We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book सङ्ख्या Questions and Answers come in handy for quickly completing your homework.
Sanskrit Vyakaran Class 9 Solutions सङ्ख्या
अभ्यासः
प्रश्न 1.
 अधोलिखित-वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः करणीया
 (i) एकस्मिन् तडागे (4) ………… मत्स्याः आसन्।
 (ii) (1) ………. व्याधः तत्र आगतवान्।
 (iii) अवदत् च श्वः अस्माकं (3) ………. भगिन्यः आगमिष्यन्ति सर्वान् मत्स्यान् गृहीत्वा नेष्यन्ति।
 (iv) एकः वृद्धः मत्स्यः सर्वान् (4) ………. मत्स्यान् अकथयत् “नास्ति चिन्ता। श्वः कदापि न आगमिष्यति।
 उत्तर:
 (i) चत्वारः
 (ii) एकः
 (iii) तिस्रः
 (iv) चतुरः।
प्रश्न 2.
 अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः क्रियताम्
 एकदा
 (i) ……… वृक्षे
 (ii) ……… शुकाः निवसन्ति स्म।
 (iii) ……….. कोकिले अपि समागते।
 (iv) …………….खगेषु परस्परं घनिष्ठा मैत्री आसीत।
 उत्तर:
 (i) एकस्मिन्
 (ii) त्रयः
 (iii) द्वे
 (iv) पञ्चसु।
प्रश्न 3.
 अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः क्रियताम्
 एकेन छात्रेण वार्षिकपरीक्षायाम् संस्कृते (80)
 (i) ………. अङ्का, गणिते (75)
 (ii) ………. अङ्का विज्ञाने (60)
 (iii) ……….. अङ्का योगे च (50)
 (iv) …………. अङ्का लब्धाः । तेन संस्कृते सर्वाधिकाः अङ्का प्राप्ताः।
 उत्तर:
 (i) अशीतिः
 (ii) पञ्चसप्ततिः
 (iii) षष्टिः
 (iv) पञ्चाशत्।
प्रश्न 4.
 अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः क्रियताम्
 वयम् (28)
 (i) ………….. छात्राः रेलयानेन पुरीनगरस्य यात्रायै गतवन्तः। अस्माभिः सह (3)
 (ii) ……… अध्यापकाः (4)
 (iii) …………. अध्यापिका च आसन्। पुरीनगरे मम (5)
 (iv) ………. मित्रम् अपि वसति।
 उत्तर:
 (i) अष्टाविंशतिः
 (ii) त्रयः
 (iii) चतस्रः
 (iv) एकम्।
प्रश्न 5.
 अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः क्रियताम्
 सूर्यः
 (1) ……….. अस्ति। सूर्यस्य
 (2) …………. गती। जगतः
 (3) ………… स्थितयः सृष्टि: विकास: प्रलयः च। कालस्य च
 (4) …………….. युगानि।
 उत्तर:
 (1) एकः
 (2) द्वे
 (3) तिस्त्रः
 (4) चत्वारि।
प्रश्न 6.
 अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः पूरयित्वा अधोलिखितानि वाक्यानि पुनः लिखत
 (i) वेदाः ……… (4) मूषकाः अवसन्।
 (ii) पुराणानि …………. (18) सन्ति।
 (iii) रामायणे ……… (7) काण्डाः वर्तन्ते।
 (iv) भासस्य ……….. (13) नाटकानि।
 उत्तर:
 (i) चत्वारः
 (ii) अष्टादश
 (iii) सप्त
 (iv) त्रयोदश।
प्रश्न 7.
 अधोलिखितानि वाक्यानि अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः पूरयित्वा लिखत
 (i) वर्षे (12) ………. मासाः भवन्ति।
 (ii) मासे (30) …………… दिनानि भवन्ति।
 (iii) सप्ताहे (7) ………. दिनानि सन्ति।
 (iv) दिने (13) ………. नाटकानि।
 उत्तर:
 (i) द्वादश
 (ii) त्रिंशत्
 (iii) सप्त
 (iv) त्रयोदश।
प्रश्न 8.
