MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided बकस्य प्रतिकारः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-7/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 7 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

उचितम्-अव्ययपदं चित्वा रिक्तस्थानानि पूरयत- (उचित अव्यय पद चुनकर रिक्त स्थान भरिए)
Pick out the correct Indeclinable and fill in the blanks.

class 6 sanskrit chapter 7 MCQ
कदा, सायम, अधुना, प्रातः, सह।
(क) अहम ………….. पत्रं लिखामि।
(ख) त्वम् मित्रेण ……………… खेलसि।
(ग) यूयम् ……………… विद्यालयं गच्छथ?
(घ) वयम ………….. विदयालयं गच्छामः।
(ङ) बालकाः ………………. खेलन्ति।

Answer

Answer:
(क) अधुना
(ख) सह
(ग) कदा
(घ) प्रातः
(ङ) सायम्


लट्लकार क्रियापदस्य समक्षं लङ्लकारस्य क्रियापदं लिखत- (लट्लकार अर्थात् वर्तमान काल के क्रियापद के सामने लङ्लकार अर्थात भूतकाल का क्रियापद लिखिए)
Write down the verb in past tense opposite the verb in present tense.

class 6 sanskrit chapter 7 MCQ questions

यथा – वदति – अवदत्
(क) कथयति – ………………..
(ख) भक्षयति – ………………..
(ग) करोति – ……………………
(घ) पश्यति – ………………..
(ङ) गच्छति – ………………….

Answer

Answer:
(क) अकथयत्
(ख) अभक्षयत्
(ग) अकरोत्
(घ) अपश्यत्
(ङ) अगच्छत्।


अधोदत्तान् प्रश्नान् उत्तरत्। (निम्नलिखित प्रश्नों के उत्तर लिखिए।)
Answer the following questions.

sanskrit class 6 chapter 7 MCQ
(क) शृगालः बकः च कुत्र निवसतः स्मः?
(ख) बकः किमर्थम् शृगालस्य निवासम् अगच्छत्?
(ग) शृगालः कथम् भोजनम् अयच्छत्?
(घ) शृगालः केन प्रसन्नः अभवत्?

Answer

Answer:
(क) शृगालः बकः च एकस्मिन् वने निवसतः स्मः।
(ख) बकः भोजनाय शृगालस्य निवासम् अगच्छत्।
(ग) शृगालः स्थाल्यां बकाय भोजनम् अयच्छत्।
(घ) शृगालः बकस्य निमंत्रणेन प्रसन्नः अभवत्।


कोष्ठकदत्तस्य शब्दस्थ उचितं रूपं प्रयुज्य वाक्यानि पूरयत- (कोष्ठक दत्त शब्द के उचित रूप का प्रयोग करके वाक्य पूरे कीजिए)
Using the correct form of the word in bracket and complete the sentences.

(क) शृगालः बकस्य ……………… आसीत। (मित्र)
(ख) शृगालस्य ………………. बकः प्रसन्नः अभवत्। (निमंत्रण)
(ग) बक ………………… शृगालस्य गृहम् अगच्छत्। (भोजन)
(घ) शृगालः …………….. सह दुर्व्यवहारम् अकरोत्। (बक)
(ङ) बकः अपि …………….. प्रति तादृशं व्यवहारम् अकरोत्। (शृगाल)

Answer

Answer:
(क) मित्रम्
(ख) निमंत्रण
(ग) भोजनाय
(घ) बकेन
(ङ) शृगालम्


अधोदत्तान् वाक्यांशान् संस्कृते परिवर्तयत। (निम्नलिखित वाक्यांशों को संस्कृत में बदलिए।)
Translate the following phrases into Sanskrit.

