Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि

अकारान्तपुंलिङ्गशब्दः

देव
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 1
एवमेवान्येषाम् अकारान्तशब्दानां यथा बालक, हंस, मृग, वृक्ष, सागर, राम, नृप, गज, विद्यालय, पुस्तकालय इत्यादीनां शब्दानां रूमाण्यपि भवन्ति।

अधुना प्रयोगं कुर्मः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 2

‘फल’
प्रथमा- फलम् फले फलानि
द्वितीया- फलम् फले फलानि
अन्यविभक्तिषु पुंल्लिङ्गवत्
एवमेव चक्र, पुस्तक, सोपान, कन्दुक, वस्त्र, स्यूत, नेत्र, पुष्प इत्यादिशब्दानां रूपाण्यणि भवन्ति।

अधुना प्रयोगं कुर्मः
आकारान्त-शब्दः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 3

रमा
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 4
एवमेव गीता, सीता, प्रभा, लतिका, शाखा, नौका, रोटिका, घटिका, माला, आभा इत्यादीनाम् अकारान्तशब्दानां रूपाण्यपि भवन्ति।
प्रयोगः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 5

इकारान्त पुंल्लिङ्गशब्दः
मुनि
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 6
एवमेव- कपि, हरि, गिरि, विधि, अग्नि, ऋषि, नृपति, कवि, भूपति, वाल्मीकि, इत्यादीनां रूपाणि भवन्ति।

इदानी प्रयोगं पश्यामः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 7
अपवादः- अत्र एतदपि ध्यातव्यं यत् सखि, पति-इत्येतयोः इकारान्त-शब्दयोः रूपाणि मुनिशब्दरूपात् पृथक् भवन्ति। परं यदा ‘पति’ शब्दस्य प्रयोगः समासान्ते भवति, तदा मुनिवत् एव रूपाणि भवन्ति यथा-श्रीमति, भूपति, नृपति, नरपति इत्यादि शब्दानां मुनिवदेव प्रयोगः कृतः। परं यदा पति-शब्दः पृथक्पे ण भवति तदा तृतीयातः सप्तमीपर्यन्तं एकवचने रूपाणि एवम् भवन्ति-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 8
ऐतषाम् अन्यशब्दानां चाऽपि रूपाणि परिशिष्टा पठित्वा प्रयोगाभ्यासं कुरुत-

प्रश्न 1.
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

(i) ग्रीष्मौ __________ आतपः उष्णतरः भवति। (भानु-षष्ठी)
(ii) ग्रामे __________ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)
(iii) __________ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
(iv) वसन्तौ __________ मत्तः पिकः मधुरं कूजति (मधु-सप्तमी-एक.)
(v) __________ बहवः गुणाः भवन्ति। (मधु-सप्तमी-एक.)
(vi) मम __________ सर्वे छात्राः योग्याः सन्ति। (मति-सप्तमी)
(vii) जनाः __________ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)
(viii) पुत्रः __________ सह आपणं गच्छति। (पितृ-तृतीया)
(ix) राजा दिलीपः प्रजानां पिता आसीत् तासा __________ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
उत्तराणि:
(i) भानो:
(ii) धेनुभ्यः
(iii) धेनोः
(iv) मधुना
(v) मधुनि (मधौ)
(vi) मतौ (मत्याम्)
(vii) बुद्धेः
(viii) पित्रा
(ix) पितरः

व्यञ्जनान्तशब्दः
(i) __________ अजस्य पुत्रः दशरथ: नाम नृपः आसीत्। (राजन्-षष्ठी)
(ii) __________ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
(iii) ग्राष्मतौ __________ दर्शनेन शान्तिरनुभूयते। (चन्द्रमस्-षष्ठी)
(iv) यथा __________ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)
(v) किं __________ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)
(vi) __________ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)
(vii) __________ श्रद्धापुष्पाणि अर्पयामि अहम्। (विद्वस्-चतुर्थी-बहु.)
(viii) __________ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)
(ix) मनुष्यः आत्मना एव __________ उद्धरेत्। (आत्मन्-द्वितीया-एक.)
(x) __________ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)
उत्तराणि:
(i) राज्ञः
(ii) विद्वांसः
(iii) चन्द्रमसः
(iv) वाचि
(v) भवद्भिः
(vi) आत्मनः
(vii) विद्वद्भ्यः
(viii) गच्छद्भ्याम्
(ix) आत्मानम्
(x) राजानः

