भ्रान्तो बालः Summary Notes Class 9 Sanskrit Chapter 6

By going through these CBSE Class 9 Sanskrit Notes Chapter 6 भ्रान्तो बालः Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 9 Sanskrit Chapter 6 भ्रान्तो बालः Summary Notes

भ्रान्तो बालः Summary

नामक ग्रंथ से लिया गया है। इस पाठ में एक ऐसे बालक की कहानी कही गई है, जिसका मन अध्ययन की अपेक्षा खेल-कूद में कुछ ज्यादा ही लगता है। खेलने के लिए वह पशु-पक्षियों तक का आह्वान करता है, लेकिन कोई भी उसके साथ खेलने को तैयार नहीं होता। इसका अनुभव हम इस प्रकार कर सकते हैं उस बालक को रास्ते में एक भौंरा मिला। बालक ने उसे खेलने के लिए बुलाया। परंतु उसने कहा कि मैं शहद एकत्र करने में व्यस्त हूँ।
भ्रान्तो बालः Summary Notes Class 9 Sanskrit Chapter 6

तब उसे एक चिड़िया दिखाई दी। वह अपना घोंसला बनाने में व्यस्त थी। अतः उसने भी बालक के साथ खेलने से मना कर दिया। तब वह एक कुत्ते के पास जाकर उसे अपने साथ खेलने के लिए कहने लगा। कुत्ते ने कहा कि मैं अपने स्वामी के कार्य को पलभर के लिए भी नहीं छोड़ सकता। इससे बालक निराश होता है। उसे बोध होता है कि इस संसार में हर प्राणी अपने-अपने कार्य में व्यस्त है। एक वही है जो निरुद्देश्य इधर-उधर घूमता रहता है। इसके बाद वह निश्चय करता है कि वह अपना समय व्यर्थ नहीं गँवाएगा, बल्कि अध्ययन करेगा।

भ्रान्तो बालः Word Meanings Translation in Hindi

1. भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्। तन्द्रालु बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्। सः अचिन्तयत्-“विरमन्तु एते वराकाः पुस्तकदासाः। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालयं गत्वा भूयः बुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिनः प्राणिनः एव मम वयस्याः सन्तु इति।

शब्दार्थाः
कश्चन – कोई
भ्रान्तः – गलत रास्ते पर पड़ा हुआ
बेलायाम् – समय पर
क्रीडितुम् – खेलने के लिए
केलिभिः – खेल द्वारा
कालं क्षेप्तुम् – समय बिताने के लिए
वयस्येषु – मित्रों में से
उपलभ्यमान – उपलब्ध
यत: – क्योंकि
स्मृत्वा – याद करके
त्वरमाणा: – शीघ्रता करते हुए
तन्द्रालुः – आलसी
परिहरन् – बचता हुआ
एकाकी – अकेला
विरमन्तु – रुकें
वराका: – बेचारे
आत्मानं – अपना
पुस्तकदासा: – पुस्तकों के दास
विनोदयिष्यामि – मैं मनोरंजन , करूँगा
उपाध्यायस्य – गुरु के
निष्कुटवासिनः – वृक्ष के कोटर में रहने वाले
वयस्याः – मित्र
सन्तु – हों
एते – ये सब

अर्थ – कोई भ्रमित बालक पाठशाला जाने के समय खेलने के लिए चला गया किंतु उसके साथ खेल के द्वारा समय बिताने के लिए कोई भी मित्र उपलब्ध नहीं था। वे सभी पहले दिन के पाठों को याद (स्मरण) करके विद्यालय जाने की शीघ्रता से तैयारी कर रहे थे। आलसी बालक लज्जावश उनकी दृष्टि से बचता हुआ अकेला ही उद्यान में प्रविष्ट हो गया। उसने सोचा-ये बेचारे पुस्तक के दास वहीं रुकें, मैं तो अपना मनोरंजन करूँगा। क्रुद्ध गुरु जी का मुख मैं बाद में देलूँगा। वृक्ष के खोखलों में रहने वाले ये प्राणी (पक्षी) मेरे मित्र बन जाएँगे।

विशेषण-विशेष्य-चयनम् –
विशेषणम् – विशेष्यः
कश्चन/भ्रान्तः – बाल:
एते/वराकाः – पुस्तकदासाः
ते – सर्वे