(क) एक जंगल में – ……………..
(ख) भोजन के समय – ………………..
(ग) मेरे साथ – ………………
(घ) बगुले से बोला – ………………
(ङ) प्रसन्न बगुला – …………….
(च) बगुले को दिया – …………….
(छ) बगुले का निवास – ………………

Answer

Answer:
(क) एकस्मिन् वने
(ख) भोजनकाले
(ग) मया सह
(घ) बकम् प्रति अवदत्
(ङ) प्रसन्नः बकः
(च) बकाय अयच्छत्
(छ) बकस्य निवासः


“मित्र! त्वम् अपि श्वः सायं मया सह भोजनम् करिष्यति’ इति वाक्ये कानि अव्ययपदानि?

(क) (i) …………….. (ii) ……………. (iii) …………….. (iv) …………….

Answer

Answer:
(i) अपि
(ii) श्वः
(iii) सायं
(iv) सह


यथानिर्देशम् रिक्तस्थानपूर्तिं कुरुत।

यथा- त्वम् – करिष्यसि।
(i) अहम् – …………….
(ii) सः – ……………..
(iii) यूयम् – …………….
(iv) वयम् – ………………..
(v) ते – ……………..

Answer

Answer:
(i) करिष्यामि
(ii) करिष्यति
(iii) करिष्यथ
(iv) करिष्यामः
(v) करिष्यन्ति


लङ्लकारे परिवर्तयत- (लङ्लकार में बदलिए)
Change into past tense.

यथा- सः पठति। – सः अपठत्।
(क) सः लिखति। – …………….
(ख) सः खादति। – …………………
(ग) सः हसति। – ……………….
(घ) सः वदति। – ……………….
(ङ) सः धावति। – ………………….

Answer

Answer:
(क) सः अलिखत्।
(ख) सः अखादत्।
(ग) सः अहसत्।
(घ) सः अवदत्।
(ङ) सः अधावत्।


प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यानि पूरयत। (दिए गए विकल्पों से उचित पद चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and complete the sentences.

1. (i) बकः केन वञ्चितः? (निमंत्रणेन, कलशेन,शृगालेन)
(ii) शृगालः कीदृशः आसीत्? (कुटिलः, संकीर्णः, प्रसन्नः)
(iii) शृगालः बकाय स्थाल्यम् किम् अयच्छत्? (निमंत्रणम्, भोजनम्, क्षीरोदनम्)
(iv) बकः किमर्थम् अगच्छत्? (परोपकाराय, खेलनाय, भोजनाय)
(v) निमंत्रणेन बकः कीदृशः अभवत्? (वञ्चितः, प्रसन्नः, दुःखितः)

Answer

Answer:
(i) शृगालेन
(ii) कुटिलः
(iii) क्षीरोदनम्
(iv) भोजनाय
(v) प्रसन्नः


2. (i) …………… सूर्यः अस्तं गच्छति ……………. अंधकारः भवति। (यथा-तथा, यदा-तदा)
(ii) त्वम् अधुना …………… गच्छसि? (कदा, कुत्र)
(iii) सः खादति, त्वम् …………… भोजनं कुरु। (एव, अपि)
(iv) मृगाः मृगैः ……………. चरन्ति। (एव, सह)
(v) ……………… मम संस्कृत-परीक्षा अस्ति। (अद्य, श्व:)

Answer

Answer:
(i) यदा-तदा
(ii) कुत्र
(iii) अपि
(iv) सह
(v) अद्य


3. (i) बकः ……………… शृगालस्य निवासम् अगच्छत्। (भोजनम्, भोजनाय, भोजनस्य)
(ii) शृगालः …………….. अवदत्। (बकाय, बकेन, बकम्)
(ii) ………………. केवलं क्षीरोदनम् अपश्यत्। (बकम्, बकः, बकस्य)
(iv) श्वः त्वं ……………. सह भोजनं कुरु। (माम्, मम, मया)
(v) शृगालः ……………… प्रति दुर्व्यवहारम् अकरोत्। (बकस्य, बकम्, बकः)

Answer

Answer:
(i) भोजनाय
(ii) बकम्
(iii) बकः
(iv) मया
(v) बकम्


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit बकस्य प्रतिकारः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided समुद्रतटः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-6/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 6 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

विभक्ति वचन-अनुसारेण रिक्तस्थानपूर्तिं कुरुत- (विभक्ति तथा वचन के अनुसार रिक्तस्थानपूर्ति कीजिए)
Fill in the blanks according to case and number.

