NCERT Solutions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 11 सावित्री बाई फुले Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 11 सावित्री बाई फुले

Class 8 Sanskrit Chapter 8 Chapter 11 सावित्री बाई फुले Textbook Questions and Answers

1. एकपदेन उत्तरत
(एक पद में उत्तर दो)

(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
उत्तराणि:
सामाजिककुरीतीनाम्

(ख) के कूपात् जलोद्धरणम् अवारयन्?
उत्तराणि:
उच्चवर्गीयाः

(ग) का स्वदृढनिश्चयात् न विचलति?
उत्तराणि:
शिक्षिका

(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
उत्तराणि:
नापितैः

(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तराणि:
बालिकानाम्।

2. पूर्णवाक्येन उत्तरत
(पूर्ण वाक्य में उत्तर दो)

(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तराणि:
अनेकानि कष्टानि सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति।

(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?
उत्तराणि:
सावित्रीबाईमहोदयायाः पिता खंडोजी माता च लक्ष्मीबाई आस्ताम्।

(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
उत्तराणि:
विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्त्रीशिक्षायाः महत्त्वं ज्ञात्वा उत्साह प्राप्तवती।

(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
उत्तराणि:
जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती चाऽकथयत् यथेष्टं जलं नयत।

(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उत्तराणि:
‘महिला सेवा मण्डल’, ‘शिशुहत्याप्रतिबन्धकगृह’ इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्।

(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
उत्तराणि:
सत्यशोधकमण्डलस्य उद्देश्यं आसीत् पीडितानां अधिकार प्रति जागरणम्।

(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
उत्तराणि:
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी आस्ताम्-‘काव्यफुले’, ‘सुबोधरत्नाकर’।

3. रेखांकितपदानि अधिकृत्य प्रश्ननिर्माण कुरुत
(रेखांकित पद के लिए प्रश्न निर्माण कीजिए)

(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
उत्तराणि:
सावित्रीबाई काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?

(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
उत्तराणि:
सा कस्य प्रथमा महिला शिक्षिका आसीत्?

(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
उत्तराणि:
सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः। ।
उत्तराणि:
तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?

(ङ) साहित्यरचनया अपि सावित्री महीयते।
उत्तराणि:
साहित्यरचनया अपि का महीयते?

4. यथानिर्देशम् उत्तरत
(निर्देशानुसार उत्तर दीजिए)

(क) इदं चित्रं पाठशालायाः वर्तते – अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तराणि:
चित्रम्

(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तराणि:
स्वकीयम्

(ग) अपि यूयमिमा महिलां जानीथ – अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम्?
उत्तराणि:
पाठकेभ्यः

(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तराणि:
सावित्रीबाई

(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’
इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
उत्तराणि:
निम्नजातीयाः।

5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
(निम्नलिखित पदों के आधार पर वाक्यों की रचना करो)

स्वकीयम् = …………………………
सविनोदम् = …………………………
सक्रिया = …………………………
प्रदेशस्य = …………………………
मुखरम् = …………………………
सर्वथा = …………………………
उत्तराणि:
स्वकीयं कार्यं स्वयं कुरु।
देवः सविनोदम् कार्याणि करोति।
लक्ष्मीबाई स्वतन्त्रता युद्धे सक्रिया आसीत्।
हरियाणाप्रदेशस्य भूमिः उर्वरा अस्ति।
महर्षिः दयानन्दः कुरीतीनां मुखरं विरोधम् अकरोत् ।
दयानन्दः सरस्वती सर्वथा वेदसमर्थकः आसीत् ।

6. (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
(निम्नलिखित पदों के आधार पर वाक्य बनाइए)।

(क) उपरि – ………., …………, …………., ……………..
(ख) आदानम् – ………., …………, …………., ……………..
(ग) अपरः – ………., …………, …………., ……………..
(घ) कन्यानाम् – ………., …………, …………., ……………..
(ङ) सहभागिता – ………., …………, …………., ……………..
(च) नापितैः- ………., …………, …………., ……………..
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले 1

7. (आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत
(उदाहरणों के अनुसार लकार परिवर्तन करो)

यथा- सा शिक्षिका अस्ति। (लङ्लकारः) – सा शिक्षिका आसीत्।

(क) सा अध्यापने संलग्ना भवति। (लट्लकारः)
उत्तराणि:
सा अध्यापने संलग्ना भविष्यति ।

(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
उत्तराणि:
सः त्रयोदशवर्षकल्पः आसीत्।

(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
उत्तराणि:
महिलाः तडागात् जलम् नयन्तु ।

(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
उत्तराणि:
वयं प्रतिदिनं पाठं पठेम।

(ङ) यूयं किं विद्यालयं गच्छथ? (लुट्लकारः)
उत्तराणि:
यूयं किं विद्यालयम् गमिष्यथ?

