NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला

We have given detailed NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला Questions and Answers come in handy for quickly completing your homework.

Shemushi Sanskrit Class 9 Solutions Chapter 8 लौहतुला

Class 9 Sanskrit Shemushi Chapter 8 लौहतुला Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत –

(क) वाणिक्यपुत्रस्य किं नाम आसीत्?
(ख) तुला कैः भक्षिता आसीत्?
(ग) तुला कीदृशी आसीत्?
(घ) पुत्रः केन हतः इति जीर्णधनः वदति?
(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?
उत्तर:
(क) जीर्णधनः
(ख) मूषकैः
(ग) लौहघटिता
(घ) श्येनेन
(ङ) राजकुलम्

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
(ग) जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
(ङ) धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
उत्तर:
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् “यत्र स्ववीर्यतः भोगाः भुक्ताः वसन्ति तत्र यः विभवहीनः वसेत् सः पुरुषाधमः अस्ति।”
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी अकथयत्-“भोः! त्वदीया तुला मूषकैः भक्षिता” इति।
(ग) जीर्णधनः गिरिगुहाद्वार बृहच्छिलया (बृहत् शिलया) आच्छाद्य गृहमागतः।
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनम् अवदत्- “नदीतटात् सः बाल: श्येनेन हृतः” इति।
(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।

प्रश्न 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
(ग) वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।
(घ) सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
उत्तर:
(क) कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
(ग) वणिक् गिरिगुहां कथम् कया आच्छादितवान्?
(घ) सभ्यः तौ परस्परं संबोध्य कथं सन्तोषितौ?

प्रश्न 4.
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

(क) यत्र देशे अथवा स्थाने ……….. भोगाः भुक्ताः ……….. विभवहीनः यः ……….. पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्त्रस्य ……….. मुषका: ……….. तत्र श्येनः ……….. हरेत् अत्र संशयः न।
उत्तर:
(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ताः तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्रस्य तुलाम् मूषकाः खादन्ति तत्र श्येनः बालकम् हरेत् अत्र संशयः न।

प्रश्न 5.
तत्पदं रेखाङ्कितं कुरुत यत्र –

(क) ल्यप् प्रत्ययः नास्ति।
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय।
(ख) यत्र द्वितीया विभक्तिः नास्ति।
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्।
(ग) यत्र षष्ठी विभक्तिः नास्ति।
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्।
उत्तर:
(क) लौहसहस्रस्य
(ख) सत्वरम्
(ग) स्ववीर्यतः

प्रश्न 6.
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

(क) श्रेष्ठ्याह = …………….. + आह
(ख) …………. = द्वौ + अपि
(ग) पुरुषोपार्जिता = पुरुष + …………..
(घ) ……………… = यथा + इच्छया
(ङ) स्नानोपकरणम् = ………….. + उपकरणम
(च) ………………. = स्नान + अर्थम्
उत्तर:
(क) श्रेष्ठी
(ख) द्वावपि
(ग) उपार्जिता
(घ) यथेच्छया
(ङ) स्नान
(च) स्नानार्थम्

प्रश्न 7.
समस्तपदं विग्रहं वा लिखत –
विग्रहः – समस्तपदम्

(क) स्नानस्य + उपकरणम् = ………………..
(ख) …………… + …………… = गिरिगुहायाम्
(ग) धर्मस्य + अधिकारी = ………………..
(घ) …………… + …………… = विभवहीनाः
उत्तर:
(क) स्नानोपकरणम्
(ख) गिरेः + गुहायाम्
(ग) धर्माधिकारी
(घ) विभवेन + हीना:

प्रश्न 7.
(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत –

वणिक्पुत्रः – स्नानार्थम् – लौहतुला – अयाचत् – वृत्तान्तं – ज्ञात्वा – श्रेष्ठिन – प्रत्यागतः – गतः – प्रदानम्
उत्तर:
एकदा जीर्णधनः नाम वणिक्पुत्रः धनोपार्जनाम देशान्तरं गन्तुम् अचिन्तयत्। तस्य गृहे एका ‘लौहतुला’ आसीत्। वणिक्पत्रः लौहतलाम् श्रेष्ठिनः गृहे रक्षित्वा सः देशान्तरं अस्थितः। देशान्तरं भ्रान्त्वा पुन: स्वपुरम् प्रत्यागत्य सः तुलामयाचत्। सः श्रेष्ठी उवाच-“तुला तु मूषके: भक्षिता।” ततः जीर्णधनः श्रेष्ठिनः पुत्रेण सह स्नानार्थ गतः। स्नात्वा सः श्रेष्ठिपुत्रं गिरिगुहायां प्रक्षिप्य, तद्द्वारं च बृहच्छिलया आच्छाद्य गृहम् आगतः। ततः सः वणिक् श्रेष्ठिनं स्वपुत्रविषये अपृच्छत्। वणिक् उवाच-“नदीतटात् सः श्येनेन हृतः” इति। सः शीघ्रमाह-“श्येन: बालं हर्तुं न शक्नोति अत: समर्पय में सुतम्। जीर्णधनः अवदत् यत्र लौहसहस्रस्य तुला मूषकाः खादन्ति तत्र बालकः श्येनेन हरेत्।” एवं विवदमानौ तौ राजकुलं गतौ। सर्व वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तुला-शिशु-प्रदानेन तौ द्वौ सन्तोषितौ।

Class 9 Sanskrit Shemushi Chapter 8 लौहतुला Additional Important Questions and Answers

अतिरिक्त कार्यम् 

प्रश्न 1.
गद्यांशम् पठित्वा प्रश्नानाम् उत्तराणि लिखत –

1. आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥ तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तर प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरम् आगत्य तं श्रेष्ठिनम् अवदत्-“भोः श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला।” सोऽवदत्-“भोः! नास्ति सा, त्वदीया तुला मूषकैः भक्षिता” इति।
जीर्णधनः अवदत्-“भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता। ईदशः एव अयं संसारः। न किञ्चिदत्र शाश्वतमस्ति। परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वम आत्मीयं एनं शिशु धनदेवनामानं मया सह
स्नानोपकरणहस्तं प्रेषय” इति।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. वणिक्पुत्रस्य नाम किम् आसीत्?
  2. लौहघटिता तुला कीदृशी आसीत्।
  3. जीर्णधनः कुत्र प्रस्थित:?

उत्तर:

  1. जीर्णधनः,
  2. पूर्वपुरुषोपार्जिता
  3. देशान्तरम्।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव

  1. वाणिवपुत्रः स्वपुरमागत्य श्रेष्ठिनम् किम् अवदत्?
  2. श्रेष्ठी किम् अवदत्?

उत्तर:

  1. वणिक्पुत्रः स्वपुरमागत्य श्रेष्ठिनम् अवदत्- “भोः श्रेष्ठिन्! दीयतां में सा निक्षेपतुला।”
  2. श्रेष्ठी अवदत् “भोः। नास्ति सा, त्वदीया तुला मूषक: भक्षिता” इति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र “जीर्णधनः” इति कर्तृपदस्य क्रियापदं किम्?
  2. अस्मिन् अनुच्छेदे ‘काल’ इति पदस्य विशेषणपदं किम् अत्र?
  3. ‘अशाश्वतं’ इति पदस्य विपर्यय पदम् किम् अत्र?
  4. अनुच्छेदे ‘अस्ति’ इति क्रियापदस्य विपर्ययपदं किम् प्रयुक्तम्?