Class 6 Sanskrit Chapter 6 MCQ
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 1

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 2


Class 6 Sanskrit Chapter 6 MCQ Questions
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 3

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 4


Class 6 Sanskrit Chapter 6 Pdf
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 5

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 6


मञ्जूषात उचितं पदं चित्वा वाक्यपूर्ति कुरुत। (मञ्जूषा से उचित पद चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and fill in the blanks.

वैदेशिकव्यापाराय, पर्यटनाय, कन्दुकेन, समुद्रतटाः, विदेशिपर्यटकेभ्यः
(क) अस्माकं देशे बहवः ……………. सन्ति।
(ख) अत्र जनाः ……………. आगच्छन्ति।
(ग) केचन जनाः ……………. क्रीडन्ति।
(घ) गोवा-तटः ……………. समधिकं रोचते।
(ङ) विशाखापत्तनम् ……………….. प्रसिद्धम्।

Answer

Answer:
(क) समुद्रतटाः
(ख) पर्यटनाय
(ग) कन्दुकेन
(घ) विदेशिपर्यटकेभ्यः
(ङ) वैदेशिकव्यापाराय।


अधोदत्तं गद्यांशं पठत प्रश्नान् च उत्तरत। (निम्नलिखित गद्यांश पढ़िए और प्रश्नों के उत्तर दीजिए।)
Read the extract given below and answer the questions that follow.

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्ग क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृह रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि। अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति।

Question 1.
एषः कः?

Answer

Answer: समुद्रतटः


Question 2.
जनाः अत्र किमर्थम् आगच्छन्ति?

Answer

Answer: पर्यटनाय


Question 3.
बालकाः किम् रचयन्ति?

Answer

Answer: बालुकागृहम्


Question 4.
के बालुकागृहं प्रवाहयन्ति?

Answer

Answer: तरङ्गाः


Question 5.
बालकाः बालिकाः च अत्र किं रचयन्ति?

Answer

Answer: बालकाः बालिकाः च अत्र बालुकाभिः बालुकागृहम् रचयन्ति।


Question 6.
अत्र मत्स्यजीविनः किं कुर्वन्ति?

Answer

Answer: अत्र मत्स्यजीविनः स्वजीविकां चालयन्ति।


Question 7.
(i) नौकाभिः …………….
(ii) पर्यटनस्थानानि ………………
(iii) तर ……………
(iv) रचयन्ति ……………..

Answer

Answer:
(i) नौकया
(ii) पर्यटनस्थानम्
(iii) तरङ्गेन
(iv) रचयति


Question 8.
‘अत्र जनाः पर्यटनाय आगच्छन्ति’ इति वाक्ये कर्तृपदम् किम्? (अत्र, जनाः, पर्यटनाय)

Answer

Answer: जनाः।


Question 9.
केचन नौकाभिः जलविहारं कुवन्ति’ इति वाक्ये कर्मपदम् किम्? (केचन, नौकाभिः, जलविहारम्)

Answer

Answer: जलविहारम्।


यथानिर्देशम् रिक्तस्थानानि पूरयत।

(i) एषः समुद्रतटः। ………………. बालिका। ……………… बालुकागृहम्।
(ii) बालकाः कन्दुकेन क्रीडन्ति। अहम् अपि कन्दुकेन ……………….।

Answer

Answer:
(i) एषा, एतत्।
(ii) क्रीडामि।


कोष्ठकदत्ते शब्दे तृतीया-विभक्ति प्रयोज्य वाक्यानि पूरयत। (कोष्ठक दत्त शब्द में तृतीया विभक्ति प्रयोग करके वाक्य पूरे कीजिए।)
Complete the sentences by using the third form of the word in bracket.