(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)
उत्तराणि:
ते बालकाः विद्यालयात् गृहम् अगच्छन्।

Class 8 Sanskrit Chapter 11 सावित्री बाई फुले Additional Important Questions and Answers

अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्। विधवानां शिरोमुण्डनस्य निराकरणाय सा साक्षात् नापितैः मिलिता। फलतः केचन नापिताः अस्यां रूढौ सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म।

I. एकपदेन उत्तरत

(i) का सामाजिककुरीतीनां मुखरं विरोधं कृतवती?
उत्तराणि:
सावित्री बाई फुले।

(ii) मार्गे सावित्र्या काः दृष्टाः?
उत्तराणि:
निम्नजातीयाः नार्यः।

II. पूर्णवाक्येन उत्तरत

(i) कासां शिरोमुण्डनस्य निराकरणाय सावित्री नापितैः मिलिता?
उत्तराणि:
विधवानां शिरोमुण्डनस्य निराकरणाय सावित्री नापितैः मिलिता।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –

(i) ‘नापितैः’ इत्यत्र का विभक्तिः ?
(क) द्वितीया
(ख) तृतीया
(ग) चतुर्थी
(घ) पंचमी
उत्तराणि:
तृतीया

(ii) ‘विरोधम्’ इत्यस्य विलोमशब्दं चित्वा लिखत।
(क) अविरोधं
(ख) सहभागिताम्
(ग) पातुं
(घ) समर्थनम्
उत्तराणि:
समर्थनम्।

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

सावित्री एतद् अपमानं सोढुं नाशक्नोत्।

भावः-सावित्री एतत् ……….. सोढुं न शक्नोति स्म।
उत्तराणि:
सावित्री एतत् अनादरं सोढुं न शक्नोति स्म।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत –

(क) सावित्री पुणे कन्यानां कृते प्रथमं विद्यालयम् आरभत।
भावार्थाः
(i) सावित्री पुणे कन्यानां विद्यालयम् आरभत।
(ii) सावित्री कन्यानां विद्यालये आसीत् ।
(iii) कन्या सावित्री पुणे विद्यां गृहीतवती।
उत्तराणि:
(i) सावित्री पुणे कन्यानां विद्यालयम् आरभत।

अधोलिखितेषु शुद्धकथनं ( ✓ ) चिह्नन अशुद्धकथनं ( ✗ ) चिह्नन अङ्कयत –

(क) सार्वजनिकोऽयं तडागः।
(i) सर्वे जनाः तडागे स्नानं कुर्वन्ति।
(ii) अयं तडागः सर्वेषां जनानां कृते अस्ति।
उत्तराणि:
(i) (✗)
(ii) (✓)

अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(i) सावित्री नायगांव नाम्नि स्थाने अजायत। –
(क) कुत्र
(ख) कुतः
(ग) कस्मिन्
(घ) कस्याम्
उत्तराणि:
सावित्री कस्मिन् स्थाने अजायत?

(ii) सावित्री ज्योतिबाफुले महोदयेन परिणीता।
(क) काः
(ख) के
(ग) का
(घ) कान्
उत्तराणि:
का ज्योतिबाफुले महोदयेन परिणीता?

(iii) सा आंग्लभाषायाः अपि अध्ययनम् अकरोत् ।
(क) कस्य
(ख) कासाम् उत्तराणि
(ग) कस्याः
(घ) केषाम्
उत्तराणि:
सा कस्याः अध्ययनम् अकरोत्?

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि –

(i) सावित्री ज्योतिबाफुले महोदयेन परिणीता।
उत्तराणि:
सावित्री 1831 तमे वर्षे अजायत।

(ii) सावित्री 1831 तमे वर्षे अजायत।
उत्तराणि:
सावित्री ज्योतिबाफुले महोदयेन परिणीता।

(iii) 1851 तमे वर्षे बालिकानां कृते अपरः विद्यालयः प्रारब्धः।
उत्तराणि:
सा आङ्ग्लभाषाया अपि अध्ययनं कृतवती।

(iv) सा आङ्ग्लभाषाया अपि अध्ययनं कृतवती।
उत्तराणि:
1851 तमे वर्षे बालिकानां कृते अपरः विद्यालयः प्रारब्धः।

(v) महिलासेवामण्डलस्य स्थापनायां तस्याः महत्वपूर्णम् अवदानम्।
उत्तराणि:
सावित्री एतत् अपमानं सोढुं नाशक्नोत्।

(vi) 1897 तमे वर्षे सा निधनं गता।
उत्तराणि:
महिलासेवामण्डलस्य स्थापनायां तस्याः महत्वपूर्णम् अवदानम्।

(vii) सावित्री एतत् अपमानं सोढुं नाशक्नोत्।
उत्तराणि:
1897 तमे वर्षे सा निधनं गता।

अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत –

1848 तमे ख्रिस्ताब्दे पुणे नगरे ……………. ज्योतिबामहोदयेन सह ……………. कते ……………. प्रथमं …… आरभत। तदानीं सा ………….. सप्तदशवर्षीया …………… ।
आसीत्, प्रदेशस्य, केवलम्, सावित्री, कन्यानाम्, विद्यालयम्।
उत्तराणि:
1848 तमे ख्रिस्ताब्दे पुणे नगरे सावित्री ज्योतिबामहोदयेन सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत। तदानीं सा केवलं सप्तदशवर्षीया आसीत्।

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

उत्सम्, अपरः, सर्वदा।
उत्तराणि:
(i) उत्सम् = बलम्
स्वतन्त्रतान्दोलनं गान्धिनः समर्थनेन उत्सं प्राप्नोत् ।

(ii) अपरः = द्वितीयः
विवेकानन्दस्य अपरं नाम नरेन्द्रः आसीत्।

(iii) सर्वदा = सदा
सर्वदा ईश्वरं स्मरत।

अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
(i) अभिहितम – विवाहः
(ii) नार्यः – समीपे
(iii) सर्वदा – स्त्रियः
(iv) निकषा – अनादरः
(v) अपमानः – सदा
(vi) परिणयः – कथितम्
उत्तराणि:
शब्दाः – अर्थाः
(i) अभिहितम – कथितम्
(ii) नार्यः – स्त्रियः
(iii) सर्वदा – सदा
(iv) निकषा – समीपे
(v) अपमानः – अनादरः
(vi) परिणयः – विवाहः

1. निम्नलिखितं गद्यांशद्वयं पठित्वा प्रश्नान् उत्तरत –

(क) एका शिक्षिका गृहात् पुस्तकानि आदाय चलति। मार्गे कश्चित् तस्याः उपरि धूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति।
परं सा स्वदृढनिश्चयात् न विचलति। स्वविद्यालये कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति। तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति।

(i) एकपदेन उत्तरत
सावित्री कस्मिन् संलग्ना भवति?
(क) अध्ययने
(ख) अध्यापने
(ग) भोजने
(घ) पुस्तकालये
उत्तराणि:
(ख) अध्यापने

(ii) पूर्णवाक्पेट उत्तरत
जनाः कस्याः उपरि धूलिं प्रस्तरखण्डान् च क्षिपन्ति?
उत्तराणि:
जनाः सावित्र्याः उपरि धूलिं प्रस्तरखण्डान् च क्षिपन्ति।

(iii) ‘पथि’ इत्यर्थ गद्यांशे किं पदं प्रयुक्तं?
(क) विद्यालये
(ख) धूलिं
(ग) मार्गे
(घ) प्रस्तरं
उत्तराणि:
(ग) मार्गे

(iv) ‘आलपन्ती’ इत्यत्र कः प्रत्ययः?
(क) मतुप्
(ख) क्त
(ग) क्तवतु
(घ) शतृ
उत्तराणि:
(घ) शतृ

(ख) सावित्री अनेकाः संस्थाः प्रशासनकौशलेन सञ्चालितवती। दुर्भिक्षकाले प्लेग-काले च सा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत्।

(i) एकपदेन उत्तरत

का संस्थाः कौशलेन सञ्चालितवती?
(क) अनेकाः
(ख) सावित्री
(ग) कामिनी
(घ) दामिनी
उत्तराणि:
(ख) सावित्री

(ii) पूर्णवाक्येन उत्तरत
सावित्री कदा केषाम् च सेवां अकरोत्?
उत्तराणि:
दुर्भिक्षे प्लेग-काले च सावित्री पीडितजनानाम् अश्रान्तं अविरतं च सेवां अकरोत्।

(iii) ‘सञ्चालितवती’ इति क्रियापदस्य कर्तृपदं किं?
(क) अनेकाः
(ख) संस्थाः
(ग) प्रशासन
(घ) सावित्री
उत्तराणि:
(घ) सावित्री

(iv) ‘निरन्तरं’ इति पदस्य कः अर्थः?
(क) अविरतं
(ख) अश्रान्तं
(ग) अनेकाः
(घ) काले
उत्तराणि:
(क) अविरतं

2. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(i) महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले आसीत्?
(क) कतमा
(ख) कति
(ग) कतमः
(घ) कतम
उत्तराणि:
(क) कतमा

(ii) सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा।
(क) काः
(ख) कस्य
(ग) कस्याः
(घ) के
उत्तराणि:
(ग) कस्याः

(iii) सामाजिककुरीतीनाम् सावित्री मुखर विरोधं अकरोत्।
(क) काम्
(ख) केषाम्
(ग) कासाम्
(घ) कम्
उत्तराणि:
(ख) केषाम्