Class 9 Sanskrit Grammar Book Solutions सन्धिः

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book  सन्धिः Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions सन्धिः

I.
प्रश्न 1.
अधोलिखितेषु समुचितं सन्धिपदं चित्वा लिखत

यथा- चन्द्र + उदयः = चन्द्रोदयः/ चन्द्रौदयः/ चन्द्रुदयः
उत्तर:
चन्द्रोदयः
Class 9 Sanskrit Grammar Book Solutions सन्धिः 1
Class 9 Sanskrit Grammar Book Solutions सन्धिः 2
उत्तर:
(i) मातृणम्
(ii) यद्यपि
(iii) मतैक्यम्
(iv) भानूदयः
(v) गङ्गव
(vi) सर्वेऽत्र

प्रश्न 2.
अधोलिखितेषु सन्धिविच्छेदं रूपं पूरायित्वा सन्धेः नाम अपि लिखत
Class 9 Sanskrit Grammar Book Solutions सन्धिः 3
उत्तर:
(i) तव + एव — वृद्धि संधि
(ii) नदी + इव — दीर्घ संधि
(iii) अति + आचारः — यण संधि
(iv) यथा + उचितम् — गुण संधि

प्रश्न 3.
अधोलिखितेषु स्थूलपदेषु सन्धिविच्छेदं कृत्वा लिखत
(i) कवीन्द्रः अथ नवीनां कविता श्रावयति।
(ii) करनः सर्वेषु अत्याचारम् करोति स्म।
(iii) गंगा गंगेति यो ब्रूयात् योजनानां शतैरपि सः पापेभ्यः विमुच्यते।
(iv) यथा रामः पठति तथैव श्यामः पठति।
उत्तर:
(i) कवि + इन्द्रः
(ii) अति + आचारम्
(iii) गंगा + इति
(ii) तथा + एव

II. समुचितं सन्धिविच्छेदं रूपं पूरयत

(i) दिगम्बरः – ……….. + अम्बरः (दिक/दिग्)
(ii) जगदीशः – …….. + ईशः (जगत्/जगद्)
(iii) अयं गच्छति – ………..+ गच्छति (अयं/अयम्)
उत्तर:
(i) दिक्
(ii) जगत्
(iii) अयम्

III. समुचितं सन्धिपदं चित्वा लिखत

(i) शिवः + अवदत — शिवावदत्/शिवोऽवदत्
(ii) छात्रः + अयम् – छात्रोऽयम्/छात्रायम्
उत्तर:
(i) शिवोऽवदत्
(ii) छात्रोऽयम्

IV . सन्धिं कृत्वा लिखत

(i) अहः + अहः = …………..
(ii) जीविति + अनाथः + अपि = …………..
(iii) गृहे + अपि = …………..
(iv) जगत् + माता = …………..
(v) यत् + भविष्यः = …………..
उत्तर:
(i) अहोऽह:
(ii) जीवत्यनाथोऽपि
(iii) गृहेऽपि
(iv) जगन्माता
(v) यद्भविष्यो

अतिरिक्त कार्यम्

प्रश्न 1.
अधोलिखितेषु स्थूलपदेषु सन्धि अधौदतैः पदैः अवचित्य लिखत
(निम्नलिखित स्थूल पदों की सन्धि दिए गए पदों में से चुनकर लिखिए।) (Choose the correct join bold words from the given options.)

(i) द्रोणाचार्यः प्रीतः भूत्वा कं ब्रह्म + अस्त्रम् अशिक्षत्?
(क) ब्रह्मअस्त्रम्
(ख) ब्रह्मास्त्रम्
(ग) बास्त्रम्
(घ) बह्मास्त्रम्
उत्तर:
(ख) ब्रह्मास्त्रम्

(ii) अये! किमयः देव + आलयः?
(क) देआलय
(ख) दैवआलय
(ग) देवालयः
(घ) दैआलय
उत्तर:
(ग) देवालयः