(क) छात्राः …………. विद्यालयम् गच्छन्ति। (बसयान)
(ख) जनाः ………………. यात्रां कुर्वन्ति। (रेलयान)
(ग) शिशुः ………………. क्रीडति। (क्रीडनक)
(घ) …………… शरीरं पुष्टम् भवति। (व्यायाम)
(ङ) वयं …………….. नदीपारम् गच्छामः। (नौका)

Answer

Answer:
(क) बसयानेन
(ख) रेलयानेन
(ग) क्रीडनकैः
(घ) व्यायामेन
(ङ) नौकया


रेखांकितं पदं संशोध्यत लिखत- (रेखांकित पद को शुद्ध कीजिए-
Correct the underlined word.

(क) एषः समुद्रतटः पर्यटनम् भवति।
(ख) दीपकः प्रकाशः भवति।
(ग) प्राचार्य छात्रम् पारितोषिकं यच्छति।
(घ) सूर्यम् नमः।
(ङ) बालकान् आम्रफलम् रोचते।

Answer

Answer:
(क) पर्यटनाय
(ख) प्रकाशाय
(ग) छात्राय
(घ) सूर्याय
(ङ) बालकेभ्यः


उचितं विकल्पं चित्वा वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and complete the sentences.

1. (i) बालकः …………….. सह क्रीडति। (बालकेन्, बालकेन, बालकम्)
(ii) गजाः ……………… सह चलन्ति। (गजेभिः, गजाः, गजैः)
(iii) छात्राः ……………. सह पठन्ति। (छात्रेभिः, छात्राभिः, छात्राः)
(iv) अहं …………… अन्नं यच्छामि। (याचकम्, याचकेन, याचकाय)
(v) सा वदति ………….. नमः। (गणेशम्, गणेशाय, गणेशः)

Answer

Answer:
(i) बालकेन
(ii) गजैः
(iii) छात्राभिः
(iv) याचकाय
(v) गणेशाय।


2. (i) त्वं मित्रैः सह …………… (क्रीडथः, क्रीडथ, क्रीडसि)
(ii) वृक्षे खगौ ………….. (कूजति, कूजतः, कूजन्ति)
(iii) बालकाः गजम् ……………. (पश्यति, पश्यतः, पश्यन्ति)
(iv) आवाम् भोजनम् …………….. (खादामि, खादावः, खादाम:)
(v) यूयम् गृहम् …………………. । (गच्छथः, गच्छन्ति, गच्छथ)

Answer

Answer:
(i) क्रीडसि
(ii) कूजतः
(iii) पश्यन्ति
(iv) खादावः
(v) गच्छथ।


उचितं विकल्पं चित्वा एकपदेन प्रश्नान् उत्तरत। (उचित विकल्प चुनकर एक पद में प्रश्न का उत्तर दीजिए।)
Pick out the correct option and answer the question in one word.

(i) जनाः नौकाभिः किं कुर्वन्ति? (पर्यटनम्, बालुकागृहम्, जलविहारम्)
(ii) के बालुकागृहम् प्रवाहयन्ति? (तरङ्गाः, जनाः, बालकाः)
(ii) देशे बहवः के सन्ति? (पर्यटकाः, समुद्रतटाः, मत्स्यजीविनः)
(iv) कोच्चितटः केभ्यः ज्ञायते? (वैदेशिकव्यापाराय, जलविहाराय, नारिकेलफलेभ्य)
(v) कः तटः विदेशिपर्यटकेभ्यः समधिकं रोचते? (मेरीनातटः, गोवातटः, जुहूतटः)

Answer

Answer:
(i) जलविहारम्
(ii) तरङ्गाः
(iii) समुद्रतटाः
(iv) नारिकेलफलेभ्यः
(v) गोवातटः।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit समुद्रतटः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit with Answers Ruchira Bhag 1

Get Chapter Wise MCQ Questions for Class 6 Sanskrit with Answers of Ruchira Bhag 1 PDF Free Download prepared here according to the latest CBSE syllabus and NCERT curriculum https://ncert.nic.in/. Students can practice CBSE Class 6 Sanskrit MCQs Multiple Choice Questions with Answers of रुचिरा भाग 1 to score good marks in the examination.

