Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book  चित्रवर्णनम् अथवा अनुच्छेदलेखनम् Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

चित्रवर्णने ध्यातव्याः सामान्याः नियमाः

1. सर्वप्रथम चित्र को देखकर यह समझने का प्रयास करना चाहिए कि

  • चित्र किससे संबंधित है? –
  • चित्र से क्या जानकारी मिलती है?
  • चित्र का क्या महत्व है?

2. चित्र-वर्णन की भाषा सरल और स्पष्ट होनी चाहिए।
3. वाक्य छोटे-छोटे होने चाहिए।
4. चित्र में अंतर्निहित भावों में से किसी एक ही भाव के विचार को आगे बढ़ाना चाहिए।
5. चित्र-वर्णन में संबंधित चित्र का केंद्रीय भाव वर्णन के प्रारंभ या अंत में अवश्य लिखना चाहिए।
6. प्रश्न के अंक भार एवं शब्द-सीमा को ध्यान में रखकर चित्र-वर्णन करना चाहिए।
चित्र का वर्णन मञ्जूषा में दिए गए शब्दों की सहायता से करना है तथा उन शब्दों का प्रयोग चित्र के अनुसार करना है। चित्र को ध्यान से देखकर शब्दों के लिंग, वचन और परुष में परिवर्तन किया जा सकता है।

उदाहरणम्

प्रश्न 1.
निम्न चित्रं दृष्ट्वा मञ्जूषायाः सहायतया सरल संस्कृते पञ्चवाक्यानि लिखत
(निम्न चित्र को देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words form the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 1
मञ्जूषा-जनान्दोलनम्, जनाः, वृक्षाः, महिलाः, गृहाणि, जयघोषम्, पृष्ठे, गृहाणि, उग्राः जनाः
उत्तर:
(i) इदं चित्रं जनान्दोलनस्य अस्ति।
(ii) जनाः जयघोषं कृत्वा आन्दोलनं कुर्वन्ति।
(iii) आन्दोलने महिलाः पुरुषाः च सन्ति।
(iv) पृष्ठे अनेकानि गृहाणि वृक्षाः च सन्ति।
(v) जनाः उग्राः भूत्वा आन्दोलनं कुर्वन्ति।

प्रश्न 2.
इदं चित्रं दृष्ट्वा मञ्जूषायां च प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 2
मञ्जूषा-रक्तदुर्गस्य, अग्रिमे, ध्वजः, निर्मितः, रक्तः, इतस्ततः, स्मारकाः, जनाः
उत्तर:
(i) इदम् चित्रम् रक्तदुर्गस्य अस्ति।
(ii) रक्तदुर्गस्य अग्रिमे भागे भारतस्य ध्वजः शोभते।
(iii) अयम् दुर्ग: मुगलसम्राट्शाहजहाँ महोदयेन निर्मितः
(iv) दुर्गस्य वर्णः रक्तः अस्ति।
(v) अस्मिन् स्मारके केचन जनाः इतस्ततः भ्रमन्ति।

प्रश्न 3.
इदं चित्रं दृष्ट्वा चित्रम् च आधृत्य मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 3
मञ्जूषा-भारतद्वारस्य, राष्ट्रपतिभवनम्, अमरजवानज्योतिः, वृक्षाः, विशालाः, चित्रे |
उत्तर:
(i) इदं चित्रं भारतद्वारस्य अस्ति।
(ii) चित्रे राष्ट्रपतिभवनम् अपि दृश्यते।
(iii) अत्र विशाला: मार्गाः सन्ति।
(iv) द्वारे एका अमरजवानज्योतिः अपि दृश्यते।
(v) चित्रे इतस्ततः वृक्षाः विराजन्ते।

प्रश्न 4.
इदं चित्रं दृष्ट्वा चित्रम् च आधृत्य मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और चित्र को आधार मानकर मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 4
मञ्जूषा-महात्मागांधी, स्वतन्त्रम्, स्मरति, सत्यनिष्ठः, अभिधानेन
उत्तर:
(i) अस्मिन् चित्रे महात्मागांधी दृश्यते।
(ii) महात्मागांधी भारतं स्वतन्त्रम् अकारयत्।
(iii) सः ‘बापू’ इति अभिधानेन प्रसिद्धः अस्ति।
(iv) सः सत्यनिष्ठः, अहिंसायाः पूजकः च आसीत्।
(v) भारतदेशः तं सदा स्मरिष्यति