(iii) चक्रस्य प्रति + एकम् अरमपि उत्कीर्णम्।
(क) प्रतीकम्
(ख) प्रतिकम्
(ग) प्रत्यिकम्
(घ) प्रत्येकम्
उत्तर:
(घ) प्रत्येकम्

(iv) न + एव! तर्ति शृणुत ध्यानेन।
(क) नेव
(ख) नैव
(ग) नएव
(घ) एंव
उत्तर:
(ख) नैव

(v) चदुर्दश मनु + अन्तराणाम् समूह कल्पः।
(क) मनोन्तराणाम्
(ख) मन्वन्तराणाम्
(ग) मनवन्तराणाम्
(घ) मनुअन्तरणाम्
उत्तर:
(घ) मनुअन्तरणाम्

(vi) तदा + एव समारोहारम्भे कश्चन विद्वान् सङ्कल्पवाचन करोति।
(क) तदाव
(ख) तदेव
(ग) तदैव
(घ) तदव
उत्तर:
(ग) तदैव

(vii) राज्ञः नेत्रदान + अर्थम् निश्चयं ज्ञात्वा अमात्याः विषण्णाः भूत्वा अवदन्।
(क) नेत्रदानार्थम्
(ख) नेत्रदानर्थम्
(ग) नेत्रदाअर्थम्
(घ) नेत्रदानार्थम्
उत्तर:
(घ) नेत्रदानार्थम्

(viii) यथा + उचितम् क्रियताम्।
(क) यथाचितम्
(ख) यथोचितम्
(ग) यथोचीतम्
(घ) यथुचितम्
उत्तर:
(ख) यथोचितम्

प्रश्न 2.
अधोलिखितेषु रेखाङ्किकतपदेषु सन्धिच्छेदं अधोलिखितैः शुद्धपदैः चित्वा लिखत
(निम्नलिखित रेखांकित पदों का सन्धि-विच्छेद नीचे लिखे पदों में से शुद्ध पद चुनकर लिखिए।)
(Choose the correct answer words from the given options.)
(i) राजवैद्यः प्रोवाच
(क) प्र + ओवाच
(ख) प्रो + वाच
(ग) प्र + उवाच
(घ) प्राव + वाच
उत्तर:
(ग) प्र + उवाच

(ii) स बाल्यात् एव वृद्धोपसेवी, विनयशीलः शास्त्रपारङ्गतः च आसीत्।।
(क) वृद्ध + अपसेवी
(ख) वृद्ध + उपसेवी
(ग) वृद्धा + सेवा
(घ) वद्धाय + सेवी
उत्तर:
(ख) वृद्ध + उपसेवी

(iii) तस्य उपदेशस्यैव एकम् अंशम् अद्य वयं पठामः किल।
(क) उपदेश + अस्यैव
(ख) उपदेश्य + ऐव
(ग) उपदेशस्य + एव
(घ) उप + देशस्य
उत्तर:
(ग) उपदेशस्य + एव

(iv) प्रत्यक्षं किं प्रमाणम्?
(क) प्रति + अक्ष
(ख) प्रति + यक्ष
(ग) प्रति + अक्षम्
(घ) प्र + अत्यक्षम्
उत्तर:
(ग) प्रति + अक्षम्

(v) अत्र अनेके प्रमुखोत्सवाः
(क) प्रमुख + उत्सवाः
(ख) प्रमुख + उत्सवः
(ग) प्रमुख + अतिशय
(घ) प्रमुख + ओत्सवाः
उत्तर:
(क) प्रमुख + उत्सवाः