 अधोलिखितानि वाक्यानि अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः पूरयित्वा लिखत
 (i) मनुष्यस्य शरीरे (2) ………. पादौ स्तः।
 (ii) मनुष्यस्य मुखे (32) ………. दन्ताः सन्ति।
 (iii) (1) ………. हस्ते, (5) ………. अमुल्यः सन्ति।
 उत्तर:
 (i) द्वौ
 (ii) द्वात्रिंशत्
 (iii) एकस्मिन्
 (iv) पञ्च।
प्रश्न 9.
 निम्नेषु वाक्येषु कोष्ठात् उपयुक्तसंख्याभिः रिक्तस्थानपूर्तिः क्रियताम्
 (i) पाण्डवाः ……………. आसन्। (पञ्च/ पञ्चाः )
 (ii) पुस्तकालये . .. मित्राणि पठन्ति। (त्रयः/त्रीणि)
 (iii) वेदाः ……… सन्ति। (चत्वारि/चत्वारः)
 (iv) ……… महिले फलानि आनयतः। (द्वे/ द्वौ) ।
 उत्तर:
 (i) पञ्च
 (ii) त्रीणि
 (iii) चत्वारः
 (iv) द्वे ।
प्रश्न 10.
 निम्नेषु वाक्येषु कोष्ठात् उपयुक्तसंख्याभिः रिक्तस्थानपूर्तिः क्रियताम्
 (i) अश्वस्य …………… पादाः सन्ति। (चत्वारः/चतस्रः)
 (ii) सप्ताहे ……………. दिवसाः भवन्ति। (सप्ताः /सप्त)
 (iii) क्रीडाक्षेत्रे …………… मित्राणि क्रीडन्ति। (त्रयः/त्रीणि)
 (iv) नरस्य हस्तौ ………… भवतः। (ढे/द्वौ)
 उत्तर:
 (i) चत्वारः
 (ii) सप्त
 (iii) त्रीणि
 (iv) द्वौ।
प्रश्न 11.
 निम्नेषु वाक्येषु कोष्ठात् उपयुक्तसंख्याभिः रिक्तस्थानपूर्तिः क्रियताम्
 (i) अस्मिन् स्यूते ………. पुस्तके स्तः। (द्वौ / द्वे/द्वि)
 (ii) तस्मिन् उद्याने ………. बालिकाः क्रीडन्ति। (तिस्रः/त्रीणि/त्रयः)
 (iii) अत्र ………. वृक्षौ स्तः। (द्वे/ द्वौ / द्वि)
 (iv) ……………… बालकाः पठन्ति। (चत्वारः/ चतस्त्र:/चतुर् )
 उत्तर:
 (i) द्वे
 (ii) तिस्त्रः
 (ii) द्वौ ।
 (iv) चत्वारः।
प्रश्न 12.
 निम्नेषु वाक्येषु कोष्ठात् उपयुक्तसंख्याभिः रिक्तस्थानपूर्तिः क्रियताम्
 (i) अस्मिन् वृक्षे …………….. आम्राणि सन्ति। (चत्वारि /चतस्त्रः)
 (ii) मम स्यूते सामान्ज्ञानस्य अपि ……………पुस्तकम् अस्ति। (एक:/एकम्/एका)
 (iii) तत्र …………….. बालिकाः क्रीडन्ति। (तिस्रः/त्रीणि/त्रयः)
 (iv) अत्र …………….. फले स्तः। (द्वौ / द्वे/द्वि)
 उत्तर:
 (i) चत्वारि
 (ii) एकम्
 (iii) तिस्रः
 (iv) द्वे।
प्रश्न 13.
 कोष्ठकात शुद्धम् उत्तरं विचित्य रिक्तस्थानानि परयत
 मुखे …………….. नयने स्तः। (द्वौ / द्वे/द्वि) तत्र उद्याने …………….. बालाः भ्रमन्ति। (तिस्त्रः/त्रीणि/त्रयः) उद्याने ……. आम्रवृक्षः अस्ति। (एकं / एकः, एका) …….. छात्राः क्रीडन्ति। (चतस्रः/ चत्वारः/चतुर्)।
 उत्तर:
 (i) द्वे
 (ii) तिस्रः
 (iii) एकः
 (iv) चत्वारः।
प्रश्न 14.