प्रश्न 5.
मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनं पञ्चवाक्येषु कुरुत।
(मञ्जूषा से शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 5
मञ्जूषा-वनस्य, वृक्षम्, अधः, हस्ते, वानरं, हस्तौ, पोटलिका, कथयति।
उत्तर:
(i) इदं वनस्य चित्रम् अस्ति।
(ii) एकः वानरः वृक्षम् उपतिष्ठति
(iii) तस्य हस्ते एका पोटलिका वर्तते।
(iv) वृक्षस्य अधः एकः जनः तिष्ठति।
(v) जनः हस्तौ उत्थाय वानरं कथयति।

प्रश्न 6.
मञ्जूषायाः प्रदत्तानां पदानां सहायतया पञ्चवाक्येषु चित्रस्य वर्णनं कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 6
मञ्जूषा-झञ्झावातस्य, चित्रं, वर्तते, पतितः, वृक्षः, ख्रीस्तीनां, श्मशानस्य, मृतजनानाम्, स्मारकाः, अनेके पादपाः, वृक्षाः, दृश्यन्ते।
उत्तर:
(i) इदं चित्रं झञ्झावातस्य वर्तते।।
(ii) चित्रं ख्रीस्तीनां श्मशानस्य प्रतीयते।
(iii) अत्र अनेकेषां-मृतजनानाम् स्मारकाः सन्ति।
(iv) एकः वृक्षः पतितः अस्ति।
(v) चित्रे अनेके पादपाः वृक्षाःदृश्यन्ते।

प्रश्न 7.
चित्रं दृष्ट्वा मञ्जूषायां दत्तानां पदानां सहायतया सरल संस्कृते पञ्चानां वाक्यानां रचनां कुरुत।
(चित्र को देखकर मञ्जूषा के शब्दों को लेकर पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 7
मञ्जूषा-चौराः, त्रयः, त्रयश्च, आरक्षकाः, सन्ति, कारागारस्य, चित्रम्, हस्तानि, ग्रहीताः, संविधानेन
उत्तर:
(i) इदं चित्रं कारागारस्य अस्ति।
(ii) अत्र त्रयः चौराः सन्ति।
(iii) त्रयश्च आरक्षकाः तेषां हस्तानि ग्रहीताः सन्ति
(iv) चौराणां मुखानि कृष्णवस्त्रैः आच्छादितानि सन्ति
(v) सर्वे चौराः संविधानेन बद्धाः सन्ति।

प्रश्न 8.
मञ्जूषायाः पदानि नीत्वा सरल संस्कृते पञ्चवाक्येषु चित्रस्य वर्णनं कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 8
मञ्जूषा-उद्घाटनकार्यक्रमस्य, नेता, नेतारः, उद्घाटनं, भव्यं-भवनं, जनाः, तालिका वादनम्
उत्तर:
(i) इदं चित्रम् उद्घाटनकार्यक्रमस्य अस्ति।
(ii) एक: नेता उद्घाटनं करोति।
(iii) तत्र अनेके नेतारः जनाः च सन्ति।
(iv) निर्मितं भवनं भव्यं अस्ति।
(v) सर्वे जनाः तालिका वादनं कुर्वन्ति।

प्रश्न 9.
चित्रं दृष्ट्वा मञ्जूषायां च दत्तानि पदानि नीत्वा सरल संस्कृते पञ्च वाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 9
मञ्जूषा-महिलाम्, जन्मदिवस समारोहस्य, बालाः, केककर्तनम्, प्रसन्नाः, सन्ति, केकपदार्थ, खादयति, दृश्यन्ते ।
उत्तराणि-
(i) इदं चित्रं जन्मदिवस समारोहस्य अस्ति।
(ii) तत्र अनेके बालाः उपस्थिताः सन्ति
(iii) एकः जनः केककर्तनं करोति।
(iv) बालिका महिला केकपदार्थ खादयति
(v) सर्वे प्रसन्नाः सन्ति ।