प्रश्न 3.
अधोलिखितेषु स्थूलपदेषु सन्धिविच्छेदम् अथवा सन्धि कृत्वा लिखत
(नीचे लिखे स्थूल शब्दों का सन्धि-विच्छेद अथवा सन्धि लिखिए।)
(Join or Separate the given bold words and write.)
(i) लते! पश्य, सूर्य + उदयः भवति।
(ii) मातृ + आज्ञा सर्वदा पालनीया।
(iii) अहम् वनोत्सव द्रष्टुम् गच्छामि।।
(iv) त्वमपि देवालयम् गच्छ।
(v) अद्य + अवकाशः अस्ति।
(vi) अहम् + वाटिकां गमिष्यामि।
(vii) रमेशः छात्राणाम् नायकः अस्ति।
(viii) तत्र + एव मम मित्रम् आगमिष्यति।
(ix) अम्ब! अद्याहम् मित्रेण सह शुक्रतालम् गतवान्।
(x) तरुच्छायां सुघना अस्ति।
(xi) राष्ट्रपते भो + अनम् द्रष्टुम् गमिष्यति।
(xii) सहसा + एव वृष्टिः आगता।
(xiii) पर + उपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्।
(xiv) विद्यालये वार्षिकोत्सवः अस्ति।
(xv) गणेशः शंकरः सुतः अस्ति।
(xvi) केऽपि जनाः केवलं सुखम् इच्छन्ति परं।
(xvii) इदं एव भवति
(xviii) विशालौ पर्वताविव
(xix) सह नाववतु
(xx) नाहं स्वर्ग कामये।
(xxi) सः विशालं भवनम् दृष्ट्वाविस्मितः अभवत्।
(xxii) मुनीन्द्राः वने वसन्ति।
(xxiii) अस्माकं कक्षाया नायकः अतिस्निग्धः अस्ति।
(xxiv) द्वावेव मुनी आसने तिष्ठतः।
(xxv) त्वम् इन्द्रियाण्मादौ नियम्य कामं जहि।
(xxvi) त्वाम् अत्र प्राप्य अतीव प्रसन्न + अस्मि
(xxvii) सा प्रात: देव + आलयं गच्छति।
(xxviii) कामात् क्रोधाऽभिजायते
(xxix) अनिच्छन् अपि वायेंय! बलादिव नियोजितः।
(xxx) सर्वथा जागरूकोऽहं छात्राणां कृते आदर्शः।
(xxxi) सः चिन्निरर्थक नीतिः।
उत्तर:
(i) सूर्योदयः
(ii) मात्राज्ञा
(iii) वन + उत्सव
(iv) देव + आलयम्
(v) अद्यावकाशः
(vi) अहंवाटिका
(vii) नै + अकः
(viii) तत्रैव
(ix) अद्य + अहम्
(x) तरु + छाया
(xi) भवनम्
(xii) सहसैव
(xiii) परोपदेशे
(xiv) वार्षिक + उत्सवः
(xv) गण + ईशः
(xvi) के + अपि
(xvii) भो + इति
(xviii) पर्वतौ + इवं
(xix) नौ + अपतु
(xx) न + अहम्
(xxi) भौ + अनम्
(xxii) मुनि + इन्द्राः
(xxiii) नै + अकः
(xxiv) द्वौ + एव
(xxv) इन्द्रियाणि + आदौ
(xxvi) प्रसन्नोऽस्मि
(xxvii) देवालयं
(xxviii) क्रोधो + अभिजायते
(xxix) बलात् + इव
(xxx) जागरूको + अहं
(xxxi) चेत् + निरर्थकं

प्रश्न 4.
शुद्धं सन्धिपदं (✓) इति चिह्नन अङ्कयत
Class 9 Sanskrit Grammar Book Solutions सन्धिः 4
उत्तर:
Class 9 Sanskrit Grammar Book Solutions सन्धिः 5
Class 9 Sanskrit Grammar Book Solutions सन्धिः 6