 कोष्ठकात् शुद्धम् उत्तरं विचित्य रिक्तस्थानानि पूरयत मम हस्ते ……………. फले स्तः। (द्वौ / द्वे/द्वि) उद्याने …………….. बालिकाः क्रीडन्ति। (तिस्रः/त्रीणि/त्रयः) …………. मित्राणि सन्ति। (चत्वारः/चत्वारि, चतस्त्रः) गृहे …………….. लता शोभते। (एकं / एक:/एका)।
 उत्तर:
 (i) द्वे
 (ii) तिस्रः
 (iii) चत्वारि
 (iv) एका।
प्रश्न 15.
 कोष्ठकात् शुद्धम् उत्तरं विचित्य रिक्तस्थानानि पूरयत अस्मिन् वृक्षे …………….. काकौ तिष्ठतः। (द्वौ/ द्वे/द्वि) मम कक्षायां …………….. गायिकाः सन्ति। (तिस्त्रः/त्रयः/त्रीणि) सा ………… फलानि खादति। (चतस्रः/ चत्वारः, चत्वारि) त्वं …………. पुस्तके अत्र आनय (द्वौ / द्वे/ द्वौ)।
 उत्तर:
 (i) द्वौ
 (ii) तिस्रः
 (iii) चत्वारि
 (iv) द्वे।
प्रश्न 16.
 अधोलिखितानि वाक्यानि अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः पूरयित्वा लिखत
 (i) वेदाः ………… (4) सन्ति।
 (ii) पुराणानि ………… (18) सन्ति ।
 (iii) भास ………… (13) नाटकानि अलिखत्।
 (iv) वृक्षे…………… (3) कोकिलाः सन्ति ।
 उत्तर:
 (i) चत्वारः
 (ii) अष्टादश
 (iii) त्रयोदश
 (iv) त्रयः।
प्रश्न 17.
 अधोलिखितानि वाक्येषु अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः रिक्तस्थानपूर्ति संस्कृतेन कृत्वा लिखत
 एकदा
 (i) ………….. (1) वृक्षे
 (ii) ………………..(4) कोकिला:
 (iii) काकाः …………
 (iv) ………… (2) च चटके आस्ताम्। येषु घनिष्ठा मैत्री अभवत्।
 उत्तर:
 (i) एकस्मिन्
 (ii) चत्वारः
 (iii) त्रयः
 (iv) द्वे।
प्रश्न 18.
 अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः रिक्तस्थानपूर्ति संस्कृतेन कृत्वा पुनः लिखत
 (i) मम विद्यालये (12) ………… कक्षाः सन्ति।
 (ii) तेषु प्रायः (500) ………… छात्राः पठन्ति।
 (iii) (50)………… अध्यापकाः परिश्रमेण अस्मान् पाठयन्ति।
 (iv) गतवर्षे परीक्षापरिणामः (90) ……….. प्रतिशतम् आसीत्।
 उत्तर:
 (i) द्वादश
 (ii) पञ्चशतम्
 (iii) पञ्चाशत्
 (iv) नवतिः ।
प्रश्न 19.
 अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः उचितरूपेण रिक्तस्थानपूर्तिः करणीया।
 (नीचे दिए गए वाक्यों में अंकों के स्थान पर संख्यावाचक विशेषणों को लिखकर उचित रूप से रिक्त स्थान की पूर्ति कीजिए।
 In the following sentences, fill in the blanks with the suitable numerical adjectives in place of numerals in Sanskrit.)