Class 6 Sanskrit MCQs Multiple Choice Questions with Answers

Practicing these CBSE NCERT Objective MCQ Questions of Class 6 Sanskrit with Answers Pdf of Ruchira Bhag 1 will guide students to do a quick revision for all the concepts present in each chapter and prepare for final exams.

  1. शब्द परिचयः 1 Class 6 MCQ
  2. शब्द परिचयः 2 Class 6 MCQ
  3. शब्द परिचयः 3 Class 6 MCQ
  4. विद्यालयः Class 6 MCQ
  5. वृक्षाः Class 6 MCQ
  6. समुद्रतटः Class 6 MCQ
  7. बकस्य प्रतिकारः Class 6 MCQ
  8. सूक्तिस्तबकः Class 6 MCQ
  9. क्रीडास्पर्धा Class 6 MCQ
  10. कृषिकाः कर्मवीराः Class 6 MCQ
  11. पुष्पोत्सवः Class 6 MCQ
  12. दशमः त्वम असि Class 6 MCQ
  13. विमानयानं रचयाम Class 6 MCQ
  14. अहह आः च Class 6 MCQ
  15. मातुलचन्द्र Class 6 MCQ

We hope the given NCERT MCQ Questions for Class 6 Sanskrit with Answers of Ruchira Bhag 1 PDF Free Download will help you. If you have any queries regarding CBSE Class 6 Sanskrit MCQs Multiple Choice Questions with Answers of रुचिरा भाग 1, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided विद्यालयः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-4/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 4 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्न अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान् उत्तरत (नीचे लिखे अनुच्छेद को पढकर उस पर आधारित प्रश्नों के उत्तर दीजिए)

एषः विद्यालयः।
अत्र छात्राः शिक्षकाः,
शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।
एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य
उद्यानम् अस्ति।
उद्याने पुष्पाणि सन्ति।
वयम् अत्र क्रीडामः पठामः च।

class 6 sanskrit chapter 4 MCQ Question 1.
(i) अनुच्छेदे ‘पठामः’ इति क्रिया पदस्य कर्तृपदं किम्?
(क) अहम्
(ख) वयम्
(ग) छात्राः
(घ) उद्यानम्

Answer

Answer: (ख) वयम्


MCQ questions for class 6 sanskrit chapter 4 Question 2.
अत्र अनुच्छेदे ‘अध्यापकाः’ पदस्य पर्यायवाची पदं किम्?
(क) शिक्षकाः
(ख) शिक्षिकाः
(ग) विद्यालयः
(घ) छात्राः

Answer

Answer: (क) शिक्षकाः


MCQ class 6 sanskrit chapter 4 Question 3.
एतत् अस्माकं विद्यालयस्य किम् अस्ति?

Answer

Answer: उद्यानम्


sanskrit class 6 chapter 4 MCQ Question 4.
उद्याने वयं किं कुर्मः?

Answer

Answer: क्रीडामः


ncert class 6 sanskrit chapter 4 MCQ Question 5.
अत्र के सन्ति?

Answer

Answer: अत्र छात्राः शिक्षकाः शिक्षिकाः च सन्ति।


ncert class 6 sanskrit chapter 4 MCQ questions Question 6.
एषा का अस्ति?

