज भज शक्तिम्।
विधेहि राष्ट्रे तथाऽनुरक्तिम्॥
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्॥

I. एकपदेन उत्तरत

(i) कां जहीहि?
उत्तराणि:
भीतिम्।

(ii) किम् सदैव पुरतः निधेहि?
उत्तराणि:
चरणम्।

II. पूर्णवाक्येन उत्तरत

(i) कस्मिन् अनुरक्तिं विधेहि?
उत्तराणि:
राष्ट्रे अनुरक्तिं विधेहि।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –

(i) ‘सदैव’ इति पदस्य सन्धिविच्छेदं किम्?
(क) सद + एव
(ख) सदा + एव
(ग) सदा + ऐव
(घ) सद् + एव
उत्तराणि:
(घ) सद् + एव

(ii) ‘राष्ट्र’ इत्यस्मिन् पदे का विभक्तिः ?
(क) द्वितीया
(ख) चतुर्थी
(ग) सप्तमी
(घ) प्रथमा
उत्तराणि:
(ग) सप्तमी

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

गिरिशिखरे ननु निजनिकेतनम्।
विनैव यानं नगारोहणम्।

भावः-……….. शिखरे स्वकीयं ……….. भवतु । ……… विना एव ……….. आरोहणं करोतु।
उत्तराणि:
पर्वतानां शिखरे स्वकीयं गृहं भवतु। यानं विना एव पर्वतेषु आरोहणं करोतु ।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) सदैव पुरतो निधेहि चरणम्।
भावार्थाः
(i) सदैव चरणं प्रक्षालय।
(ii) सदैव चरणं न निधेहि।
(iii) सदैव अग्रे गच्छतु।
उत्तराणि:
(iii) सदैव अग्रे गच्छतु।

अधोलिखितेषु शुद्धकथनं (✓ ) चिह्नन, अशुद्धकथनं ( ✗) चिह्नन अङ्कयत

(क) पथि पाषाणा विषमाः प्रखराः।
(i) मार्गे विषमाः तीक्ष्णाश्च पाषाणाः सन्ति।
(ii) मागे विपणः पाषाणाः तीव्राः भवन्ति।
उत्तराणि:
(i) मार्गे विषमाः तीक्ष्णाश्च पाषाणाः सन्ति। (✓)
(ii) मार्गे विषमाः पाषाणाः तीव्राः भवन्ति। (✗)

अधोलिखितस्य श्लोकस्य अन्वयं लिखत –

पथि पाषाणा विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
उत्तराणि:
अन्वयः-पथि विषमाः प्रखराः पाषाणाः। परितः घोराः हिंस्राः पशवः। यद्यपि गमनं खलु सुदुष्करम्।।

अधोलिखितस्य श्लोकस्य अन्वयं रिक्तस्थानपूर्तिद्वारा लिखत –

(क) कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्।

अन्वयः-ध्येय ………………. सततं ………। ……… पुरतः ……………… निधेहि।
उत्तराणि:
ध्येय स्मरणं सततं कुरु कुरु । सदैव पुरतः चरणं निधेहि।

अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) भीतिं जहीहि।
(क) किम्
(ख) काम्
(ग) कम्
(घ) का
उत्तराणि:
काम् जहीहि?

(ii) पथि पाषाणाः सन्ति।
(क) कस्मिन्
(ख) कुतः
(ग) कुत्र
(घ) कति
उत्तराणि:
कुत्र पाषाणाः सन्ति?

(iii) पुरतः चरणं निधेहि।
(क) कानि
(ख) किम्
(ग) के
(घ) कम्
उत्तराणि:
पुरतः किम् निधेहि?