(i) गणिते (75) …………… अङ्काः विज्ञाने
 (ii) (60) …….. अङ्गाः
 (iii) योगे च (50) …………… अङ्काः लब्धाः । तेन संस्कृ सर्वाधिकाः अङ्काः प्राप्ताः।
 (iv) वयम् (28) …………… छात्राः रेलयानेन पुरीनगर यात्रायै गतवन्तः।
 (v) अस्माभिः सह (3) …………… अध्यापकाः
 (vi) (4) ……. अध्यापिकाः च आसन्।
 (vii) पुरीनगरे मम (1) …………… मित्रम् अपि वसति।
 (viii) सूर्यः (1) …………… अस्ति ।
 (ix) सूर्यस्य (2) …………… गती।
 (x) जगतः (3) …………. स्थितयः सृष्टि विकासः प्रलयः च।
 (xi) कालस्य च (4) ………युगानि।
 (xii) वेदाः (4) ……… सन्ति।
 (xiii) पुराणानि (18) …………… सन्ति ।
 (xiv) रामायणे (7) …………… काण्डाः वर्तन्ते।
 (xv) भासस्य (13) …………… नाटकानि।
 (xvi) वर्षे (12) …….. मासाः भवन्ति।
 (xvii) मासे (30) …………… दिनानि भवन्ति ।
 (xviii) सप्ताहे (7) ………….. दिनानि सन्ति।
 (xix) दिने (24) …………… होराः वर्तन्ते।
 (xx) मनुष्यस्य शरीरे (2) …………… पादौ स्तः ।
 (xxi) मनुष्यस्य मुखे (32) …………… दन्ताः सन्ति ।
 (xxii) एकदा (1) …………… वृक्षे
 (xxiii) (4) ……………….. कोकिला:
 (xxiv) (3) …………… काका:
 (xxv) (2) ……… च चटके आस्ताम्, तेषु घनिष्ठा मैत्री ……… आसीत्।
 (xxvi) मम विद्यालये (12) ……… कक्षाः सन्ति।
 (xxvii) तेषु प्रायः (500) ……… छात्राः पठन्ति ।
 (xxviii) (50) ………अध्यापकाः परिश्रमेण अस्मान पाठयन्ति।
 (xxix) गतवर्षे परीक्षापरिणामः (90)……… प्रतिशतम् आसीत्।
 (xxx) रामायणस्य विपुल-साहित्यस्य कीर्तिः (10) ………. दिक्षु व्याप्ता।
 (xxxi) उत्सवे प्रायः (100) ………. जनाः उपस्थिताः आसन्।
 (xxxii) मञ्चे (4) ………………. विशिष्टाः अतिथयः आसन्।
 (xxxiii) (10) …………. छात्रैः स्वागतगानं गीतम्।
 (xxxiv) (3) ……………… बालिकाभिः श्लोक-पाठः कृतः।
 (xxxv) अस्माकं पृथ्वी (7) ………. द्विपेषु विभक्ता।
 (xxxvi) (3) …………. सागराः भारतभूमेः चरणप्रक्षालनं कुर्वन्ति।……….. नदीभिः पञ्चापप्रदेशः शोभते।
 (xxxviii) (9) ………. ग्रहेषु पृथिवी अन्यतमः ग्रहः, तत्र भारतभूमिः विराजते।
 (xxxix) (3) ………… महिलाः प्रतिदिनं शिव पूजां कुर्वन्ति।
 (xxx) (2)………. भगिन्यौ सस्वरं गीतां पठतः।
 (xxxi) गीता (1) …………….. महान ग्रन्थः अस्ति।
 (xxxxii) अस्माकं ग्रामे (85) ………….. कृषकाः सन्ति ।
 (xxxxiii) अकस्मात् (3) ………. कपोताः कुतश्चिद् उड्डीय समागताः। |
 (xxxxiv) इदानीं वृक्षे (4) ………….. पक्षिणः सन्ति।
 (xxxxu) विद्यालये दशमकक्षायां (42) ………….. छात्रा: संस्कृतं पठन्ति। |
