Class 9 Sanskrit Grammar Book Solutions कारक उपपद विभक्ति प्रयोगा:

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book कारक उपपद विभक्ति प्रयोगा: Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions कारक उपपद विभक्ति प्रयोगा:

पाठ्यपुस्तकस्य (व्याकरणवीथिः)
अभ्यासकार्यम्

प्रश्न 1.
कोष्ठकेषु मूलशब्दाः प्रदत्ताः। तेषु उचितविभक्ती: योजयित्वा रिक्तस्थानाननि पूरयता

1. नास्ति ………………. समः शत्रुः। (क्रोध)
2. ……….. भीत: बालकः क्रदन्ति। (चौर)
3. अस्माकम् बालिका: ………………. निपुणाः सन्ति। (गायन)
4. माता ………………. स्निह्यति। (शिशु)
5. ………………. नमः। (सरस्वती)
6. अलम् ……….. । (विवाद)
7. धिक् देशस्य ……………….। (शत्रु)
8. पितरौ ………………. सर्वस्वं यच्छतः। (अस्मद्)
9. किम् ……… एतत् गीतं रोचते? (युष्मद्)
10. परितः वायुमण्डलम् अस्ति। (पृथ्वी) ………… बहिः छात्राः कोलाहलं कुर्वन्ति? (कक्षा)
उत्तर:
1. क्रोधेन
2. चौरात्
3. गायने
4. शिशौ
5. सरस्वत्यै
6. विवादेन
7. शत्रून्/शत्रुम्
8. अस्मभ्यम्
9. तुभ्यम्
10. पृथ्वीम्
11. कक्षायाः

प्रश्न 2.
कोष्ठकेभ्यः शुद्धम् उत्तरं चित्वा रिक्तस्थानपूर्तिं कुरुत

1. ………………. सह सीता वनम् अगच्छत्। (रामस्य/रामेण)
2. माता ………………. स्निह्यति। (माम/मयि)
3. ………………. मोदकं रोचते। (मोहनम्/मोहनाय)
4. …………… धनं ददाति। (रमेशम्/रमेशाय)
5. अध्यापिका ………………. पुस्तकं यच्छति। (सुलेखाम्/सुलेखायै)
6. ………………. परितः वृक्षाः सन्ति। (विद्यालयम्/विद्यालयस्य)
7. ………………. नमः। (गुरवे/गुरुम्) उत्तराणि
उत्तर:
1. रामेम्
2. मयि
3. मोहनाय
4. रमेशाय
5. सुलेखायै
6. विद्यालयम्
7. गुरवे।

प्रश्न 3.
उचितविभक्तिप्रयोगं कृत्वा अधोलिखितपदानां सहायतया वाक्यरचनां कुरुत

1. समम्
2. धिक्
3. विना
4. बहिः
5. निपुणः
6. अलम्
7. बिभेति।
उत्तर:
1. रामेण समम् सीता लक्ष्मणः च वनम् अगच्छताम्।
2. धिक् दुष्टम्।
3. धनं विना किमपि न भवति।
4. ग्रामात् बहिः त्डागोऽस्ति।
5. सः संस्कृते निपुणः अस्ति।
6. अलम् कोलाहलेन।
7. स:सिंहात् बिभेति।

प्रश्न 4.
‘क’ स्तम्भे शब्दाः दत्ताः सन्ति, ‘ख’ स्तम्भे च विभक्तयः। कास्य योगे का विभिक्तिः प्रयुज्यते इति। योजयित्वा लिखत
Class 9 Sanskrit Grammar Book Solutions कारक उपपद विभक्ति प्रयोगा 1
उत्तर:
1. (घ) चतुर्थी
2. (ज) तृतीया
3. (छ) चतुर्थी
4. (ग) पञ्चमी
5. (ख) चतुर्थी
6. (ञ) प्रथमा
7. तृतीया,
8. (झ) द्वितीया, तृतीया, पञ्चमी,
9. (च) तृतीया
10. (ङ) प्रथमा।

प्रश्न 5.
‘स्थूलपदानां’ स्थाने शुद्धपदं लिखत

1. अध्यापिकायाः परितः छात्राः सन्ति।
2. गोपालः शिवस्य सह वार्ता करोति।
3. महापुरुषम् नमः।
4. त्वाम् किम् रोचते?
5. सा गृहकर्मणः निपुणः।
उत्तर:
1. अध्यापिकाम्
2. शिवेन
3. महापुरुषाय
4. तुभ्यम्
5. गृहकर्मणि।

अतिरिक्तं कार्यम्

प्रश्न 1.
अधोलिखितेभ्यः शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत।
(नीचे लिखे गए शब्दों में से उचित शब्द चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
(Fill in the blanks with the suitable word choosing from the given words.)