प्रश्न 5.
अधोलिखितेषु वाक्येषु स्थूलाक्षरपदेषु सन्धिं कृत्वा लिखत।

(i) अहम् + वाटिका गमिष्यामि।
(ii) सः + अपि महा सहगमिष्यति।
(iii) तेन सह श्यामः + अपि अस्ति।
(iv) मुखात् + अमृतं वचः श्रोतुं जनाः आगच्छन्ति।
(v) तेन सह जगत् + ईश अपि अस्ति।
(vi) त्वाम् अत्र प्राप्य अहम् अतीव प्रसन्न + अस्मि
(vii) सुधे! कथं त्वं विलम्बात् + आगतः
(viii) भवेत् अत्र नित्यं प्रभो + अनुग्रहः ते।
(ix) प्रभो + अत्र स्वानुग्रहं करोतु।
(x) हे प्रभो! मह्यं सत् + मतिं देहि।
(xi) केचन जनाः विद्याम् इच्छन्ति केचन धनम् + च
(xii) सन्तोषः एव सत् + निधानम्
उत्तर:
(i) अहंवाटिकां।
(ii) सोऽपि।
(iii) श्यामोऽपि।
(iv) मुखादमृत।
(v) जगदीशः
(vi) प्रसन्नोऽस्मि।
(vii) विलम्बादागता।
(viii) प्रभोऽनुग्रहः।
(ix) प्रभोऽत्र।
(x) सन्मतिम्।
(xi) धनञ्च अथवा धनं च।
(xii) सन्निधानम्।

प्रश्न 6.
उदाहरणानुसारम् सन्धिं कुरुत। (उदाहरण के अनुसार सन्धि करें)
Class 9 Sanskrit Grammar Book Solutions सन्धिः 7

उत्तर:
(iii) ए + अ = पुस्तकेऽत्र
(iv) ए + अ = देशेऽभावः
(v) ओ + अ = विज़्णोऽत्र
(vi) ओ + अ = विभोऽस्मान्
(vii) ए + अ = सेवेतेऽधुना
(viii) ए + अ = मोदेऽहम्
(ix) ए + अ = लज्जतेऽयम

प्रश्न 7.
उदाहरणम् अनुसृत्य सन्धि-विच्छेदः क्रियताम्। (उदाहरण के अनुसार सन्धि-विच्छेद करें)
Class 9 Sanskrit Grammar Book Solutions सन्धिः 8

प्रश्न 8.
स्थूलपदेषु सन्धिच्छेदम् दत्तेभ्यः विकल्पेभ्यः शुद्ध चित्त्वा उत्तरपुस्तिकायां लिखत
(स्थूल पदों में सन्धिच्छेदयुक्त पद को दिए गए विकल्पों में से शुद्ध चुनकर उत्तर-पुस्तिका में लिखिए।
Separate bold words and choose the appropriate answer from the options given below and write the answer in the answer sheet.)

1. पश्य पश्य तत् रमणीयं भवनम्।
(क) भव + अनम्
(ख) भौ + अनम्
(ग) भू + अनम्
(घ) भो + अनम्।
उत्तर:
(घ) भो + अनम्।

2. विशालौ पर्वताविव। ___
(क) पर्वतौ + इव
(ख) पर्वतो + इव
(ग) पर्वताः + विव
(घ) पर्वत + आविव।
उत्तर:
(क) पर्वतौ + इव

3. राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय ब्रह्माण्ड व्याकुलम् अभवत्।
(क) गात्रे + ष्वपि
(ख) गात्रेष् + वपि
(ग) गात्रेः + वपि
(घ) गात्रेषु + अपि।
उत्तर:
(घ) गात्रेषु + अपि।

4. त्वमिन्द्रियाण्यादौ नियम्य।
(क) इन्द्रियाणी + आदौ
(ख) इन्द्रियाणि + आदौ
(ग) इन्द्रियाणी + यादौ
(घ) इन्द्रियाण्य + आदौ।
उत्तर:
(ख) इन्द्रियाणि + आदौ

5. त्वम् तथैव कार्यं कुरु।
(क) तथ + एव
(ख) तथा एव
(ग) तथा ऐव
(घ) तथा + ऐव।
उत्तर:
(ख) तथा एव

6. नाहं स्वर्गं कामये।
(क) न + आहं
(ख) न + अहं
(ग) ना + हं
(घ) ना + आहे।
उत्तर:
(ख) न + अहं