Answer

Answer: एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।


रिक्तस्थानपूर्तिं कुरुत (खाली स्थानों को भरिए)

(i) वयम् सभागारं ………………. । (पठामि/गच्छामः)
(ii) आवाम्। ………………. अपि रचयावः। (पुष्याणि/चित्राणि)
(iii) …………………… किं कुरुथः? (युवाम्/यूयम्)
(iv) तव ………………………. किम्? (काम/नाम)
(v) अस्माकं पुस्तकानि अत्र ……………. । (सन्ति/अस्ति)

Answer

Answer:
(i) गच्छामः
(ii) पुष्याणि
(iii) युवाम्
(iv) नाम
(v) सन्ति।


शुद्ध शब्दरूपाणि लिखत (शुद्ध शब्दों के रूप लिखिए)

(i) इदानीम् आवां ……………… स्वः। (मित्र)
(ii) …………… श्लोकं गायावः। (अस्मद्)
(iii) …………… पुष्पाणि सन्ति। (उद्यान)
(iv) एतत् अस्माकं …………….. उद्यानम् अस्ति। (विद्यालय)
(v) ……………. अत्र क्रीडामः। (अस्मद्)

Answer

Answer:
(i) मित्रे
(ii) आवाम्
(iii) उद्याने
(iv) विद्यालयस्य
(v) वयम्।


निम्न पदानाम् मूल शब्द धातुं वा लिखत (निम्न पदों के मूल शब्द अथवा धातु को लिखिए)

पदानि – मूलशब्दः/धातुः
(i) एषः ……………
(ii) विद्यायलस्य …………….
(iii) सन्ति ……………..
(iv) पुष्पाणि …………….
(v) आवाम् ……………..
(vi) गायावः ……………..

Answer

Answer:
(i) एतत्
(ii) विद्यालय
(iii) अस्
(iv) पुष्प
(v) अस्मद्
(vi) गै।


एकवचने परिवर्तयत (एक वचन में बदलें)

(i) शिक्षकाः ………………
(ii) सन्ति …………….
(iii) पुष्पाणि …………….
(iv) पठामः ………………
(v) कुरुथः ……………..
(vi) रचयावः ……………..

Answer

Answer:
(i) शिक्षकः
(ii) अस्ति
(iii) पुष्पम्
(iv) पठामि
(v) करोषि
(vi) रचयामि।


पाठात् पर्यायपदानि चित्वा लिखत (पाठ से पर्यायपदों को चुनकर लिखिए)

पदानि – पर्यायाः
(i) अध्यापिकाः ……………
(ii) वाटिका ……………..
(iii) अभिधानम् ………………
(iv) अधुना ………………
(v) उत्तमम् ………………

Answer

Answer:
(i) शिक्षिकाः
(ii) उद्यानम्
(iii) नाम
(iv) इदानीम्
(v) शोभनम्।


धातुरूपाणि सम्पूरयत (धातुरूपों की पूर्ति कीजिए)

(i) ……….. कुरुथः …………..
(ii) रचयामि …………….. ……………….
(iii) ………….. …………… सन्ति।
(iv) …………… क्रीडावः ………………..
(v) आस्मि …………… स्मः
(vi) पठसि …………. ……………

Answer

Answer:
(i) करोषि, कुरुथ
(ii) रचयावः, रचयामः
(iii) अस्ति, स्तः
(iv) क्रीडामि, क्रीडामः
(v) स्वः
(vi) पठथः, पठथ।


शब्दरूपाणां पूर्तिं कुरुत (शब्दरूपों की पूर्ति कीजिए)

(i) ……………. युवाम् यूयम्
(ii) अहम् …………….. वयम्
(iii) मम आवयोः ……………..
(iv) पुस्तकम् ………… पुस्तकानि
(v) ………… छात्रौ छात्राः
(vi) एतत् एते ……………

Answer

Answer:
(i) त्वम्
(ii) आवाम्
(iii) अस्माकम्
(iv) पुस्तके
(v) छात्रः
(vi) एतानि।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit विद्यालयः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided विमानयानं रचयाम Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-13/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 13 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्न पङ्क्तीन् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत (निम्न पंक्तियों को पढ़कर उसपर आधारित प्रश्नों के उत्तर लिखिए)

उन्नतवृक्षं तुझं भवनं
क्रान्त्वाकाशं खलु याम।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोकं प्रविशाम ।।