1. पश्य! पश्य ! ………….. परितः पुष्पाणि न सन्ति।
(क) विद्यालयः
(ख) विद्यालयम्
(ग) विद्यालयस्य
(घ) विद्यालयेन
उत्तर:
(ख) विद्यालयम्

2. सज्जनाः …….. सह चलन्ति।
(क) सज्जनैः
(ख) सज्जनान्
(ग) सज्जनानाम्
(घ) सज्जनात्
उत्तर:
(क) सज्जनैः

3. सः पाठनकाले ………. बहिः गच्छति।
(क) कक्षायाः
(ख) कक्षायाम्
(ग) कक्षाम्
(घ) कक्षायै
उत्तर:
(क) कक्षायाः

4. कक्षायाम् …… परितः छात्रा: अतिष्ठन्।
(क) गुरुणा
(ख) गुरुम्
(ग) गुरोः
(घ) गुरौ
उत्तर:
(ख) गुरुम्

5. सः पुरुषः ……….. बिभेति।
(क) शत्रोः
(ख) शत्रुम्
(ग) शत्रवे
(घ) शत्रुणा
उत्तर:
(क) शत्रोः

6. ………… पृष्ठतः कः?
(क) ग्रामम्
(ख) ग्रामस्य
(ग) ग्रामाय
(घ) ग्रामात्
उत्तर:
(ख) ग्रामस्य

7. स: ………….. निपुणः।
(क) पठने
(ख) पठनाय
(ग) पठनेन
(घ) पठनस्य
उत्तर:
(क) पठने

8. सम्प्रति …………. परितः के?
(क) मम
(ख) माम्
(ग) अहम्
(घ) मह्यम्
उत्तर:
(ख) माम्

9. …………… बहिः उद्यानम् वर्तते।
(क) नगरस्य
(ख) नगरात्
(ग) नगरं
(घ) नगराय
उत्तर:
(ख) नगरात्

10. अधुना ……………. नृत्यम् रोचते।
(क) बालिकाम्
(ख) बालिकायै
(ग) बालिकायाम्
(घ) बालिके
उत्तर:
(ख) बालिकायै

11. सः …………… सह गच्छति।
(क) बालिकायाः
(ख) बालिकया
(ग) बालिकाय
(घ) बालिकायै
उत्तर:
(ख) बालिकया

12. सम्प्रति …………… विना न सफलता।
(क) परिश्रमात्
(ख) परिश्रमस्य
(ग) परिश्रमे
(घ) परिश्रमैः
उत्तर:
(क) परिश्रमात्

13. छात्राः कथयन्ति ……. नमः।
(क) अध्यापकम्
(ख) अध्यापकाय
(ग) अध्यापकेन
(घ) अध्यापकस्य
उत्तर:
(ख) अध्यापकाय

14. अध्यापकः …………. पुस्तकम् ददाति।
(क) छात्राय
(ख) छात्रम्
(ग) छात्रेण
(घ) छात्रात्
उत्तर:
(क) छात्राय

15. माता ……… क्रुप्यति।
(क) पुत्राय
(ख) पुत्रम्
(ग) पुत्रेण
(घ) पुत्रस्य
उत्तर:
(क) पुत्राय

16. बालकः …………. बिभेति।
(क) सिंहात्
(ख) सिंहस्य
(ग) सिंहम्
(घ) सिंहेन
उत्तर:
(क) सिंहात्

17. छात्राः ….. सह भ्रमणाय गच्छन्ति ।
(क) गुरोः
(ख) गुरुणा
(ग) गुरुम्
(घ) गुरवे
उत्तर:
(ख) गुरुणा