अव्ययानां – वाक्येषु प्रयोगः –
वाक्येषु – वाक्येषु प्रयोगः
कश्चन (कोई) – तत्र कश्चन बालः भ्रमति स्म।
किन्तु (परंतु) – किन्तु सः एकाकी एव आसीत्।
सह (साथ) – बालेन सह एकः बालकः अपि आसीत्।
तदा (तब) – तदा एकः बालकः अपि तत्र आगच्छत्।
कोऽपि (कोई भी) – तत्र उद्याने कोऽपि न आसीत्।
यतः (क्योंकि) – यतः सर्वे बालाः पाठान् स्मरन्ति स्म।
पुनः (फिर से) – सः पुनः पाठम् अस्मरत्।
ननु (निश्चित ही) – ननु सः ह्यः अगच्छत्।
एव (ही) – ईश्वरः सर्वत्र एव अस्ति।
इति – सः अचिन्तयत्-एषः प्राणी एव मम वयस्य इति

पर्यायपदानि –
पदानि – पर्यायपदानि
भ्रान्तः – भ्रमयुक्तः
केलिभिः – क्रीडाभिः
तन्द्रालुः – अलसः,अक्रियः
चिन्तयामास – अचिन्तयत्
उपाध्यायस्य – आचार्यस्य
क्रीडितुम् – खेलितुम्
दृष्टिपथम् – त्वरां कुर्वन्तः, त्वरयन्तः
पुस्तकदासाः – पुस्तकानां दासाः
निष्कुटवासिनः – वृक्षकोटरनिवासिनः

विलोमपदानि –
पदानि – विलोमपदानि
बाल: – बाला
प्रविवेश – निरगच्छत्
स्मृत्वा – विस्मृत्य

2. अथ सः पुष्पोद्यानं व्रजन्तं मधकरं दृष्ट्वा तं क्रीडितम द्वित्रिवारं आह्वयत्। तथापि सः मधुकरः अस्य बालस्य आह्वानं तिरस्कृतवान्। ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत्-“वयं हि मधुसंग्रहव्यग्रा” इति। तदा स बालः ‘अलं भाषणेन अनेन मिथ्यागर्वितेन कीटेन’ इति विचिन्त्य अन्यत्र दत्तदृष्टिः चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्, अवदत् च-“अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति। स तु “मया वटद्रुमस्य शाखायां नीडं कार्यम्” इत्युक्त्वा स्वकर्मव्यग्रो अभवत्।

शब्दार्थाः
मधुकरम् – भौरे को
व्रजन्तं – घूमते हुए
आह्वयत् – बुलाया
हठमाचरति – हठ कस्ने पर
मधुसंग्रहव्यग्राः – पुष्प के रस के संग्रह में लगे हुए
भूयो भूयः – बार-बार
मिथ्यागवितेन – झूठे गर्व वाले
कीटेन – कीड़े से
चञ्च्चा – चोंच से
चटकम् – चिड़ा (पक्षी)
आददानम् – ग्रहण करते हुए को
स्वादूनि – स्वादिष्ट
भक्ष्यकवलानि – खाने के लिए उपयुक्त कौर (ग्रास)
ते – तुम्हें
नीडः – घोंसला
वटद्रुमस्य शाखायाम् – बरगद के पेड़ की शाखा पर
कार्यम् – बनाना है
स्वकर्मव्यग्रः – अपने काम में व्यस्त
उक्त्वा – कहकर
तृणं – तिनके को
त्यज – छोड़ दो, एहि-आओ।

अर्थ- तब उसने उस उपवन में घूमते हुए भौरे को देखकर खेलने के लिए बुलाया। उस भौरे ने उस बालक की दो-तीन आवाजों की ओर तो ध्यान ही नहीं दिया। तब बार-बार हठ करने वाले उस बालक के प्रति उस (भौरे) ने गुनगुनाया “मैं तो पराग संचित करने में व्यस्त हूँ।” तब उस बालक ने अपने मन में ‘व्यर्थ में घमंडी इस कीड़े को छोड़ो’, ऐसा सोचकर दूसरी ओर देखते हुए एक चिड़े (पक्षी) को चोंच से घास-तिनके आदि उठाते हुए देखा। वह (बच्चा) उस (चिड़े) से बोला-“अरे चिड़िया के बच्चे (शावक)! तुम मुझ मनुष्य के मित्र बनोगे? आओ खेलते हैं। इस सूखे तिनके को छोड़ो। मैं तुम्हें स्वादिष्ट खाद्य-वस्तुओं के ग्रास दूंगा।” “मुझे बरगद के पेड़ की शाखा (टहनी) पर घोंसला बनाना है, अतः मैं काम से जा
रहा हूँ”-ऐसा कहकर वह अपने काम में व्यस्त हो गया।