Class 6 Sanskrit Chapter 13 MCQ Question 1.
‘क्रान्त्वाकाशं खलु याम’। अत्र क्रियापदं किम्?
(क) आकाशम्
(ख) खलु
(ग) याम
(घ) आकाशे

Answer

Answer: (ग) याम


Question 2.
‘हिमवन्तं सोपानम्’ अनयोः पदयोः विशेषणं किम् अस्ति?
(क) हिमवन्तम्
(ख) हिमवतः
(ग) सोपानः
(घ) सोपानम्

Answer

Answer: (क) हिमवन्तम्


Question 3.
वयं कीदृशं भवनं क्रान्त्वा आकाशं याम?

Answer

Answer: तुङ्गम्


Question 4.
वयं उन्नतवृक्षं क्रान्त्वा कुत्र याम?

Answer

Answer: आकाशम्


Question 5.
वयं किं कृत्वा चन्दिरलोकं प्रविशाम?

Answer

Answer: वयं हिमवन्तं सोपानं कृत्वा चन्दिरलोकं प्रविशाम।


निम्नश्लोकं पठित्वा रिक्तस्थानानि पूरयत (नीचे लिखे श्लोक को पढ़कर खाली स्थानों को भरिए)

शुक्रश्चन्द्रः सूर्यो गुरुरिति
ग्रहान् हि सर्वान गणयाम।
विविधाः सुन्दरताराश्चित्वा
मौक्तिकहारं रचयाम।।

अन्वयः- (वयं) शुक्र: चन्द्रः (i) ……………. गुरुः इति सर्वान् (ii) …………… हि गणयाम। विविधाः (iii) …………….. चित्वा ……………… रचयाम।

Answer

Answer:
(i) सूर्यः
(ii) ग्रहान्
(iii) सुन्दरताराः
(iv) मौक्तिकहारं।


उचितानि पदानि सम्मेलयत (उचित शब्दों को मिलाइए)

(क) – (ख)
(i) शुक्रचन्द्रः – कृषिकजनानाम्
(ii) नीले गगने – चन्दिरलोकं प्रविशाम
(iii) दुःखित-पीड़ित – मौक्तिकहारं रचयाम
(iv) कृत्वा हिमवन्तं सोपानं – सीते! ललिते!
(v) राघव! माधव! – सूर्यो गुरुरिति
(vi) विविधाः सुन्दरताराश्चित्वा – विपुले विमले

Answer

Answer:
(i) सूर्यो गुरुरिति
(ii) विपुले विमले
(iii) कृषिकजनानाम्
(iv) चन्द्रिरलोकं प्रविशाम,
(v) सीते! ललिते!
(vi) मौक्तिकहारं रचयाम।


निम्न पदानि पठित्वा प्रश्नवाचकानि पदानि लिखत (नीचे लिखे पदों को पढ़कर प्रश्नवाचक पदों को लिखिए)

यथा- सूर्यः – कः
(i) अम्बुदमालाम् – ………………..
(ii) हर्षम् – ………………..
(iii) उन्नतवृक्षम् – …………………
(iv) सर्वान् – ………………….
(v) सुन्दरताराः – ………………..
(vi) चन्दिरलोकम् – ………………..

Answer

Answer:
(i) काम्
(ii) किम्
(iii) कम्
(iv) कान्
(v) काः
(vi) कुत्र।


पर्यायपदानि चित्वा लिखत (पर्यायवाची पदों को चुनकर लिखिए)

पदानि – पर्यायाः
(i) आकाशे – सूर्यः
(ii) स्वच्छे – हर्षम्
(iii) चन्द्रः – गगने
(iv) दिनकरः – चन्दिरः
(v) प्रसन्नताम् – विमले

Answer

Answer:
(i) गगने
(ii) विमले
(iii) चन्दिर
(iv) सूर्यः
(v) हर्षम्।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit विमानयानं रचयाम MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.