18. तस्यै ……………… पठनम् रोचते।
(क) छात्रायै
(ख) छात्रस्य
(ग) छात्रायाः
(घ) छात्रायाम्
उत्तर:
(क) छात्रायै

19. सीता ….. सह वनम् अगच्छत् ।
(क) रामस्य
(ख) रामेण
(ग) रामाय
(घ) रामम्
उत्तर:
(ख) रामेण

20. सम्भवतः अद्य ……. मोदकम् न रोचते।
(क) मम
(ख) मह्यम्
(ग) मत्
(घ) माम्
उत्तर:
(ख) मह्यम्

21. सः ………. निपुणः वर्तते।
(क) कार्यस्य
(ख) कार्ये
(ग) कार्यात्
(घ) कार्येण
उत्तर:
(ख) कार्ये

22. अहं कथयामि-वरुण ………… नमः।
(क) देवाय
(ख) देवम्
(ग) देवात्
(घ) देवेन
उत्तर:
(क) देवाय

23. राजा …………………. गाम् यच्छति।
(क) ब्राह्मणाय
(ख) ब्राह्मणम्
(ग) ब्राह्मणः
(घ) ब्राह्मणात्
उत्तर:
(क) ब्राह्मणाय

24. भिक्षुकः …………… बहिः देवालयः अस्ति।
(क) देवालयात्
(ख) देवालयम्
(ग) देवालयाय
(घ) देवालये उत्तराणि
उत्तर:
(क) देवालयात्

प्रश्न 2.
अधः संवादे कोष्ठकगतशब्देषु उचितविभक्तिं प्रयुज्य वाक्यानि पूरयत।
(नीचे लिखे संवाद में कोष्ठक के शब्दों में उचित विभक्ति का प्रयोग करके वाक्यों को पूरा कीजिए।
Complete the sen tences by using the suitable inflexion of the words from the brackets in the following dialogue.)

दीपकः — आम्। ……….. (युष्मद्) सह अन्ये के गच्छन्ति?

प्रभा — मम कक्षायाः प्रायः सर्वे छात्राः। पश्य, आगछन्ति ते।

दीपकः — आचार्यः अपि आगतः।

सर्वे छात्राः — ……………….. (आचार्य) नमः।

आचार्यः — नमस्ते नमस्ते! प्रसन्नाः भवत। बसयानम् .. …..(ग्राम)बहिः ……….
(चिकित्सालय) पुरतः स्थितम् अस्ति । सर्वे तत्र चलन्तु । बसयानम् इतः प्रातः 10.00 वादने प्रस्थास्यति ।

दीपकः — प्रभे! अहम् अपि त्वया सह गच्छामि। आगच्छ चलावः।

रमेशः —  त्वम् कस्मिन् विद्यालये पठसि?

सुरेशः — अहम् सर्वोदय विद्यालये पठामि ।

रमेशः — कीदृशः तव विद्यालयः?

सुरेशः — मम ………………. (विद्यालय) परितः वृक्षाः सन्ति।

रमेशः त्वम् विद्यालयं केन सह गच्छसि?

सुरेशः — अहम् विद्यालयं महेशेन सह गच्छामि।

रमेशः — परन्तु महेशः तु खञ्जः

अस्ति। — सुरेशः आम्। सः ……………….. (दण्ड) चलति।

रमेशः — हे महेश! तव माता प्रातः काले किं करोति त्वम् च किं करोषि?

सुरेशः — मम माता प्रातःकाले ओ३म् ……………… (गणेश) नमः इति मन्त्रेण पूजां करोति। अहम् स्वाध्यायं करोमि।

माला — रमेश! किं त्वमपि ……………. प्रति (कश्मीर) गमिष्यसि?