 (xxxxvi) तेषु (29) ……………. बालिकाः सन्ति ।
 (xxxxvii) गत वर्षे (2) ……………. बालकौ।
 (xxxxviii)(4) …………… बालिकाः च छात्रवृत्ति प्रार नुवन्।
 (xxxxix) एकस्मिन् उद्याने (15) ……………. वृक्षाःआसन्।
 (xxxxx) एकस्मिन् वृक्षे (2) ……………. वानरौ वसतः स्म।
 (xxxxxi) तौ वानरौ (4) ……………. फलानि खादन्ति स्म।
 (xxxxxii) तदैव एकस्मिन् वृक्षे (1) ……………… चटका अपि वसति स्म।
 उत्तर:
 (i) पञ्चसप्ततिः
 (ii) षष्टिः
 (iii) पञ्चाशत्
 (iv) अष्टाविंशतिः
 (v) त्रयः
 (vi) चतस्रः
 (vii) एकम्
 (viii) एकः
 (ix) द्वे
 (x) तिस्त्रः
 (xi) चत्वारि
 (xii) चत्वारः
 (xiii) अष्टादश
 (xiv) सप्त
 (xv) त्रयोदश
 (xvi) द्वादश
 (xvii) त्रिंशत्
 (xviii) सप्त
 (xix) चतुर्विंशतिः
 (xx) द्वौ
 (xxi) द्वात्रिंशत्
 (xxii) एकस्मिन्
 (xxiii) चत्वारः
 (xxiv) त्रयः
 (xxv) द्वे
 (xxvi) द्वादश
 (xxvii) पञ्चशतम्
 (xxviii) पञ्चाशत्
 (xxix) नवतिः
 (xxx) दशसु
 (xxxi) शतम्
 (xxxii) चत्वारः
 (xxxxiii) दशभिः
 (xxxiv) तिसृभिः
 (xxxv) सप्तसु
 (xxxvi) त्रयः
 (xxxvii) पज्चभि:
 (xxxviii) नवसु
 (xxxix) तिरत्र:
 (xxxx) द्वे
 (xxxxi) एकः
 (xxxxii) पञ्चाशीतिः
 (xxxxiii) त्रयः
 (xxxxiv) चत्वारः
 (xxxxv) द्विचत्वारिंशत्
 (xxxxvi)नवविंशतिः/एकोनत्रिंशत्
 (xxxxvii) द्वौ
 (xxxxviii) चतस्त्रः
 (xxxxix) पञ्चदश
 (xxxxx) द्वौ
 (xxxxxi)चत्वारि
 (xxxxxii) एका।
बहुविकल्पीय प्रश्नाः
1. प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् अधस्तात् मञ्जूषायाः पदेभ्यः चीयताम्।
 (दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे नीचे के मंजूषा शब्दों से चुनिए।
 Choose the appropriate answer from the options given below.)
1. (83) अस्य संस्कृते शुद्धम् रूपम् …………….. अस्ति।
 (क) त्रिशीतिः
 (ख) त्र्यशीतिः
 (ग) त्रिणशीतिः
 (घ) त्रयाशीतिः
 उत्तर:
 (ख) त्र्यशीतिः
2. वयम् (7) …………….. स्मः ।
 (क) सप्त
 (ख) सप्ताः
 (ग) सप्तानि
 (घ) सप्तः
 उत्तर:
 (क) सप्त
3. …………….. (4) नायिकाः नृत्यन्ति ।
 (क) चत्वारि
 (ख) चत्वारः
 (ग) चतस्रः
 (घ) चतुराः
 उत्तर:
 (ग) चतस्रः
4. मम समीपे ……………… (19) रुप्यकाणि सन्ति।
 (क) एकोनविंशतिः
 (ख) एकोनविशंति
 (ग) एकोनविंशम्
 (घ) एकोनाविंशतिः
 उत्तर:
 (क) एकोनविंशतिः
5. (54) अस्य संस्कृते शुद्धरूपम् ……………… अस्ति ।
 (क) चतुश्पञ्चाशत्
 (ख) चतुष्पंचाशत्
 (ग) चतुःपञ्चाशत्