उत्तर:

  1. आसीत्
  2. सुचिरं
  3. शाश्वतं
  4. आसीत्

2. स श्रेष्ठी स्वपुत्रम् अवदत्-“वत्स! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् अनेन साकं गच्छ” इति। अथासौ श्रेष्ठिपुत्रः धनदेवः स्नानोपकरणमादाय प्रहष्टमनाः तेन अभ्यागतेन सह प्रस्थितः। तथानुष्ठिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्वारं बृहत् शिलया आच्छाद्य सत्त्वर गृहमागतः। सः श्रेष्ठी पृष्टवान्-“भोः! अभ्यागत! कथ्यतां कुत्र मे शिशुः यः त्वया सह नदीं गतः”? इति। स अवदत्-“तव पुत्रः नदीतटात् श्येनेन हृतः” इति। श्रेष्ठी अवदत्- “मिथ्यावाविन्! कि क्वचित् श्येनो बाल हर्तुं शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।” इति। सोऽकथयत्-“भोः सत्यवादिन्! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटिता तुला न भक्षयन्ति।
तदर्पय मे तुलाम्, यदि वारकेण प्रयोजनम्।” इति।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. वणिक्शिशुः कीदृशं मनः तेन सह प्रस्थितः?
  2. लौहघटितातुला केन खादिता?
  3. तेन सह कः प्रस्थितः?

उत्तर:

  1. (प्रसन्नमनः) प्रहृष्टमनाः
  2. मूषकैः
  3. वणिक्शिशुः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. वणिक्पुत्रः किम् कृत्वा गृहमागतः?
  2. श्रेष्ठी स्वपुत्रम् किम् उवाच?

उत्तर:

  1. वणिक्पुत्रः स्नात्वा तं शिशु (वणिक्शिशं) गिरिगुहायां प्रक्षिप्य, तद्द्वार बृहत् शिलया आच्छाद्य सत्वर गृहम् आगतः।
  2. श्रेष्ठी स्वपुत्रमुवाच-“वत्स! पितृव्योऽयं तव, स्नानार्थ यास्यति, तद् गम्यताम् अनेन साकम्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र ‘मिथ्यावादिन्’ इति पदस्य विपर्ययपदं किम् प्रयुक्तम्?
  2. ‘भक्षयन्ति’ इति क्रियापदस्य कर्तृपदं किम् अस्मिन् अनुच्छेदे?
  3. अत्र गद्यांशे ‘शीघ्रम्’ इति पदस्य पर्यायपदं किम् प्रयुक्तम्?
  4. ‘पुत्रम्’ इत्यर्थे किं पदं प्रयुक्तम् अत्र?

उत्तर:

  1. सत्यवादिन्,
  2. मूषकाः
  3. सत्वरम्
  4. सुतम्

3. एवं विवदमानौ तौ द्वावपि राजकुलं गतौ। तत्र श्रेष्ठी तारस्वरेण अवदत्- “भोः। वञ्चितोऽहम्! वञ्चितोऽहम्! अब्रह्मण्यम्! अनेन चौरेण मम शिशुः अपहृतः” इति। अथ धर्माधिकारिणः तम् अवदन्-“भोः! समयंता श्रेष्ठिसुतः । सोऽवदत्- “किं करोमि? पश्यतो मे नदीतटात् श्येनेन शिशुः अपहृतः ”। इति। तच्छ्रुत्वा ते अवबन्-भोः। भवता सत्यं नाभिहितम्-कि श्येनः शिशु हतु समर्थों भवति? सोऽवदत्-भोः भोः! श्रूयतां मद्वचः
तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः। राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥ ते अपृच्छन्- “कथमेतत्”। ततः स श्रेष्ठी सध्यानामग्रे आदितः सर्व वृत्तान्तं न्यवेदयत्। ततः न्यायाधिकारिणः विहस्य तौ द्वावपि सम्बोध्य
तुला-शिशुप्रदानेन तोधितवन्तः।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. राजकुलं को गती?
  2. श्रेष्ठी कीदृशेन स्वरेण प्रोवाच?
  3. किं कुर्वाणौ तौ द्वावपि राजकुलं गतौ?

उत्तर:

  1. द्वावपि
  2. तारस्वरेण
  3. विवदमानौ।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. श्रेष्ठी तारस्वरेण किम् उवाच?
  2. अत्र किं संशयः न अस्ति?