रमेशः — आम्। ……………. (युष्मद्)।
सह अन्ये के गमिष्यन्ति? ।

माला — मम कक्षायाः प्रायः सर्वे छात्राः सर्वाः छात्राश्च तत्र गमिष्यन्ति। पश्य, ते आगच्छन्ति ।

रमेशः — आचार्यः अपि आगच्छति।

छात्राः — ……. (आचार्य) नमः।

आचार्यः — नमस्ते, नमस्ते! प्रसन्नाः भवत। बसयानं तु ……………….. (ग्राम) बहिः ………………. (विद्यालय)
पुरतः स्थितम् अस्ति। सर्वे तत्र चलन्तु। बसयानम् इतः प्रातः 10.00 वादने प्रस्थास्यति।

उत्तर:
त्वया, आचार्याय, ग्रामात्, चिकित्सालयस्य, विद्यालयं, दण्डेन, गणेशाय, कश्मीरं, त्वया, आचार्याय, ग्रामात्, विद्यालयस्य

प्रश्न 3.
(क) कोष्ठकगतपदेषु उचितविभक्तिं प्रयुज्य वाक्यानि पूरयत।
(कोष्ठक में आए हए शब्दों में उचित विभक्ति को प्रयोग करके वाक्यों की पूर्ति कीजिए।) (Complete the sentences with the suitable inflexion of the words from the brackets.)

1. (i) ……………. (उद्यान) बहिः एकः जलाशयः अस्ति। (ii) तत्र विकसितानि कमलानि ……………. (जन) रोचन्ते। (iii) ……… (जलाशय) पुरतः एकः देवालयः अपि अस्ति। जनाः प्रतिदिनं तत्र गच्छन्ति। (iv) भो मित्र! पश्य, कीदृशः एषः सुन्दरः तडाग:? …………. (तडाग) परितः जम्बु-आमवृक्षाः सन्ति। (v) तडागे विकसितानि कमलानि …………. (अस्मद्) अतीव रोचन्ते। तडागे तरन्त्यः मीनाः बहु शोभन्ते।।
उत्तर:
(क)
(i) उद्यानात्
(ii) जनेभ्यः
(iii) जलाशयस्य
(iv) तडागं
(v) अस्मभ्यम्

2. (i) इदम् एकम् उद्यानम् अस्ति। ……………. (उद्यान) परितः वृक्षाः सन्ति। (ii) वृक्षः ……………. (लता) सह शोभते। (iii) ………….. (अस्मद्) पुष्पाणि रोचन्ते। (iv) वृक्षाः अपि ………… (पुष्प) ऋते न शोभन्ते। (v) …………. (उद्यान) बहिः देवालयः अपि अस्ति।
उत्तर:
(i) उद्यानम्
(ii) लताभिः
(iii) अस्मभ्यं
(iv) पुष्पेभ्यः
(v) उद्यानात्

(ख) मञ्जूषायाः उचितानि पदानि चित्वा अधोलिखितेषु अनुच्छेदेषु रिक्तस्थानानि पूरयन्तु।
(मञ्जूषा से उचित पदों को चुनकर नीचे लिखे अनुच्छेदों में खाली स्थानों को भरिए।)
(Fill in the blanks with the suitable words choosing from the given in box.)

1. संसारे जनाः स्व-स्व (i) ……………… कुशलाः भवेयुः यतः आधुनिके काले (ii) ……. विना कार्य न सरति। संसारं (iii) ………….. सुअवसराः प्रसृताः सन्ति। अतः जनाः (iv) …………… न बिभेत्य स्वमार्गेषु निरन्तरं चलेयुः। (v) …………. पृष्ठतः एव सफलता आगच्छति।
मञ्जूषा-परिश्रमात्, कार्येषु, परितः, श्रमस्य, श्रमात्।
उत्तर:
(i) कार्येषु
(ii) परिश्रमात्
(iii) परितः
(iv) श्रमात्
(v) श्रमस्य

2. मम (i) …………….. उभयतः हरिताः वृक्षाः सन्ति, (iii) ………….. बहिः एकं जलयन्त्रं वर्तते। सर्वे छात्राः शिक्षकेभ्यः कथयन्ति (iii) …. ………… मिलित्वा वार्तालाप कुर्वन्ति। (v) ……….. एकः अतीव निपुणः छात्रः अस्ति।
मञ्जूषा-सह, विद्यालयम्, तेषु, शिक्षकेभ्यः, तस्मात्।
उत्तर:
(i) विद्यालयम्
(ii) तस्मात्
(iii) शिक्षकेभ्यः
(iv) सह
(v) तेषु

प्रश्न 4.
अधोलिखितेष पदेष उचितं पदं चित्वा रिक्तस्थानानि परयत।
(नीचे लिखे पदों में से उचित पद चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
(Fill in the blanks with the suitable word choosing from the given words.)