प्रश्न 10.
चित्रं दष्टवा मञ्जषायाः च सहायतया सरल संस्कते पञ्च वाक्यानि लिखता
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 10
मञ्जूषा-प्रदर्शनकक्षस्यः, स्त्रीवक्ता, अध्यापिका, ध्वनिप्रसारणयन्त्रेण, छात्रान्, छात्राः शृण्वन्ति, अवधानेन, प्रदर्शनपट्टानि
उत्तर:
(i) इदं विद्यालयस्य प्रदर्शनकक्षस्य चित्रम् अस्ति।
(ii) स्त्रीवक्ता अध्यापिका छात्रान् सम्बोधयति।
(iii) वक्ता ध्वनिप्रसारणयन्त्रेण छात्रान् उद्बोधयति।
(iv) छात्राः अवधानेन अध्यापिकां शृण्वन्ति
(v) तत्र अनेकानि प्रदर्शनपट्टानि सन्ति।

प्रश्न 11.
निम्न चित्रं दृष्ट्वा मञ्जूषातः पदानि नीत्वा संस्कृत भाषायां पञ्चवाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।) ।
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 11
मञ्जूषा-वृक्षाः, जनाः, पर्यावरणं, प्रति, जागरुकान्, कुर्वन्ति, हरितं, वातावरणं, द्विचक्रिकावाहनम्
उत्तर:
(i) अस्मिन् चित्रे द्वौ जनौ द्विचक्रिकावाहनाभ्यां गच्छतः।
(ii) तत्र वातावरणं हरितं वर्तते।
(iii) तौ जनौ जनान् पर्यावरणं प्रति जागरुकान् कुर्वन्ति
(iv) चित्रे अनेके पादपाः वृक्षाः च सन्ति।
(v) जनाः जीवनार्थं पर्यावरणं शुद्धं कुर्युः।

प्रश्न 12.
मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा से शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 12
मञ्जूषा-उपवनस्य, अनेके, भ्रमन्ति, द्वारे, वृक्षाः निकषा, वाहनानि, जनाः, भ्रमणेन्, स्वास्थ्यलाभम्, प्राप्नुवन्ति ।
उत्तर:
(i) एतत् उपवनस्य चित्रम् अस्ति।
(ii) उपवनम् निकषा अनेके वृक्षाः सन्ति।
(iii) तत्र अनेके जनाः भ्रमन्ति
(iv) उपवनस्य द्वारे अनेकानि वाहनानि तिष्ठन्ति।
(v) जनाः भ्रमणेन स्वास्थ्यलाभं प्राप्तुवन्ति।

प्रश्न 13.
इदं चित्रं दृष्ट्वा मञ्जूषायाश्च सहायतया सरल संस्कृते पञ्च वाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 13
मञ्जूषा-बालिकाः, बालकाः, लैपटॉप यन्त्रेण, विवरणं, जानन्ति, सहायता, अखिल भारतीय विद्यार्थी परिषद्, सदस्याः
उत्तर:
(i) अस्मिन् चित्रे अखिल भारतीय विद्यार्थी परिषदः सदस्याः दृश्यन्ते।
(ii) तेषु अनेके बालकाः बालिकाश्च सन्ति।
(iii) ते छात्राणां सहायतां कुर्वन्ति।
(iv) एका बालिका लैपटॉप यन्त्रेण विवरणं दर्शयति।
(v) अन्ये छात्राः स्व विवरणं जानन्ति

प्रश्न 14.
मञ्जूषायाः सहायतया चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 14
मञ्जूषा-उपवनस्य, बालकाः, बालिकाः, पुष्पाणि पश्यन्ति, वृक्षाः, उपनेत्रम् (चश्मा), धारितः, शिक्षकः
उत्तर:
(i) इदम् उपवनस्य चित्रम् अस्ति।
(ii) उपवने अनेके बालकाः बालिकाः च सन्ति।
(iii) ते सर्वे पुष्पाणि पश्यन्ति।
(iv) उपनेत्रं धारितः शिक्षकः छात्रं पुष्प-विषये वदति।
(v) तत्र अनेके वृक्षाः सन्ति।