सर्वनामशब्दाः
सर्वनामशब्दाः विशेषणरूपेण एव प्रयुज्यन्ते। अतः लिङ्गम् विभक्तिश्च विशेष्यपदानुसारमेव प्रजुज्यते। एतदाधारेणैव अध:प्रदत्तवाक्येषु रिक्तस्थानानि पूरयत-
(i) __________ ज्ञानेन क: लाभः यत् क्रियान्वितं न स्यात्। (तत्)
(ii) __________ नाटकस्य रचयिता कः? (इदम्)
(iii) भाषणप्रतिस्पर्धायाः पुरस्कारः __________ बालिकया प्राप्तः? (किम्)
(iv) __________ समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति? (यत्)
(v) __________ बालकाः अत्र आगत्य प्रसन्नाः भवन्ति। (सर्व)
(vi) __________ बालिकानां नाम अकारेण प्रारभ्यते ताः अत्र आगच्छन्तु। (यत्)
(vii) __________ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)
(viii) __________ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)
(ix) __________ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
(x) __________ कथायाः रचयिता कः? (इदम्)
उत्तराणि:
(i) तेन
(ii) अस्य
(iii) कथा
(iv) भस्मिन्
(v) सर्वे
(vi) यासाम्
(vii) मम
(viii) पुण्याभिः
(ix) तस्याम्
(x) आस्थाः

एकादशतः पञ्चाशत्-पर्यन्तं संख्यापदानि
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 9

प्रश्न 1.
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

(i) अहम् __________ (2) नेत्राभ्याम् पश्यामि।
(ii) __________ (1) पात्रे __________ (9) फलानां रसं वर्तते?
(iii) __________ (10) आननानि यस्य, सः दशननः कथ्यते।
(iv) मईमासे __________ (31) दिवसाः भवन्ति।
(v) विद्यालयस्य वार्षिकोत्सवः __________ (24) तारिकायां भविष्यति।
(vi) __________ (50) अर्धशतकमपि कथ्यते।
(vii) वेधशालायाः निर्माणम् __________ (18) शताब्द्याम् अभवत्।
(viii) __________ (4) वृक्षेभ्यः __________ (47) पत्राणि अपतन्।
(ix) चर्यायाम् __________ (33) विद्वांसः भागं गृहीतवन्तः।
उत्तराणि:
(i) द्वाभ्याम्
(ii) एकस्मिन्, नवानाम्
(iii) दश
(iv) एकत्रिंशत्
(v) चतुविंशतिः
(vi) पञ्चाशत्
(vii) अष्टादश
(viii) चतुर्थ्यः, प्तचत्वारिंशत्
(ix) त्रयस्तिंशत्

प्रश्न 2.
शुद्धं विकल्पं गोलाकारं कुरुत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 10

प्रश्न 3.
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

(i) वृक्षे __________ (2) काकौ स्तः (द्वि / द्वौ / द्वे)
(ii) उद्याने __________ (4) महिलाः भ्रमन्ति। (चत्वारः / चत्वारि / चतस्रः)
(iii) गजः __________ (4) पादैः चलति। (चतुर्भि: / चतुरै: / चतुर्थ्य:)
(iv) __________ (1) शाखायां खगाः कूजन्ति। (एकस्मिन् / एके / एकस्याम्)
(v) बालकाः __________ (3) शाखायां खादन्ति। (त्रीणि / त्रयः / तिस्रः)
(vi) एतेषां __________ (6) वृक्षाणां नामानि वदत। (षट / षण्णाम् / षट्नाम)
(vii) पाण्डवाः __________ आसन्। (पञ्चः, पञ्चाः, पञ्च)
उत्तराणि:
(i) द्वौ
(ii) चतस्रः
(iii) चतुर्भिः
(iv) एकस्याम्
(v) त्रीणि
(vi) षण्णाम्
(vii) पञ्म

प्रश्न 4(अ).
प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत्, पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश, षट्, द्वात्रिंशत्।
उत्तराणि:
नवचत्वारिंशत्, षट्चत्वारिंशत्, सप्तत्रिंशत्, द्वात्रिंशत्, पञ्चविंशतिः, एकविंशतिः, सप्तदश, एकादश, दश, षट्।