उत्तर:

  1. श्रेष्ठी तारस्वरेण उवाच- “भोः! अब्रह्मण्यम्! अब्रह्मण्यम्! अनेन चौरेण मम शिशुिः अपहृतः” इति।
  2. यत्र लौहसहस्रस्य तुलाम् मूषकाः खादन्ति तत्र श्येनः अपि बालकम् हरेत् अत्र संशयः न अस्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘सर्व’ इति पदस्य विशेष्य पदं किम् अत्र?
  2. गद्यांशे अत्र “सन्तोषितौ” इति क्रियापदस्य कर्तृपदं किम्?
  3. “प्रारम्भतः” इति पदस्य पर्यायपदं किम अस्मिन् अनुच्छेदे?
  4. अत्र “उच्चस्वरेण” इति अर्थ किम् पदं प्रयुक्तम्?

उत्तर:

  1. वृत्तान्तम्
  2. तौ
  3. आदितः
  4. तारस्वरेण।

प्रश्न 2.
निम्नवाक्येषु रेखाङ्कित पदानां स्थानेषु प्रश्नवाचक पद लिखत –

प्रश्न 1.
लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्।
(क) कीदृशा
(ख) कीदृशी
(ग) कीदृशम्
(घ) कम्
उत्तर:
(ख) कीदृशी

प्रश्न 2.
सः श्रेष्ठिनो गृहे रक्षित्वा विदेशं अगच्छत्।
(क) केन
(ख) कस्य
(ग) कैः
(घ) कम्
उत्तर:
(ख) कस्य

प्रश्न 3.
त्वदीया तुला मूषकैः भक्षिता।
(क) केन
(ख) कया
(ग) कैः
(घ) कम्
उत्तर:
(ग) कैः

प्रश्न 4.
संसारे किञ्चिदपि शाश्वतं नास्ति।
(क) किम्
(ख) कीदृशम्
(ग) कस्य
(घ) कम्
उत्तर:
(ख) कीदृशम्

प्रश्न 5.
संसारे किञ्चिदपि शाश्वतं नास्ति।
(क) कुत्र
(ख) कीदृशम्
(ग) कम्
(घ) किम्
उत्तर:
(क) कुत्र

प्रश्न 6.
वणिक्शिशुः अभ्यागतेन सह प्रस्थितः।
(क) केन
(ख) कः
(ग) कैः
(घ) कस्य
उत्तर:
(क) केन

प्रश्न 7.
तत् द्वार बृहत् शिलया आच्छाद्य आगतः।
(क) केन
(ख) कया
(ग) कस्या
(घ) किम्
उत्तर:
(ख) कया

प्रश्न 8.
सः शिशुं गिरिगुहायां प्रक्षिप्य आगतः।
(क) कया
(ख) कस्याः
(ग) कस्याम्
(घ) किम्
उत्तर:
(ग) कस्याम्

प्रश्न 9.
वणिक्पुत्रः सत्वरं गृहं आगतः।
(क) कम्
(ख) किम्
(ग) कुत्र
(घ) कस्या
उत्तर:
(ग) कुत्र

प्रश्न 10.
मम शिशुः त्वया सह नीं गतः।
(क) कम्
(ख) कस्या
(ग) केन
(घ) किम्
उत्तर:
(ग) केन

प्रश्न 11.
क्वचित् श्येनो बालं हर्तुम् समर्थोऽस्ति।
(क) को
(ख) कः
(ग) कोहशः
(घ) कान्
उत्तर:
(ख) कः

प्रश्न 12.
श्रेष्ठी तारस्वरेण उवाच।
(क) की
(ख) का
(ग) क:
(घ) कोहशः
उत्तर:
(ग) क:

प्रश्न 13.
तौ विवदमानौ राजकुलं गतौ।
(क) कम्
(ख) को
(ग) के
(घ) क:
उत्तर:
(ख) को

प्रश्न 3.
अन्वय लेखनम् –

1. यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः
अन्वय- यत्र

  1. ……….. अथवा
  2. ……….. स्ववीर्यतः भोगा:
  3. ……….. तस्मिन्
  4. ……….. य: वसेत् स पुरुषाधमः।

मञ्जूषा – विभवहीनः, स्थाने, देशे, भुक्ता
उत्तर:

  1. देशे
  2. स्थाने
  3. भुक्ता:
  4. विभवहीनः।

2. तुलां लोहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः
अन्वय- राजन्!