विशेषण-विशेष्य-चयनम् –
विशेषणम् – विशेष्यः
स – बालः
आचरति – बाले
व्रजन्तं – मधुकरं
मिथ्यागवितेन – कीटेन

अव्ययानां वाक्येषु प्रयोगः –
पदानि – वाक्येषु प्रयोगः
अथ (इसके बाद) – अथ सः बालः पुष्पोद्यानं गच्छति।
न (नहीं) भूयः – सः आगमिष्यति।
भूयः (बार-बार) – सः भूयः भूयः तम् आह्वयति।
इति (ऐसा) – इति उक्त्वा सः स्वकर्मणि व्यग्रः अभवत्।
तदा (तब) – तदा सः बालः अनृत्यत्।

पर्यायपदानि –
पदानि – पर्यायपदानि
मिथ्यागर्वितेन – व्याहङ्कारयुक्तेन
चञ्च्वा – चञ्चुपुटेन
स्वादूनि – स्वादिष्टानि
स्वकर्मव्यग्रः – स्वकीयकार्येषु तत्परः
चटकम् – पक्षिणम्
आददानम् – गृह्णन्तम्
भक्ष्यकवलानि – भक्षणीयग्रासाः
मधुकरः – भ्रमरः

विलोमपदानि –
पदानि – विलोमपदानि
स्वादूनि – कटूनि
शत्रुः – मित्रम्
गृहाण – त्यज

3. तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति। तद् अन्वेषयामि अपरं मानुषोचितं विनोदयितारम् इति विचिन्त्य पलायमानं कमपि श्वानम् अवलोकयत्। प्रीतो बालः तम् इत्थं सम्बोधयत्-रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुरः प्रत्यवदत्

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि॥ इति।

शब्दार्थाः –
उपगच्छति – समीप जाते हैं
विनोदयितारम् – मनोरंजन करने वाले को
अन्वेषयामि – ढूँढ़ता/खोजता हूँ
श्वानम् – कुत्ते को
अवलोकयत् – देखा
विचिन्त्य – सोचकर
प्रीतः – प्रसन्न
इत्थम् – इस प्रकार
निदाघदिवसे – गर्मी के दिनमें
क्रीडासहाय – खेल में सहयोगी
पलायमानं – दौड़ते हुए/भागते हुए
मानुषोचितं – मनुष्यों के योग्य
पर्यटसि – घूम रहे हो
प्रच्छायशीतलं – ठंडी छाया वाले
अनुरूपम् – योग्यम्
प्रत्यवदत् – बोला
ईषदपि – थोड़ा-सा भी
भ्रष्टव्यम् – हटना चाहिए।

अर्थ-
तब दुखी बालक ने कहा- ये पक्षी मनुष्यों के पास नहीं आते। अतः मैं मनुष्यों के योग्य किसी अन्य मनोरंजन करने वाले को ढूँढ़ता हूँ– ऐसा सोचकर भागते हुए किसी कुत्ते को देखकर प्रसन्न हुए उस बालक ने कहा-हे मनुष्यों के मित्र! इतनी गर्मी के दिन में व्यर्थ क्यों घूम रहे हो? इस घनी और शीतल छाया वाले पेड़ का आश्रय लो। मैं भी खेल में तुम्हें ही उचित सहयोगी समझता हूँ। कुत्ते ने कहा –

जो अपने पुत्र के समान मेरा पोषण करता है, उस स्वामी के घर की रक्षा के कार्य में लगे होने से मुझे थोड़ा-सा भी नहीं हटना चाहिए।

विशेषण-विशेष्य चयनम् –
विशेषणम् – विशेष्यः
खिन्नः – बालकः
प्रीतः – बालः
तरुमूलम् – प्रच्छायशीतलं
एते – पक्षिणः
अस्मिन् – निदाघदिवसे

अव्ययानां वाक्येषु प्रयोगः –
पदानि – वाक्येषु प्रयोगः
तदा (तब) – तदा खिन्नः बालकः अचिन्तयत्।
इत्थम् (इस प्रकार) – अहम् इत्थम् एव कार्यं करोमि।