7. मुनीन्द्राः वने वसन्ति।
(क) मुनि + ईन्द्राः
(ख) मुनी + इन्द्राः
(ग) मुनि + इन्द्रः
(घ) मुनि + इन्द्राः।
उत्तर:
(घ) मुनि + इन्द्राः।

8. अहो सत्त्वहितैषिता!
(क) सत्त्वहित + एषिता
(ख) सत्त्वहित + ऐषिता
(ग) सत्त्वहित + इषिता
(घ) सत्त्वहित + ईषिता।
उत्तर:
(क) सत्त्वहित + एषिता

9. गुरूपदेशेन इव मम चक्षुषी समुन्मीलिते।
(क) गुरु + उपदेशेन
(ख) गुरु + ऊपदेशेन
(ग) गुरु + ओपदेशेन
(घ) गुरु + पदेशेन।
उत्तर:
(क) गुरु + उपदेशेन

10. सुप्तोत्थितः प्रछन्नभाग्यः अवदत्।
(क) सुप्त + ओत्थितः
(ख) सुप्तो + त्थिताः
(ग) सुप्त + उत्थितः
(घ) सुप्ता + उत्थिताः।
उत्तर:
(ग) सुप्त + उत्थितः

11. पापिनाम् च सदैव दु:खं भवति।
(क) सद् + ऐव
(ख) सदा + एव
(ग) सत् + एव
(घ) सत् + ऐव।
उत्तर:
(ख) सदा + एव

12. यथोचितं क्रियताम् इति नृपः अवदत् ।
(क) यथा + ओचितम्
(ख) यथ + ओचितम्
(ग) यथा + औचितम्
(घ) यथा + उचितम्।
उत्तर:
(घ) यथा + उचितम्।

13. आगच्छतु + अत्र मोहन!
(क) आगच्छत्वत्र
(ख) आगच्छत्वात्र
(ग) आगच्छतुऽत्र
(घ) आगच्छतु अत्र।
उत्तर:
(क) आगच्छत्वत्र

14. उभौ + एव तत्र आगमिष्यतः।
(क) उभावैव
(ख) उभौवेव
(ग) उभावेव
(घ) उभौवैव।
उत्तर:
(ग) उभावेव

15. आश्रमे उभौ + अपि अतिथी तिष्ठतः।
(क) उभवपि
(ख) उभवापि
(ग) उभावपि
(घ) उभौअपि।
उत्तर:
(ग) उभावपि

16. यः इच्छति + आत्मनः श्रेयः।
(क) इच्छत्यत्मनः
(ख) इच्छत्यात्मनः
(ग) इच्छतिआत्मनः
(घ) इच्छत्यात्मानः।
उत्तर:
(ख) इच्छत्यात्मनः

17. यद्यपि सः पाठं पठति तथा + अपि स्मरणं न भवति।
(क) तथपि
(ख) तथाऽपि
(ग) तथापि
(घ) तथाअपि।
उत्तर:
(ग) तथापि

18. हित + उपदेश: नारायणपण्डितस्य कृतिः ।
(क) हितोपदेशः
(ख) हितापदेशः
(ग) हितपोदेशः
(घ) हितुपदेशः।
उत्तर:
(क) हितोपदेशः

19. याचक: अभि + इच्छितानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
(क) अभीच्छतानि
(ख) अभीच्छितानि
(ग) अभिच्छतानि
(घ) अभिच्छितानि।
उत्तर:
(ख) अभीच्छितानि

20. अभि + इष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
(क) अभीष्टानि
(ख) अभिष्टानि
(ग) अभ्यिष्टानि
(घ) अभ्युष्टानि।
उत्तराणि-
(क) अभीष्टानि

सन्धि के उदाहरण

Class 9 Sanskrit Grammar Book Solutions सन्धिः 9
Class 9 Sanskrit Grammar Book Solutions सन्धिः 10
Class 9 Sanskrit Grammar Book Solutions सन्धिः 11
Class 9 Sanskrit Grammar Book Solutions सन्धिः 12