1. इयम् शान्तिसभा, अलम्
(क) कोलाहलेन
(ख) कोलाहलात्
(ग) कोलाहलाय
(घ) कोलाहलात्
उत्तर:
(क) कोलाहलेन

2. ……….. नमः।
(क) शिवम्
(ख) शिवाय
(ग) शिवात्
(घ) शिवेन
उत्तर:
(ख) शिवाय

3. ……….. परितः अग्निः ज्वलति।
(क) भवनम्
(ख) भवनस्य
(ग) भवनेन
(घ) भवनात्
उत्तर:
(क) भवनम्

4. ……… बहिः वाटिका अस्ति।
(क) गृहात्
(ख) गृहस्य
(ग) गृहम्
(घ) गृहेण
उत्तर:
(क) गृहात्

5. …….. बहिः रक्षकः तिष्ठति।
(क) गृहस्य
(ख) गृहात्
(ग) गृहम्
(घ) गृहेणे
उत्तर:
(ख) गृहात्

6. धनिकः ………… धनं यच्छति।
(क) याचकम्
(ख) याचकाय
(ग) याचकात्
(घ) याचकस्य
उत्तर:
(ख) याचकाय

7. सः …………….. बिभेति।
(क) सर्पस्य
(ख) सर्पात्
(ग) सर्पम्
(घ) सर्पण
उत्तर:
(ख) सर्पात्

8. …………. परित: आम्रवृक्षाः सन्ति।
(क) तडागम्
(ख) तडागेन
(ग) तडागे
(घ) तडागाय
उत्तर:
(क) तडागम्

9. ……….. नमः।
(क) शिवम्
(ख) शिवाय
(ग) शिवात्
(घ) शिवस्य
उत्तर:
(ख) शिवाय

प्रश्न 5.
अधोलिखितेभ्यः शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत।
(नीचे दिए गए शब्दों में से उचित शब्द चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
(Fill in the blanks with the suitable word choosing from the given words.)

1. अलम् ……………
(क) कोलाहलं
(ख) कोलाहलेन
(ग) कोलाहलात्
(घ) कोलाहलस्य
उत्तर:
(ख) कोलाहलेन

2. धिक ……..
(क) असत्यवादिने
(ख) असत्यवादिनम्
(ग) असत्यवादिन्
(घ) असत्यवादी
उत्तर:
(ख) असत्यवादिनम्

3. …….. मिष्ठान्नं रोचते।
(क) बालकं
(ख) बालकाय
(ग) बालकस्य
(घ) बालके
उत्तर:
(ख) बालकाय

4. सः बालकः …………. समया उपतिष्ठति।
(क) पुस्तकस्य
(ख) पुस्तकम्
(ग) पुस्तकेन
(घ) पुस्तकात्
उत्तर:
(ख) पुस्तकम्

5. माता …… स्निह्यति।
(क) पुत्रे
(ख) पुत्रम्
(ग) पुत्रेण
(घ) पुत्रात्
उत्तर:
(क) पुत्रे

6. अध्यापकः …………. विश्वसिति।
(क) छात्रम्
(ख) छात्रे
(ग) छात्रेण
(घ) छात्रात्
उत्तर:
(ग) छात्रेण

7. संसारे ……….. विना न ज्ञानम्।
(क) गुरुणा
(ख) गुरौ
(ग) गुरोः
(घ) गुरवे
उत्तर:
(क) गुरुणा

8. मृगः ………… प्रति धावति।
(क) ग्रामम्
(ख) ग्रामात्
(ग) ग्रामाय
(घ) ग्रामस्य
उत्तर:
(क) ग्रामम्

9. सा ……….. कुशला अस्ति।
(क) नृत्यम्
(ख) नृत्ये
(ग) नृत्येण
(घ) नृत्यस्य
उत्तर:
(ख) नृत्ये

10. धिक् …………. यः सीताम् अहरत् ।
(क) रावणम्
(ख) रावणेन
(ग) रावणाय
(घ) रावणः
उत्तर:
(क) रावणम्