  1. ……….. लोहसहस्रस्य
  2. …….. मुषका:
  3. ……. तत्र
  4. ……….. बालकम् हरेत् अत्र संशयः ना

मञ्जूषा – तुलाम्, यत्र, श्येनः, खादन्ति |
उत्तर:

  1. यत्र
  2. तुलाम्
  3. खादन्ति
  4. श्येनः।

प्रश्न 4.
निम्न श्लोकनि पठित्वा भावलेखनम् –

1. यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीय॑तः ।
तस्मिन् विभवहीनो यो वसेत स पुरुषाधमः
अस्य भावोऽस्ति- यत्र देशे

  1. ….. स्थाने
  2. ……… भोगाः भुक्ता
  3. ………….. यः विभवहीन:
  4. ……….. सः पुरुषः अधमः।।

मञ्जूषा –  वसेत्, स्ववीर्यतः, अथवा, तस्मिन् ।
उत्तर:

  1. अथवा
  2. स्ववीर्यतः
  3. तस्मिन्
  4. वसेत्।

2. तुला लौहसहस्रस्य यत्र खादति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं नात्र संशयः।।
अस्य भावोऽस्ति-

  1. ………… यत्र
  2. …………… तुला
  3. …….. खादन्ति तत्र श्वेनः
  4. ……….. हरेत् अत्र संशयः न।।

मञ्जूषा – बालकम्, मूषकाः, लौहसहस्रस्य, राजन् |
उत्तर:

  1. राजन्
  2. लौहसहस्रस्य
  3. मूषकाः
  4. बालकम्।

प्रश्न 5.
निम्नवाक्यानि घटनाक्रमानुसार पुनर्लिखत –

प्रश्न 1.

  1. भोः! नास्ति सा, त्वदीया तुला मूषकैक्षिता इति।
  2. स: एकदा विदेशं गच्छन् अचिन्तयत्।
  3. कस्मिंश्चिद् अधिष्ठाने जीर्णधनः नामक: वाणिक्पुत्रः आसीत्।
  4. धनिकः नृपस्य समीपं न्यायार्थम् अगच्छत्।
  5. भोः श्रेष्ठिन्! दीयता में सा निक्षेपतुला।
  6. इमाम् लौहतुलां श्रेष्ठिनः गृहे निक्षिप्य गच्छामि।
  7. कथं श्येनः पुत्रं नेतुं समर्थोऽस्ति।
  8. अस्य पुत्रस्य अपहरणं श्येनेन कृतम्।

उत्तर:

  1. करिमश्चिद् अधिष्ठाने जीर्णधनः नामकः वाणिक्पुत्रः आसीत्।
  2. स: एकदा विदेशं गच्छन् अचिन्तयत्।
  3. इमाम् लौहतुलां श्रेष्ठिनः गृहे निक्षिप्य गच्छामि।
  4. भोः श्रेष्ठिन्! दीयतां में सा निक्षेपतुला।
  5. भो: नास्ति सा, त्वदीया तुला मूषकैक्षिता इति।
  6. कथं श्येनः पुत्रं नेतुं समर्थोऽस्ति।
  7. धनिकः नृपस्य समीपं न्यायार्थम् अगच्छत्।
  8. अस्य पुत्रस्य अपहरणं श्येनेन कृतम्।

प्रश्न 2.