 (घ) चतुस्पञ्चाशत्
 उत्तर:
 (ग) चतुःपञ्चाशत्
6. ……………… (2) पुस्तके आनय।
 (क) द्वौ
 (ख) द्वे
 (ग) द्वि
 (घ) द्वा
 उत्तर:
 (ख) द्वे
7. ………….. (3) ललनाः आनयन्ति।
 (क) त्रीणि
 (ख) त्रि
 (ग) त्रयः
 (घ) तिस्रः
 उत्तर:
 (घ) तिस्रः
8. भासेन …………….. (14) नाटकानि रचितानि।
 (क) चतुर्दशम्
 (ख) चतुर्दश
 (ग) चतुर्दशानि
 (घ) चतुर्दशाः
 उत्तर:
 (ख) चतुर्दश
9. (56) अस्य संस्कृते शुद्धम् रूपम् ……………… भवति ।
 (क) षट्पञ्चाशत्
 (ख) षटपञ्चाशत्
 (ग) षणपंचाशत्
 (घ) षड्पञ्चाशत्
 उत्तर:
 (क) षट्पञ्चाशत्
10. (99) अस्य शुद्धम् रूपम् …………….. अस्ति।
 (क) नवणवतिः
 (ख) नवानवतिः
 (ग) नवौनवतिः
 (घ) नवनवतिः
 उत्तर:
 (घ) नवनवतिः
11. (66) अस्य संस्कृते शुद्धम् रूपम् ……………… वर्तते।
 (क) षट्षष्टि
 (ख) षटाषष्टी:
 (ग) षट्षष्टिः
 (घ) षड्षष्टिः
 उत्तर:
 (ग) षट्षष्टिः
12. वृक्षात् …….(4) पत्राणि पतन्ति।
 (क) चत्वारः
 (ख) चत्वारि
 (ग) चतस्रः
 (घ) चतुरः
 उत्तर:
 (ख) चत्वारि
13. नव नव च ………….. (18) भवन्ति।
 (क) अष्टादशम्
 (ख) अष्टदशः
 (ग) अष्टादश
 (घ) अष्टादशाः
 उत्तर:
 (ग) अष्टादश
14. मह्यमपि ………….. (1) पेयम् दीयताम्।
 (क) एका
 (ख) एकम्
 (ग) एकः
 (घ) एकाम्
 उत्तर:
 (ख) एकम्
15. त्वम् ……………… (1) लेखम् लिख।
 (क) एकः
 (ख) एक
 (ग) एकम्
 (घ) एका
 उत्तर:
 (ग) एकम्
16. राजपथे………………. (4) वाहनानि सन्ति।
 (क) चत्वारि
 (ख) चत्वारः
 (ग) चतस्रः
 (घ) चतुरः
 उत्तर:
 (क) चत्वारि
17. त्वं मह्यम् ……………….. (3) पुस्तकानि आनय।
 (क) त्रयः
 (ख) त्रि
 (ग) त्रयम्
 (घ) त्रीणि
 उत्तर:
 (घ) त्रीणि
18. (71) अस्य संस्कृते शुद्धम् रूपम् ……………….. भवति ।
 (क) एकासप्ततिः
 (ख) एकसप्ततिः
 (ग) एकासप्तति
 (घ) एकसप्तयः।
 उत्तर:
 (ख) एकसप्ततिः
19. कुमारस्य …………. (6) मुखानि सन्ति।
 (क) षड्म्
 (ख) षट्
 (ग) षडानि
 (घ) षड्
 उत्तर:
 (घ) षड्
20. ………………. (17) अजाः चरन्ति ।
 (क) सप्तदशाः
 (ख) सप्तदश
 (ग) सप्तदशः
 (घ) सप्तदशम्
 उत्तर:
 (ख) सप्तदश
21. ……….. (94) पुस्तकानि सन्ति।
 (क) चतुर्णवतिः
 (ख) चतुर्नवति
 (ग) चतुर्नवतिः
 (घ) चर्तुनवति
 उत्तर:
 (क) चतुर्णवतिः
22. अस्याम् कक्षायाम् …………….. (60) छात्राः पठन्ति।
 (क) षष्टिः
 (ख) षष्टी
 (ग) सष्टिः
 (घ) षष्ठी
 उत्तर:
 (क) षष्टिः
23. तत्र ……………. (40) जनाः तिष्ठन्ति।
 (क) चत्वारिंशत्
 (ख) चत्वारिंसत्
 (ग) चत्वारिषत्
 (घ) चतवारींशत्
 उत्तर:
 (क) चत्वारिंशत्