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

पथि, परितः, घोरः
उत्तराणि:
(i) पथि = मार्गे।
पथि एकः सर्पः तिष्ठति।

(ii) परितः = सर्वतः।
ग्रामं परितः जलं वर्तते।

(iii) घोरः = भयानकः।
वने घोरः व्याघ्रः वसति।

अधोलिखितानां शब्दानां समक्षं दत्तैः अर्थैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
(i) पथि – अवश्यम्
(ii) घोरः – पर्वतः
(iii) प्रखरः – भयम्
(iv) भीतिः – मार्गे
(v) नगः – भयङ्करः
(vi) ननु – तीक्ष्णः
उत्तराणि:
(i) पथि – मार्गे
(ii) घोरः – भयङ्करः
(iii) प्रखरः – तीक्ष्णः
(iv) भीतिः – भयम्
(v) नगः –
(vi) ननु – अवश्यम्

1. अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत –

पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।

(i) एकपदेन उत्तरत
विषमाः प्रखराः च पाषाणाः कुत्र सन्ति?
(क) पथि
(ख) पथिन्
(ग) पथिने
(घ) पथिनः
उत्तराणि:
(क) पथि

(ii) पूर्णवाक्येन उत्तरत –
गमनं दुष्करन् सति किं करणीयम्?
उत्तराणि:
गमनं सुदुष्करं सति सदैव पुरतः चरणं निधेहि।

(iii) ‘घोराः हिंस्राः’ इति कस्य पदस्य विशेषणं?
(क) पशु
(ख) पाषाणाः
(ग) जीवाः
(घ) पशवः
उत्तराणि:
(घ) पशवः

(iv) ‘अग्रे’ इति अर्थे श्लोके किं पदं प्रयुक्तं?
(क) यद्यपि
(ख) पुरतः
(ग) खलु
(घ) सदैव
उत्तराणि
(ख) पुरतः

2. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्।

(i) राष्ट्रे अनुरक्तिं विधेहि।
(क) किं
(ख) के
(ग) कस्मिन्
(घ) का
उत्तराणि:
(ग) कस्मिन्

(ii) निजनिकेतनं गिरिशिखरे स्यात्।
(क) कुत्र
(ख) के
(ग) किं
(घ) कः
उत्तराणि:
(क) कुत्र

(iii) गमनं सुदुष्करं अस्ति।
(क) किं
(ख) कम्
(ग) कीदृशं
(घ) कीदृशः
उत्तराणि:
(ग) कीदृशं।

3. ‘विधेहि’ अस्मिन् क्रियापदे कः लकार:?
(क) लट
(ख) लृट्
(ग) लोट
(घ) विधिलिङ्
उत्तराणि:
(ग) लोट

4. ‘पर्वत’ इति पदस्य उचितं अर्थं किम् अस्ति?
(क) प्रखरः
(ख) नागः
(ग) नगः
(घ) पुरतः
उत्तराणि:
(ग) नगः

5. ‘त्यागं कुर्यात्’ इत्यर्थे श्लोके किं क्रियापदं प्रयुक्तं?
(क) कुरु
(ख) निधेहि
(ग) विधेहि
(घ) जहीहि
उत्तराणि:
(घ) जहीहि

6. निम्नलिखितपदेषु किं अव्ययपदं न अस्ति?
(क) सततं
(ख) भज
(ग) परितः
(घ) सदैव
उत्तराणि:
(ख) भज

7. ‘पथि’ इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) द्वितीया
(ग) प्रथमा
(घ) सप्तमी
उत्तराणि:
(घ) सप्तमी

8. किं क्रियापदं लोट्लकारस्य न वर्तते?
(क) भज
(ख) कुरु
(ग) विधेहि
(घ) त्यजति
उत्तराणि:
(घ) त्यजति

9. ‘अहिंसकाः’ इत्यस्य पदस्य विलोमपदं किं?
(क) विषमाः
(ख) हिंस्राः
(ग) प्रखराः
(घ) घोराः
उत्तराणि:
(ख) हिंस्राः

10. ‘चल्’ धातु विधिलिङि प्रथमपुरुषे, एकवचने किं रूपं भविष्यति?
(क) चलन्तु
(ख) चलेत्
(ग) चलेयुः
(घ) चलेताम्
उत्तराणि:
(ख) चलेत्

NCERT Solutions for Class 8 Social Science History Chapter 5 When People Rebel

NCERT Solutions for Class 8 Social Science History Chapter 5 When People Rebel

These Solutions are part of NCERT Solutions for Class 8 Social Science. Here we have given NCERT Solutions for Class 8 Social Science History Chapter 5 When People Rebel

NCERT Solutions for Class 8 History Chapter 5 When People Rebel Questions and Answers solved Expert Teachers. By reading these solutions you can get good marks in your CBSE Exams.