पर्यायपदानि –
पदानि – पर्यायपदानि
उपगच्छन्ति – समीपं गच्छन्ति
विनोदयितारम् – मनोरञ्जनकारिणम्
अवलोकयत् – अपश्यत्
निदाघदिवसे – ग्रीष्मदिने
श्वानः – कुक्कुरः
रक्षानियोगकरणात् – सुरक्षाकार्यवशात्
ईषदपि – अल्पमात्रम् अपि
अन्वेषयामि – अन्वेषणं करोमि
पलायमानम् – धावन्तम्
संबोधयामास – संबोधितवान्
अनुरूपम् – योग्यम्
तरुः – वृक्षः
भ्रष्टव्यम् – पतितव्यम्

विलोमपदानि –
पदानि – विलोमपदानि
खिन्नः – प्रसन्नः
उचितम् – अनुचितम्
मित्रम् – रिपुः
निदाघः – शीतः
सहायम् – असहायम्
स्वामिनः – सेवकस्य
उपगच्छन्ति – दूरं गच्छन्ति
प्रीतः – अप्रीतः
दिवसे – रात्रौ
शीतमलम् – उष्णम्
अनुरूपम् – अननुरूपम्

4. सर्वैः एवं निषिद्धः स बालो भग्नमनोरथः सन्-‘कथमस्मिन् जगति प्रत्येक स्व-स्वकार्ये निमग्नो भवति। न कोऽपि मामिव वृथा कालक्षेपं सहते। नम एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता। अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्। ततः प्रभृति स विद्याव्यसनी भूत्वा महती वैदुषी प्रथा सम्पदं च अलभत।

शब्दार्था: –
निषिद्धः – मना किया गया
भग्नमनोरथः – टूटे इच्छाओं वाला
जगति – संसार में
निमग्नः – लीनः
कालक्षेपम् – समय , बिताना
तन्द्रालतायाम – आलस्य में
कत्सा – घृणा, भर्त्सना
विद्याव्यसनी – विद्या में रुचि रखने वाला वैदषीम विद्वता
अलभत – प्राप्त कर ली
त्वरितम् – जल्दी से
समापादिता – उत्पन्न करा दी
भूत्वा – होकर
वृथा – बेकार में
ततः प्रभतिः – तब से लेकर
विचार्य – विचार करके
अगच्छत् – चला गया
सम्पदं – संपत्ति
स्वोचितम् – अपना , उचित

अर्थ –
सबके द्वारा इस प्रकार मना कर दिए जाने पर टूटे मनोरथ (इच्छा) वाला वह बालक सोचने लगा- इस संसार में प्रत्येक प्राणी अपने-अपने कर्तव्य में व्यस्त हैं। कोई भी मेरी तरह समय नष्ट नहीं कर रहा है। इन सबको प्रणाम, जिन्होंने आलस्य के प्रति मेरी घृणा-भावना उत्पन्न कर दी। अतः मैं भी अपना उचित कार्य करता हूँ-ऐसा सोचकर वह शीघ्र पाठशाला चला गया। तब से वह विद्याध्ययन के प्रति इच्छायुक्त होकर विद्वता, कीर्ति तथा धन को प्राप्त किया।

विशेषण-विशेष्य-चयनम् –
विशेषणम् – विशेष्यः
विनितमनोरथः – बाल:
एते – पक्षिणः
महतीं – वैदुषीं
अस्मिन् – जगति
निषिद्ध – बाला:

अव्ययानां वाक्येषु प्रयोगः –
पदानि – वाक्येषु प्रयोगः
कथम् (कैसे) – एतत् कार्यं कथम् अभवत्?
न (नहीं) – अहं एतत् कार्यं करिष्यामि।
वृथा (व्यर्थ में) – वृथा कलह मा कुरुत।
ततः प्रभृतिः (तब से लेकर) – ततः प्रभृतिः सः विद्याध्ययने अभवत्।

पर्यायपदानि –
पदानि – पर्यायपदानि
जगति – संसारे
भग्नमनोरथः – खण्डितकामः
तन्द्रालुतायाम् – तन्द्रालुजनस्य भावे, अलसत्वे
विद्याव्यसनी – अध्ययनरतः
निमग्नः – लीनः
त्वरितं – शीघ्रम्
वैदुषीं – विद्वता,युक्तम्
निषिद्धः – अस्वीकृतः
कालक्षेपम् – समयस्य यापनम्
कुत्सा – घृणा, भर्त्सना
कृत्ये – कार्ये
विचार्य – विचारं कृत्वा
ख्यातिम् – प्रसिद्धिम्
विचार्यम् – अविचार्यम्
अथ – इति
उपजगाम – दुर्जगाम
निषिद्धः – स्वीकृतः
त्वरितं – शनैः
कृत्ये – अकृत्ये
वृथा – वास्तविकम्