  1. तव तुला मूषकाः खादिताः।
  2. न्यायाधीशस्य आज्ञया धनिकः तस्य तुलाम् अयच्छत्।
  3. न्यायाधीशः जीर्णधनस्य वार्ता श्रुत्वा अवदत्-‘कथमेतत् भवितुं शक्नोति’?
  4. तव पुत्रं श्येन: नीतवान्।
  5. जीर्णधनः सर्वां वार्ता कथयति।
  6. एकदा एकः जीर्णधन: नाम वाणिवपुत्रः न्वयसत्।
  7. सः स्वलौहतुलां धनिकस्य समीप निक्षिप्य विदेशम् अगच्छत्।
  8. जीर्णधनः स्नानार्थं धनिकस्य पुत्रं नीत्वा नदीम् अगच्छत्।

उत्तर:

  1. एकदा एकः जीर्णधनः नाम वाणिवपुत्रः न्वयसत्।
  2. सः स्वलौहतुलां धनिकस्य समीपं निक्षिप्य विदेशम् अगच्छत्।
  3. तव तुलां मूषकाः खादिताः।
  4. जीर्णधनः स्नानार्थ धनिकस्य पुत्रं नीत्वा नदीम् अगच्छत्।
  5. तव पुत्रं श्येन: नीतवान्।
  6. न्यायाधीश: जीर्णधनस्य वार्ता श्रुत्वा अवदत्-‘कथमेतत् भवितुं शक्नोति’?
  7. जीर्णधनः सर्वां वार्ता कथयति।
  8. न्यायाधीशस्य आज्ञया धनिकः तस्य तुलाम् अयच्छत्।

प्रश्न 6.
‘क’ स्तम्भे लिखिताना पदाना पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्ष योजयत् –

‘क’ स्तम्भः – ‘ख’ स्तम्भः

  1. अधिष्ठाने – एतादृशः
  2. निक्षेपः – धनाभावात्
  3. ईदृशः – देहि
  4. विभवक्षयात् – प्रारम्भतः
  5. समर्पय – बोधयित्वा
  6. आदितः – हसित्वा
  7. संबोध्य – न्यासः
  8. विहस्य – स्थाने

उत्तर:

  1. – स्थाने
  2. – न्यासः
  3. – एतादृशः
  4. – धनाभावात्
  5. – देहि
  6. – प्रारम्भत :
  7. – बोधयित्वा
  8. – हसित्वा

प्रश्न 7.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत –

‘क’ स्तम्भः – ‘ख’ स्तम्भः

  1. सुचिरे – तुलाम्
  2. कस्मिंश्चित् – वृत्तान्तम्
  3. लौहघटिताम् – पुरुषः
  4. सर्व – तौ
  5. अधमः – अधिष्ठाने
  6. विवादमानौ – काले

उत्तर:

  1. – काले
  2. – अधिष्ठाने
  3. – तुलाम्
  4. – वृत्तान्तम्
  5. – पुरुषः
  6. – तौ

प्रश्न 8.
निम्न पदानाम् दत्तेषु विपर्ययपदेषु शुद्धं विपर्यय सह मेलनं कुरुत’ –

पदानि – विपर्ययाः

  1. – गन्तुम् – मदीया
  2. – सत्यवादिन्! – पुरुषाधमः
  3. – अस्ति – अपर्य
  4. – गृहाण – श्रेष्ठिन्!
  5. – त्वदीया – आदितः
  6. – सत्वरम् – आसीत्
  7. – दुःखितमनाः – मिध्यावादिन!
  8. – पुरुष श्रेष्ठ – चिरम्
  9. – अन्ततः – प्रहृष्टमनाः
  10. – भिक्षुक! – आगन्तुम्

उत्तर:

  1. – आगन्तुम्,
  2. – मिथ्यावादिन्!
  3. – आसीत्
  4. – अपर्य
  5. – मदीया
  6. – चिरम्
  7. – प्रहष्टमनाः
  8. – पुरुषाधमः
  9. – आदितः
  10. – श्रेष्ठिन्!।