11. अध्यापकः …………… कुप्यति।
(क) छात्राय
(ख) छात्रम्
(ग) छात्रेण
(घ) छात्रस्य
उत्तर:
(क) छात्राय

12. अलम् अति ………..
(क) वदनात्
(ख) वदनेन
(ग) वदनाय
(घ) वदनम्
उत्तर:
(ख) वदनेन

13. अध्यापकः ………………. प्रति अकथयत्।
(क) देवम्
(ख) देवेन
(ग) देवाय
(घ) देवात्
उत्तर:
(क) देवम्

14. अलम् वृथाः
(क) रोदनेन
(ख) रोदनात्
(ग) रोदनाय
(घ) रोदनात्
उत्तर:
(क) रोदनेन

15. तं …….. समया सुन्दरम् उद्यानं वर्तते।
(क) विद्यालयात्
(ख) विद्यालयम्
(ग) विद्यालयस्य
(घ) विद्यालये
उत्तर:
(ख) विद्यालयम्

16. बाल: …………… निकषा गच्छति।
(क) मातुः
(ख) मातरम्
(ग) माता
(घ) मात्रा
उत्तर:
(ख) मातरम्

17. कुत्र ………. विना जीवनम्?
(क) वायुना
(ख) वायोर
(ग) वायवे
(घ) वायौ
उत्तर:
(क) वायुना

18. ………. विना न जीवनम्।
(क) विद्यायाः
(ख) विद्यायै
(ग) विद्याम्
(घ) विद्यया
उत्तर:
(ग) विद्याम्

19. त्वं ………… निकषा गच्छसि?
(क) कस्य
(ख) कम्
(ग) किम्
(घ) केन
उत्तर:
(ख) कम्

20. ……….. विना जीवानां जीवनम् वृथा अस्ति।
(क) जलस्य
(ख) जलम्
(ग) जलेन
(घ) जलाय
उत्तर:
(ख) जलम्

21. धिक् तान् …………….. ।
(क) राक्षसाः
(ख) राक्षसान्
(ग) राक्षसेभ्यः
(घ) राक्षसैः
उत्तर:
(ख) राक्षसान्

22. अध्यापकः ………. स्निह्यति।
(क) छात्राय
(ख) छात्रे
(ग) छात्रेण
(घ) छात्रम्
उत्तर:
(ख) छात्रे

23. धिक् एतान् …………..
(क) जाल्मेभ्यः
(ख) जाल्मान्
(ग) जाल्मैः
(घ) जाल्मानाम्
उत्तर:
(ख) जाल्मान्

24. अलम् अनेन …………..|
(क) कथनम्
(ख) कथनेन
(ग) कथनाय
(घ) कथने
उत्तर:
(ख) कथनेन

25. त्वम् अधुना विना कथं पठिष्यसि?
(क) पुस्तकस्य
(ख) पुस्तकम्
(ग) पुस्तके
(घ) पुस्तकाय
उत्तर:
(ख) पुस्तकम्

प्रश्न 6.
अधः संवादे कोष्ठकगतशब्देष उचितविभक्तिं प्रयुज्य वाक्यानि पुरयत।
(नीचे लिखे संवाद में कोष्ठक के शब्दों में उचित विभक्ति का प्रयोग करके वाक्यों को पूरा कीजिए।)
Complete the sentences by using the suitable inflexion of the words from the brackets in the following dialogue.)
(i) प्रभा — दीपक! किम् त्वमपि ……….. (हरिद्वार) प्रति चलसि?
(ii) रमेशः – अतिशोभनम् ………….. (स्वाध्याय) मा प्रमदितव्यम्। (सहसा अध्यापक: आगच्छति वदति च अलम् …………… (वार्तालाप)
(iii) माला – रमेश! किं त्वमपि …………… (कश्मीर) प्रति चलसि?
उत्तर:
(i) हरिद्वार
(ii) स्वाध्यायात्, वार्तालापेन
(ii) कश्मीरं।