प्रश्न 15.
मञ्जूषायाः शब्दानाम् सहायतया चित्रस्य वर्णनं पञ्चवाक्येषु कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 15
मञ्जूषा-उपवनस्य, महिलाः, बालकः, यच्छति, पुष्पाणि, वृक्षाः, एकस्य, प्रसीदति ।
उत्तर:
(i) अत्र एकस्य उपवनस्य चित्रम् अस्ति।
(ii) तत्र अनेकाः महिलाः सन्ति।
(iii) एकः बालकः पुष्पाणि दृष्ट्वा प्रसीदति
(iv) बालिका स्वमात्रे पुष्पं यच्छति
(v) तत्र अनेके वृक्षाः सन्ति।

अथवा
अनुच्छेदलेखनम्

योगिता एक छात्रा है। उसने अपनी संस्कृत पाठ्यपुस्तक में ‘दीपावलिः’ के विषय से ये वाक्य पढ़ें दीपावलीपर्व भारतीयानां प्रमुखं पर्व वर्तते। दीपावलि इत्युक्ते दीपानाम् अवलिः। अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति। जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति। ते परस्परं उपहारन् अपि प्रयच्छन्तिकोचित् जनाः विस्फोटक पदर्थान प्रज्वाल्य पर्यावरणं प्रदूषयन्ति। ऊपर लिखी पंक्तियों में दीपावली के विषय में बताया गया है। किसी विषय के एक केंद्रीय भाव अथवा विचार | के आधार पर किया गया लघु निबंधात्मक चित्रण अनुच्छेद कहलाता है।

अनुच्छेदस्य सामान्याः विशेषताः

• अनुच्छेदलेखने भूमिका उपसंहारो वा न भवति।
अनुच्छेद लेखन में भूमिका या उपसंहार नहीं होता है।

• अनुच्छेदे एक एव भावः प्रस्तोतव्यः ।
अनुच्छेद में एक ही भाव प्रस्तुत करना चाहिए।

• अनुच्छेदलेखने विषयस्य सद्यः एवं आरंभ क्रियते।
अनुच्छेद लेखन में विषय तुरंत आरंभ किया जाता है।

• रोचकतागुणः अनुच्छेदस्य विशिष्टता।
रोचकता का गुण अनुच्छेद की विशेषता है।

• अनुच्छेदे प्रस्तुतविषयस्य केन्द्रीयभावः प्रारम्भे वा अन्ते वा अवश्यं दातव्यः।
अनुच्छेद में प्रस्तुत विषय का केन्द्रीय भाव आरम्भ में अथवा अन्त में अवश्य देना चाहिए।

• अस्य भाषा सरला सुबोधा च भवेत्।
इसकी भाषा सरल और सुबोध होनी चाहिए।

• अनुच्छेदः अतिविस्तृतः अति लघुः वा न स्यात् ।
अनुच्छेद बहुत बड़ा अथवा बहुत छोटा नहीं होना चाहिए।

उदाहरणम्

प्रश्न 1.
‘मम विद्यालयः’ इति विषयम् अधिकृत्य मञ्जूषातः शब्दान् चित्वा संस्कृतभाषया पञ्चवाक्यानि लिखत। | मञ्जूषा-राजधान्याम्, स्थितः, समुचिता व्यवस्था, सुयोग्याः, स्नेहेन, क्रीडाक्षेत्रम्, प्रसीदन्ति, मनोयोगेन, पाठयन्ति, मृदुस्वभावाः |
उत्तर:

  • मम विद्यालयः भारतस्य राजधान्यां स्थितः अस्ति
  • मम विद्यालये प्रथम कक्षायाः आरभ्य द्वादशकक्षा पर्यन्तम् शिक्षायाः समुचिता व्यवस्था वर्तते।
  • मम विद्यालयस्य प्रधानाचार्यः, अध्यापकाः अध्यापिकाः च सुयोग्याः मृदुस्वभावाः च सन्ति।
  • ते मनोयोगेन स्नेहेन च सर्वान् छात्रान् पाठयन्ति।
  • मम विद्यालयस्य क्रीडाक्षेत्रं विशालम् अस्ति यत्र छात्राः यथासमयम् क्रीडन्ति प्रसीदन्ति च।

