Class 9 Sanskrit Grammar Book Solutions उपसर्गाः

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book उपसर्गाः Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions उपसर्गाः

प्रश्न 1.
अधोलिखितेषु पदेषु उपसर्गान् धातून् च पृथक् कृत्वा लिखत
Class 9 Sanskrit Grammar Book Solutions उपसर्गाः 1
उत्तर:
1. निर्, गम, अगच्छत्
2. निस् , सृ , सरतु
3. प्रति, वद्, अवदत्
4. वि, शिष्, शिष्यते
5. अनु ,कृ ,अकरोत्
6. प्र ,सीद, सीदामि
7. अव ,गम् ,अगच्छत्
8. उप ,विश्, विशाम
9. अप कृ अकुर्वन
10. वि, जि, जयते

प्रश्न 2.
कोष्ठकात् शुद्धपदानि चित्वा रिक्तस्थाने लिखत

1. हे प्रभो! मयि …………… (प्रासीदतु/प्रसीदतु)
2. गुरुः शिष्यस्य अज्ञानम् ………….. (उपहरति/अपहरति)
3. वानराः जनान् ………….. (अनुकुर्वन्ति/अन्वकुर्वन्ति)
4. अहं संस्कृतम् ……………… (अवजानामि/अवाजानामि)
5. ……………….. सत्यम् एव वदनीयम्। (आजीवनम्/आजीवन:)
6. अध्यापकः प्रश्नान् पृच्छति। छात्रा: ………….. (प्रतिवदन्ति/संवदन्ति)
7. गुरुः आश्रमात् ………….. (प्रविशति/निर्गच्छति)
8. वयं चलचित्रं द्रष्टुम् अत्र ………….. (अवागच्छाम/आगच्छाम)
9. नदी पर्वतात् ………….. (प्रवहति/ उद्भवति)
उत्तर:
1. प्रसीदतु
2. अपहरति
3. अनुकुर्वन्ति
4. आजीवनम्
5. आजीवनम्
6. प्रतिवदन्ति
7. निर्गच्छति
8. आगच्छाम
9. उद्भवति

प्रश्न 3.
1. हारः, योगः इति शब्दाभ्यां सह अधोलिखितान् उपसर्गान् संयुज्य प्रत्येकं पदद्वयस्य निर्माणं कुरुत। निर्मितैः पदैः च
सार्थकवाक्यानि रचयत
उपसर्गाः- आ, वि, प्र।

2. ‘भू’, ‘ह’, इति एताभ्याम् धातुभ्यां प्राक् अधोलिखितान् उपसर्गान् संयुज्य प्रत्येकं पदद्वयस्य निर्माणं कुरुत। निर्मितैः पदैः
च सार्थकवाक्यानि रचयत
उपसर्गाः- प्र, अनु।
उत्तर:
पदैः –
1. आहार: , विहार: , प्रहार:
2. आयोग: ,  वियोग: , प्रयोग:

वाक्यानि
1.
(i) बालस्य आहारः उचितमेव भवेत्।
(ii) देवस्य प्रहारः असह्यो भवति।
(iii) सदैव वन विहारः कर्तव्यः।

2.
(i) निरीक्षण आयोगः सर्वान् पश्यति।
(ii) शुद्धस्य क्रियारुपस्य प्रयोगः कुर्यात्।
(iii) पुत्रस्य वियोगः असह्यः भवति।

2. पदैः-
1. प्रभवति, अनुभवति।
2. प्रहरति, अनुहरति।

वाक्यानि
1.
(i) गंगा हिमालयात् प्रभवति
(ii) सः पीडाम् अनुभवति

2.
(i) दुष्टः सज्जने प्रहरति
(ii) पुत्रः पितरम् अनुहरति