24. पुस्तकालये …………. (3) मित्राणि पठन्ति।
 (क) त्रयः
 (ख) त्रीणि
 (ग) तिस्त्र
 (घ) त्रि
 उत्तर:
 (ख) त्रीणि
25. वेदाः ………… (4) सन्ति।
 (क) चत्वारि
 (ख) चत्वारः
 (ग) चतुरः
 (घ) चतस्त्रः
 उत्तर:
 (ख) चत्वारः
26. ………….. (2) महिले फलानि आनयतः।
 (क) द्वे
 (ख) द्वौ
 (ग) द्वा
 (घ) द्वयोः
 उत्तर:
 (क) द्वे
27. अश्वस्य ………. (4) पादाः सन्ति।
 (क) चत्वारा:
 (ख) चतस्रः
 (ग) चत्वारः
 (घ) चत्वारि
 उत्तर:
 (ग) चत्वारः
28. सप्ताहे ………….. (7) दिवसाः भवन्ति ।
 (क) सप्तः
 (ख) सप्त
 (ग) सप्तम्
 (घ) सप्ताः
 उत्तर:
 (ख) सप्त
29. क्रीडाक्षेत्रे …………. (3) मित्राणि क्रीडन्ति।
 (क) त्रयः
 (ख) तिस्रः
 (ग) त्रि
 (घ) त्रीणि
 उत्तर:
 (घ) त्रीणि
30. नरस्य हस्तौ ……………… (2) भवतः।
 (क) द्वे
 (ख) द्वौ
 (ग) द्वि
 (घ) द्वयोः
 उत्तर:
 (ख) द्वौ
31. पुरुषार्थाः …………. (4) सन्ति।
 (क) चतस्रः
 (ख) चत्वाराः
 (ग) चत्वारः
 (घ) चत्वारि
 उत्तर:
 (ग) चत्वारः
32. वित्तस्य ………… (3) गतयः भवन्ति।
 (क) त्रयः
 (ख) तिस्रः
 (ग) त्रीणि
 (घ) त्रि
 उत्तर:
 (ख) तिस्रः
33. ब्रह्मणः आयुः ………. (100) वर्षाणि।
 (क) शत
 (ख) शतानि
 (ग) शतम्
 (घ) शताः
 उत्तर:
 (ग) शतम्
34. हस्ते ……….. (5) अङ्गुल्यः भवन्ति।
 (क) पञ्चं
 (ख) पञ्चाः
 (ग) पञ्चमं
 (घ) पञ्च
 उत्तर:
 (घ) पञ्च
35. तस्मिन् उद्याने ………….. (3) बालिकाः क्रीडन्ति।
 (क) तिस्त्रः
 (ख) त्रीणि
 (ग) त्रयः
 (घ) त्रि
 उत्तर:
 (क) तिस्त्रः
36. अत्र ………………(2) वृक्षौ स्तः।
 (क) द्वे
 (ख) द्वौ
 (ग) द्वि
 (घ) द्वा
 उत्तर:
 (ख) द्वौ
37. ………………. (4) बालकाः पठन्ति ।
 (क) चत्वारः
 (ख) चतस्त्रः
 (ग) चतुर्
 (घ) चत्वारि
 उत्तर:
 (क) चत्वारः
38. अस्मिन् वृक्षे ………………(4) आम्राणि सन्ति ।
 (क) चत्वारि
 (ख) चत्वारः
 (ग) चतस्रः
 (घ) चतुराणि
 उत्तर:
 (क) चत्वारि
39. मम स्यूते सामान्यज्ञानस्य अपि ………………. (1) पुस्तकम् अस्ति।
 (क) एकः
 (ख) एक
 (ग) एका
 (घ) एकम्
 उत्तर:
 (घ) एकम्
40. तत्र ……….. (3) बालिकाः क्रीडन्ति।
 (क) तिस्रः
 (ख) त्रीणि
 (ग) त्रयः
 (घ) त्रयाः
 उत्तर:
 (क) तिस्रः
41. अत्र ……………(2) फले स्तः।
 (क) द्वौ
 (ख) द्वे
 (ख) द्वे
 (ग) द्वि
 उत्तर:
 (ख) द्वे
43. तत्र उद्याने ………… (3) बालाः भ्रमन्ति।
 (क) तिस्रः
 (ख) त्रयः
 (ग) त्रीणि
 (घ) त्रि
 उत्तर:
 (ख) त्रयः
44. उद्याने ……… (1) आम्रवृक्षः अस्ति।
 (क) एकं
 (ख) एका
 (ग) एकां
 (घ) एकः
 उत्तर:
 (घ) एकः