प्रश्न 2.
‘विद्यालयस्य क्रीडा दिवसः’ इति विषयम् अधिकृत्य मञ्जूषायाः प्रदाति नीत्या पञ्चवाक्यमितम् एकम् अनुच्छेदं रचयत मञ्जूषा-क्रीडा दिवसः, प्रमुदिताः, प्रधानाचार्यः, मार्गदर्शनं, क्रीडासु, स्वशरीराणि, पुरस्काराणि, अध्यक्षमहोदयः, ग्रहीत्वा
उत्तर:
प्रायः सर्वेष विद्यालयेष क्रीडा दिवसः भवति। अस्मिन अवसरे बालकाः बालिकाश्च प्रमदिताः सन्ति । अध्यक्षमहोदयः प्रधानाचार्यः वा छात्रेभ्यः पुरस्काराणि यच्छति । अध्यापकाः अध्यापिकाश्च क्रीडकानाम् मार्गदर्शनं कुर्वन्ति। क्रीडा दिवसे छात्राः विविधासु क्रीडासु भागं ग्रहीत्वा स्वशरीराणि स्वस्थानि कुर्वन्ति ।

प्रश्न 3.
‘भारतस्य राजधानी’ इति विषये मञ्जूषायाः सहायतया पञ्च वाक्यानि युक्तम् एकम् अनुच्छेदं लिखत
मञ्जूषा-यमुनातटे, अन्तरा, राजधानी, ऐतिहासिक-भवनानि, भारतद्वारम्, रक्तदुर्गः, दिल्ली,सर्वोच्च न्यायालयः, राष्ट्रपतिभवनम्, प्राचीना
उत्तर:
‘दिल्ली’ भारतस्य राजधानी अस्ति । इयं प्राचीना ऐतिहासिकी च नगरी यमुनातटे अस्ति। इयं नगरी उत्तरप्रदेश, हरियाणा प्रदेशं राजस्थान प्रदेशं च अन्तरा स्थिता अस्ति। अत्र अनेकानि ऐतिहासिक-भवनानि विराजन्ते। भारतं-सर्वकास्य सर्वे मुख्यालयाः अत्र एव वर्तन्ते। राष्ट्रपतिभवनम्, संसदभवनम्, भारतद्वारम्, सर्वोच्चन्यायालयः कुतुबमीनार स्मारकम्, रक्तदुर्गः, जन्तुशाला, शक्तिस्थलम्, राजघाटम्, शान्तिवनम्, बिरलामन्दिरम्, कमलदेवालयम्, मुगल-उद्यानम् इति अत्र अनेकानि दर्शनीयस्थलानि सन्ति।

प्रश्न 4.
‘मम प्रिय: अध्यापकः’ इति विषये
मञ्जूषातः पदानि नीत्वा सरल संस्कृते पञ्चवाक्यानाम् एकम् अनुच्छेदं लिखत
उत्तर:
मञ्जूषा-मुनीन्द्रः, आर्यः, मार्गदर्शनं, पाठयति, विनीतः, सभ्यः, पर्वतारोहणाय, संस्कृतं, सामान्यज्ञाने, अन्येषु विषयेषु उत्तराणि-मम प्रियः अध्यापक: ‘श्री मुनीन्द्रः आर्यः’ अस्ति। सः मां स्नेहेन संस्कृतं पाठयति। सः अन्येषु विषयेषु, विविधक्रीडासु सामान्यज्ञाने च अपि छात्राणां मार्गदर्शनं करोति। सः एकः अनुशासनप्रियः, विनीतः, सहृदयः, शिष्टः, सभ्यः विद्वान् च अस्ति। यदा-कदा सः अस्माभिः सह पर्वतारोहणाय अपि गच्छति।

