MCQ Questions for Class 7 Sanskrit Chapter 1 सुभाषितानि with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 1 सुभाषितानि with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सुभाषितानि Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-1/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 1 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

(पद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow.

सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्॥

Class 7 Sanskrit Chapter 1 MCQ Question 1.
पृथ्वी कथं धार्यते?

Answer

Answer: सत्येन


Sanskrit Class 7 Chapter 1 MCQ Question 2.
कः सत्येन तपते?

Answer

Answer: रविः


Ncert Class 7 Sanskrit Chapter 1 MCQ Question 3.
सर्वं कस्मिन् प्रतिष्ठितम्?

Answer

Answer: सत्ये


MCQ Questions For Class 7 Sanskrit Chapter 1 Question 4.
सत्येन किं किं भवति?

Answer

Answer: सत्येन पृथ्वी धार्यते, सत्येन रविः तपति, सत्येन एव च वायुः वहति।


MCQ Questions For Class 7 Sanskrit With Answers Chapter 1 Question 5.
सत्येन – अत्र का विभक्ति? …………….. (द्वितीया, तृतीया, सप्तमी)

Answer

Answer: तृतीया


Class 7 Sanskrit MCQ Chapter 1 Question 6.
प्रतिष्ठितम् – अत्र कः धातुः? …………….. (तिष्ठ, स्था, प्रति)

Answer

Answer: स्था


Class 7 Sanskrit Ch 1 MCQ Question 7.
पर्यायः कः?
(क) वहति …………

Answer

Answer: वाति


(ख) पवनः ………….

Answer

Answer: वायुः


Class 7th Sanskrit Chapter 1 MCQ Question 8.
श्लोके किम् अव्ययपदम् अस्ति?

Answer

Answer: च


(शुद्ध कथन के सामने ‘आम्’ और अशुद्ध के सामने ‘नहि’ लिखिए)
write ‘आम्’ opposite the correct statement and ‘नहि’ opposite the incorrect one.

(i) पृथिव्यां त्रीणि रत्नानि इति मूढाः वदन्ति। ……………..
(ii) क्षमा सर्वं साधयति। ……………
(iii) सर्वं विज्ञाने प्रतिष्ठितम्। …………………
(iv) सज्जनैः सह मित्रतां कुर्यात्। ……………….
(v) सद्भिः किंचिद् न आचरेत्। ……………….

Answer

Answer:
(i) नहि
(ii) आम्
(iii) नहि
(vi) आम्
(v) नहि


(निम्नलिखित शब्दों का परस्पर मेल कीजिए)
Match the following.

1. ‘क’ – ‘ख’
1. पृथ्वी – हस्ते
2. सद्भिः – दुर्जनैः
3. रविः – वहति
4. करे – वसुन्धरा
5. वाति – भानुः
6. लोके – सज्जनैः
7. असद्भिः – संसारे

Answer

Answer:
‘क’ – ‘ख’
1. पृथ्वी – वसुन्धरा
2. सद्भिः – सज्जनैः
3. रविः – भानुः
4. करे – हस्ते
5. वाति – वहति
6. लोके – संसारे
7. असद्भिः – दुर्जनैः।


2. ‘क’ – ‘ख’
1. आहारे व्यवहारे च – (i) किं करिष्यति दुर्जनः।
2. विस्मयो न हि कर्त्तव्यो – (ii) बहुरत्ना वसुन्धरा।
3. मूरैः पाषाणखण्डेषु – (iii) त्यक्तलज्जः सुखी भवेत्।
4. शान्तिखड्गः करे यस्य – (iv) नासद्भिः किञ्चिदाचरेत्।
5. सद्भिर्विवाद मैत्री च – (v) रत्नसंज्ञा विधीयते।

Answer

Answer:
1. आहारे व्यवहारे च – (iii) त्यक्तलज्जः सुखी भवेत्।
2. विस्मयो न हि कर्त्तव्यो – (ii) बहुरत्ना वसुन्धरा।
3. मूरैः पाषाणखण्डेषु – (v) रत्नसंज्ञा विधीयते।
4. शान्तिखड्गः करे यस्य – (i) किं करिष्यति दुर्जनः।
5. सद्भिर्विवाद मैत्री च – (iv) नासद्भिः किञ्चिदाचरेत्।


(मञ्जूषा की सहायता से श्लोक का अन्वय पूरा कीजिए)
(Complete the prose order of the shloka with help of the box.)

दाने तपसि शौर्ये च विज्ञाने विनये नये।
विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा॥

दाने तपसि …………. विज्ञाने विनये नये …………….
…………… न हि कर्त्तव्यो …………… बहुरत्ना (अस्ति)।।
मञ्जूषा- विस्मयः, च, वसुन्धरा, शौर्ये

Answer

Answer: शौर्ये, च विस्मयः, वसुन्धरा।


(मञ्जूषा की सहायता से श्लोक का भावार्थ पूरा कीजिए)
Complete the central idea of the verse with help of the box.)

‘क्षमावशीकृतिः’ लोके क्षमया किं न साध्यते।

यः जनः …………….. भवति, सर्वे जनाः तस्य …………. भवन्ति। ………….. एव सर्वाणि कार्याणि ………………
मञ्जूषा- क्षमा, वशे, क्षमाशीलः, साधयति।

Answer

Answer: क्षमाशीलः, वशे, क्षमा, साधयति।


(रेखांकित पद के आधार पर उचित विकल्प द्वारा प्रश्न निर्माण कीजिए)
On the basis of underlined words frame questions with the appropriate option

(i) पृथिव्यां त्रीणि रत्नानि। – (कति, का, कानि)
(ii) क्षमा वशीकृतिः लोके। – (कुतः, कुत्र, का)
(iii) विस्मयः न हि कर्त्तव्यः। – (किम्, कः, का)
(iv) सर्वं सत्ये प्रतिष्ठितम्। – (के, केन, कस्मिन्)

Answer

Answer:
(i) पृथिव्यां कति रत्नानि?
(ii) क्षमा कुत्र वशीकृतिः?
(iii) कः न हि कर्त्तव्यः?
(iv) सर्वं कस्मिन् प्रतिष्ठितम्?


(दिए गए विकल्पों से उचित पद चुनकर श्लोकांश पूरे कीजिए।)
Pick out the appropriate word from the options given and complete the following verses.

(i) मूढः ……………. रत्नसंज्ञा विधीयते। (धनधान्यप्रयोगेषु, पाषाणखण्डेषु, पृथिव्याम्)
(ii) सद्भिः कुर्वीत …………….. । (सुभाषितम्, प्रतिष्ठितम्, सङ्गतिम्)
(iii) ……………. करे यस्य किं करिष्यति दुर्जनः। (क्षमाखड्गः, शान्तिखड्गः, क्षमावशीकृतिः)
(iv) सत्येन ……………. पृथ्वी। (साध्यते, भवेत्, धार्यते)

Answer

Answer:
(i) पाषाणखण्डेषु
(ii) सङ्गतिम्
(ii) शान्तिखड्गः
(iv) धार्यते


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 1 सुभाषितानि with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit सुभाषितानि MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.