कारक के उदाहरण |
कारक – उपपद विभक्तीनां प्रयोगः

प्रयच्छ — मह्यम् तण्डुलमूल्यं प्रयच्छ।
कृते — अहं तव कृते सोपानम् उत्तारयामि।
स्वर्णमयेन सोपानेन — स्वर्णमयेन सोपानेन अहम् आगच्छामि।
प्रति — सः माम् प्रति आगच्छति।
अन्तिकम् (षष्ठी) — सः पितुः अन्तिकम् अगच्छत्।
न्यवेदयत् (द्वितीया) — पुत्रः पितरं न्यवेदयत्।
आज्ञया (तृतीया/करणकारक) पुत्रः पितुः — आज्ञया गृहम् अगच्छत्।
उपसर्पतः — श्वसुरौ विमलाम् उपसर्पतः।
शपामि — अहं गुरुः ईश्वरेण शपामि।
महानसम् — माता पुत्रीम महानसम् आनयति।
सप्राणपणम् — ते सर्वे सप्राणपणम् कार्यं कुर्वन्ति।
सह — पुरुषनिरीक्षकेण सह सोमप्रभा प्रविशति।
उप+चर् — वयम् एनाम् उपचरामः।
नि+दिश् — निरीक्षकः सोमप्रभां निर्दिश्य कथयति।

कारक एवं उपपदविभक्तीनां प्रयोगः

1. नेश्वरैरगुणैः समः!
अत्र समः कारणेन गुणैः शब्दे तृतीया विभक्तिः अस्ति।
सह साकं, साधु, समं इन शब्दों के कारण तृतीया विभक्ति का प्रयोग होता है।

2. मरालैः सह हंसाः क्रीडन्ति।
अत्र ‘सह’ कारणेन मरालैः शब्दे तृतीया विभक्तिः अस्ति ।
सह, साकं, सार्धं, समं, विना तथा अंगविकार के कारण शब्दों में तृतीया विभक्ति का प्रयोग होता है।

3. सह-तेन सह केलिभिः कालं क्षेप्तुं कोऽपि न आसीत्।
अत्र सह कारणेन ‘तेन’ शब्दे तृतीया विभक्तिः अस्ति ।

4. अलं स्वच्छन्दप्रलापेन!
अत्र अलम् कारणेन प्रलापेन शब्दे तृतीया विभक्ति अस्ति।

5. गम्यतामनेन सार्धम्।
अत्र सार्धं कारणेन अनेन शब्दे तृतीया विभक्ति अस्ति।

6. तेन अभ्यागतेन सह प्रस्थितः।
अत्र सह कारणेन अभ्यागतेन शब्दे तृतीया विभक्ति अस्ति।

7. मे शिशुः यः त्वया सह नदीं गतः।
अत्र गम् धातु कारणेन नदी शब्दे द्वितीया विभक्ति अस्ति।

8. नदीतटात् स श्येनेन हतः।
जब किसी के द्वारा कोई काम होता है तो तृतीया विभक्ति का प्रयोग होता है। यहाँ हतः के कारण श्येन शब्द में
तृतीया विभक्ति प्रयुक्त भक्ति हुआ है।

9. अलमलं तव श्रमेण
अत्र अलमलं कारणेन श्रमेण शब्दे तृतीया विभक्तिः अस्ति ।

10. लिप्यक्षरज्ञानं विना केवलं तपोभिः कथं विद्यां प्राप्नोसि?
विना कारणेन ज्ञानं शब्दे द्वितीया वि० अस्ति।

11. अक्षरज्ञानं विनैव वैदुष्यम् अवाप्तुं इच्छसि।
अत्र विना कारणेन अक्षरज्ञानं शब्दे द्वितीया विभक्तिः अस्ति।

12. “नमः एतेभ्यः “।
अत्र नमः कारणाय ‘एतेभ्यः’ शब्दे चतुर्थी विभक्तिः प्रयुक्ता।

13. अलमलं तव श्रमेण।।
अत्र अलमलं कारणेन श्रमेण शब्दे तुतीया विभक्तिः अस्ति ।

14. लिप्यक्षरज्ञानं विना केवलं तपोभिः कथं विद्यां प्राप्नोसि?
अत्र विना कारणेन ज्ञानं शब्दे द्वितीया वि० अस्ति।

15. अक्षरज्ञानं विनैव वैदुष्यम् अवाप्तुम् इच्छसि।
अत्र विना कारणेन अक्षरज्ञानं शब्दे द्वितीया विभक्तिः अस्ति।