Question 1.
What was the demand of Rani Lakshmibai of Jhansi that was refused by the British?
Answer:
She wanted the Company to recognize her adopted son as the heir to the kingdom after the death of her husband.

Question 2.
What did the British do to protect the interests of those who converted to Christianity?
Answer:
They were allowed to inherit the property of their ancestors.

Question 3.
What objections did the sepoys have to the new cartridges that they were asked to use?
Answer:
The cartridges were greased with the fats of cow and pig. The use of these things was against the religious sentiments of Hindus and Muslims. So, the sepoys from these religions objected.

Question 4.
How did the last Mughal emperor live the last years of his life?
Answer:
Last Years of Life of the Mughal Emperor
Bahadur Shah Zafar was the last emperor of the Mughal dynasty. He played an important role in the revolt of 1857 against the British. In September 1857 the British established their control over Delhi and Bahadur Shah was imprisoned. He was sent to Rangoon along with her wife Begum Zinat Mahal. In 1862, he died in Rangoon.

Question 5.
What could be the reasons for the confidence of the British rulers about their position in India before May 1857?
Answer:

  • They supposed that the Indian soldiers are faithful to them. They are very loyal servants.
  • They knew that many of the kings and zamindars are their supporters.
  • Before 1857, they have won many wars and suppressed many revolts successfully. So, they were confident of their military strength.

Question 6.
What impact did Bahadur Shah Zafar’s support of the rebellion have on the people and the ruling families?
Answer:
Bahadur Shah’s support for the rebellion changed the scene:

  • A large part of the country was ruled by chiefs under the Mughal rule and threatened by the British. They thought if Mughal could be powerful again, they too could rule again, under Mughal authority.
  • Emperor’s blessing to the rebels gave an alternative and filled people with courage and enthusiasm to fight.

Question 7.
How did the British succeed in securing the submission of the rebel landowners of Awadh?
Answer:

  • The British tried and hanged many nawabs and rajas. This spread the terror.
  • The British announced that the loyal landholders would be allowed to continue to enjoy traditional rights over their lands.
  • Those who have rebelled were told that if they submitted to the British, and if they had not killed any white people, they would remain safe and their rights and claims to land would not be denied.

Question 8.
In what ways did the British change their policies as a result of the rebellion of 1857?
Answer:
As a result of the rebellion of 1857, the British changed their policies. Following are the important changes that the British made:

  1. The powers of the East India Company were transferred to the British Crown in order to ensure more responsible management of Indian affairs.
  2. The Governor-General of India was given the title of Viceroy, that is, a personal representative of the Crown.
  3. All ruling chiefs of the country were assured that their territory would never be annexed in the future. They were allowed to pass on their kingdoms to their heirs, including an adopted son. But they had to acknowledge the British queen as their Sovereign Paramount.
  4. It was decided that the proportion of Indian soldiers in the army would be reduced and the number of European soldiers would be increased. It was also decided that instead of recruiting soldiers from Awadh, Bihar, Central India, and South India more soldiers would be recruited from among the Gorkhqs, Sikhs, and Pathans.
  5. The British decided to respect the customary religions and social practices of the people in India.

Question 9.
Find out stories and songs remembered by people in your area or your family about San Sattavan ki Ladaai. What memories do people cherish about the great uprising?
Answer:
Songs and Stories
NCERT Solutions for Class 8 Social Science History Chapter 5 When People Rebel 1
Memories 

  • Sepoy Mutiny started from Meerut.
  • Support of Bahadur Shah Zafar.
  • Spread of the mutiny over all of India.
  • Thousands of Firangis killed.
  • Thousands of people sacrificed their lives.
  • Mutiny suppressed.
  • British Foundation was shaken in India.
  • Concessions are given to Indians.

Question 10.
Find out more about Rani Lakshmibai of Jhansi. In what ways would she have been an unusual woman for her time?
Answer:
1) Rani Laxmibai was born sometime around 1828 in Varanasi. His father Moropant Tambey was a Marathi Brahmin. Her mother Bhagirathibai was a cultured religious woman.

2) She was raised in the Court of Baji Rao II, the last of the Maratha Peshwas. At the age of 14, she was married to Raja Gangadhar Rao of Jhansi. Here she was given a new name, Laxmibai.