प्रश्न 5.
‘मम प्रियः कविः’ इत्यस्मिन् विषये मञ्जूषायाः सहायतया सरल संस्कृते पञ्चवाक्यानि लिखत
मञ्जूषा-कालिदासः, सप्तरचनाः, श्रेष्ठ, राजसभायाः शेक्सपियरः, सुरक्षिता, विक्रमादित्यस्य, कवि:
उत्तर:
मम प्रियः कविः कालिदासः अस्ति। सः सप्तरचनाः कृतवान्। तस्य सर्वासु रचनासु अभिज्ञानशाकुन्तलम् नाटकम् श्रेष्ठ मन्यते। सः चन्द्रगुप्त विक्रमादित्यस्य राजसभायाः कविः आसीत्। अस्य सर्वासु रचनासु प्राचीनभारतीया संस्कृतिः सुरक्षिता अभवत्। असौ भारतस्य ‘शेक्सपियरः’ इति मन्यते।

प्रश्न 6.
‘पुस्तकालयः’ इति विषयमाधृत्य मञ्जूषायाः सहायतया संस्कृते पञ्चवाक्यानां निर्माणं करोतु भवान्
मञ्जूषा-पुस्तकालयः, अमूल्याः, आज्ञया, अभीष्टानि, आलयः, अध्यक्षस्य, तूष्णीम्, विद्यालयेषु, स्थातव्यम्
उत्तर:
पुस्तकानाम् आलयः इति पुस्तकालयः कथ्यते। प्रायः सर्वेषु विद्यालयेषु पुस्तकालयः भवति। पुस्तकालये अनेकानि पुस्तकानि नाना च अमूल्याः ग्रन्थाः अपि भवन्ति । छात्रा: अध्यापकाः च यथासमयं तत्र गत्वा अभीष्टानि पुस्तकानि प्राप्य पठन्ति ज्ञानं च अर्जन्ति । अस्माभिः पुस्तकालये तूष्णीम् स्थातव्यम् पुस्तकालयस्य अध्यक्षस्य च आज्ञया एव पुस्तकानि ग्रहीतव्यानि।

प्रश्न 7.
‘गङ्गा नदी’ इत्यस्मिन् विषये मञ्जूषायाः पदानि नीत्वा संस्कृते पञ्चवाक्यानि लिखत
मञ्जूषा-हिमालयात्, पवित्रा, नदी, हरिद्वारात्, सागरे, बंगप्रान्तं, शस्यश्यामलं, कृषिक्षेत्रं, धार्मिकं
उत्तर:
गङ्गा नदी भारतस्य पवित्रा नदी मन्यते। एषा उत्तरे हिमालयात् निर्गत्य पूर्वदिशि बंगप्रान्तं गत्वा सागरे मिलति। इयं भारतस्य कृषिक्षेत्रं सिञ्चति तत् शस्यश्यामलं च करोति । भारतीयाः हरिद्वारात् गङ्गाजलम् आनीय स्व-स्व गृहेषु रक्षन्ति । गङ्गायाः धार्मिकं महत्त्वम् अपि अस्ति।

प्रश्न 8.
‘मम गृहोद्यानम्’ इति विषयमुपरि मञ्जूषातः पदानि चित्वा सरल संस्कृते पञ्च वाक्यानि रचयत
मञ्जूषा-पादपान्, गृहस्य, पश्चिम भागे, पारिवारिक-सदस्याः, परिवर्धन, फलवृक्षाः स्वच्छ, तरवे, जीवन
उत्तर:
मम गृहस्य पश्चिमे भागे अस्माकं लघुद्यानम् वर्तते। वयं सर्वे पारिवारिक-सदस्याः यथाकालम् तस्य रक्षणं परिवर्धनं च कुर्मः। अत्र अनेके पुष्प-पादपाः फलवृक्षाः च सन्ति। अहम् नित्यं तत्र भ्रमामि पादपान् सिञ्चामि तत् स्वच्छम् च करोमि। अस्माभिः सर्वैः अपि पादपाः रोपणीयाः रक्षणीयाः च यतोहि ते एव अस्माकं जीवनं संरक्षन्ति । तरवे नमोऽस्त।