3) She gave birth to a son but soon he died. In 1853 Gangadhar Rao fell ill. He was persuaded to adopt a child as his heir. He adopted Damodar Rao, a little child. The next day he died.

4) Rani claimed that Damodar Rao was their legal Heir. The British rule rejected Rani’s claim and decided to annex Jhansi under the Doctrine of Lapse.

5) Rani sought the advice of a British lawyer and fought her case in London. Her petition was ultimately rejected. The British confiscated the state jewels and deducted her husband’s debt from her annual pension.

6) She was asked to leave Jhansi fort. Laxmibai was determined to defend Jhansi. She proclaimed her decision with the famous words “Mi Mahji Jhansi Nahi dehnar (I will not give up my Jhansi).

7) She raised a volunteer army in which both men and women were recruited. She fought for two weeks but the Fort of Jhansi was lost to the British.

8) Rani escaped in the guise of a man with a few of her supporters with her son tied behind her back and a sword in her hand. She regrouped her force and moved towards Gwalior. She fought for a week but finally became a victim of a bullet on the battlefield in 1858.

9) It was not easy for a woman to be the head of State at that time. Rani faced many difficulties but she ran the kingdom well. She mastered martial arts and inspired Jhansi’s women to join the army and take a more active role in defending the country. All these made her an unusual woman for her times.

Objective Type Question

1. Match the following:
NCERT Solutions for Class 8 Social Science History Chapter 5 When People Rebel 2
Answer:
(i)   c
(ii)  d
(iii) a
(iv) b
(v)  e

2. State whether True or False:

  1. Meerut was one of the last territories to be annexed. False
  2. The sepoys were angry with the British because the photo of Bahadur Shah Zafar was removed from the coins. False
  3. In 1857, Mangal Pandey was hanged to death for attacking his officers in Barrackpore. True
  4. British were very happy after the 1857 Revolt.False
  5. The British passed a new act in 1858 transferring the powers of East India Company to the British crown. True

3. Fill in the blanks:

  1. Bahadur Shah Zafar died in Rangoon  
  2. Raja Gangadhar Rao was the husband of the Rani of Jhansi Lakshmibai.
  3. Nawabs kings felt in the mid-eighteenth century that their powers were being eroded.
  4. The company began to plan to bring the Mughal dynasty to an end.
  5. Rani Lakshmibai was killed in June
  6. Tantia Tope was the general of Nana Sahib.
  7. In Delhi, a large number of ghazis (religious warriors) came together to wipe out the white people.

Multiple Choice Questions

Choose the correct answer:
1. Bakht Kfian was a soldier from
(a) Meerut
(b) Agra
(c) Bareilly      
(d) Delhi

2.continued to fight a guerrilla war against the British.
(a) Rani Lakshmibai
(b) Tantia Tope
(c) Nana Saheb
(d) Peshwa Baji Rao II

3. The Mutiny started from
(a) Bareilly
(b) Delhi
(c) Agra
(d) Meerut

4. How many sepoys were dismissed from service and sentenced to ten years in jail on 9 May, 1857?
(a) Eighty
(b) Eighty-five
(c) Ninety
(d) Ninety-five

5. The sepoys were angry with the British because
(a) of their policy of divide and rule
(b) of the cartridge episode
(c) of their intolerating behaviour
(d) none of these

6. Which emperor blessed the Mutiny?
(a) Mir Zafar
(b) Bahadur Shah Zafar
(c) Bhakt Khan
(d) None of these

7. Who was given the title of viceroy?
(a) Chief Commissioner
(b) Governor
(c) Forest Manager
(d) None of these

8. Subsidiary Alliance was imposed on Awadh in
(a) 1800
(b) 1801
(c) 1810
(d) 1815

9. When was lawmaking the conversion to Christianity made easier?
(a) 1810
(b) 1815
(c) 1850
(d) 1855

10. Which of the following is the decision taken by the British to reform the Indian Society?
(a) Law against the practice of Sati
(b) They encouraged the remarriage of a widow
(c) English education was actively promoted
(d) All of the above

We hope the NCERT Solutions for Class 8 Social Science History Chapter 5 When People Rebel, help you. If you have any query regarding NCERT Solutions for Class 8 Social Science History Chapter 5 When People Rebel, drop a comment below and we will get back to you at the earliest.