प्रश्न 4(आ).
प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश
उत्तराणि:
चत्वारः, सप्त, त्रयोदश, नवदश, चतुर्विंशतिः, अष्टाविंशतिः, षट्त्रिंशत्, द्विचत्वारिंशत्, पञ्चचत्वारिंशत्, पञ्चाशत्

प्रश्न 5.
ध्यानेन चिन्तयित्वा वदत लिखत च-

(i) मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?
उत्तराणि:
‘षटत्रिंशत्’ फलानि

(ii) एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?
उत्तराणि:
‘चत्वारिंशत्’ रुप्यकाणि

(iii) सुधीरस्य समीपे दश रुप्यकाणि आसन्। तस्य माता तस्मै चतुर्विंशतिः रुप्यकणि दत्वा शाकम् आनेतुं प्रैषयत्। सः षड्विंशतिः रुप्यकैः शाकम् आनीतवान्। कति रुप्यकाणि अवशिष्टानि?
उत्तराणि:
‘अष्ट’ रुप्यकाणि

(iv) सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?
उत्तराणि:
तया ‘सप्तत्रिंशत्’ चॉकलेहाः वितरिताः ‘त्रयोदश’ चॉकलेहाः च अवशिष्टाः।

(v) विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।
उत्तराणि:
‘एकविंशतिः’ छात्रेभ्यः

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः

अभ्यासः

प्रश्न 1.
प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः 1
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः 1.1
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः 1.2

प्रश्न 2.
प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः 2
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः 2.1

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः

अभ्यासाः

प्रश्न 1.
उपसर्गान संयुज्य पदरचनां कुरुत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 1
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 2
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 3

प्रश्न 2.
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

(i) गङ्गा हिमालयात् ______________ निस्सरति। (निस् + सृ, लट्)
(ii) कृषकाः क्षेत्रात् ______________। (आ + गम्, लङ)
(iii) वयं नियमान् ______________। (परि + पाल, लट)
(iv) छात्राः गुरौ आगते ______________। (उत् + स्था, लोट)
(v) विडाल: मूषकम् ______________ (अनु + सृ, लट्)
(vi) त्वं कक्षायां पाठं ध्यानेन ______________। (अवगम, विधि.)
(vii) बीजात् वृक्षः ______________ उद्भविष्यति (उद् + भू, लुट)
(viii) सेवकाः स्वामिनम् ______________। (उप + से + लट)
(ix) आद्याहं शीतं न ______________। (अनु + भू, लट्)
उत्तराणि:
(i) निस्सरति
(ii) आगच्छन्
(iii) परिपालयामः
(iv) उत्तिष्ठन्तु
(v) अनुसरति
(vi) अवगच्छेः
(vii) उद्भविष्यति
(viii) उपसेवन्ते
(ix) अनुभवामि

प्रश्न 3.
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

(i) एषः मार्गः अतीव ______________। (दुर्ग + गमः)
(ii) कस्यापि अवगुणस्य ______________ मा कुरुय। (उत् + लेखम्)
(iii) ______________ अपि ______________ न करणीयः (निर + धनस्य, अप + मानः)
(iv) तव एतावत् ______________ यत् मम ______________ करोषि (दुस् + साहसम्, अप + मानम्)
(v) क्षम्यताम्, ______________ अहं तव ______________ करोमि। (निस् + सन्देहम्, सम् + मानम्)
(vi) लोकस्य एव श्रेयस्करम्। (सम् + रक्षणम्)
उत्तराणि:
(i) दुर्गमः
(ii) उल्लेखं
(iii) निर्धनस्य, अपामनः
(iv) दुस्साहसम्, अपमानं
(v) निस्सन्देहम्, सम्मानं
(vi) संरक्षणम्

अभ्यासाः

प्रश्न 1.
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा

(i) ______________ निर्णयः न करणीयः।
(ii) ______________ गृहम् गच्छ।
(iii) अहम् ______________ वाराणसी गमिष्यामि।
(iv) ______________ प्रातः भ्रमणं कुर्यात्।
(v) ______________ मम गृहे उत्सवः आसीत्।
(vi) ______________ अहं संस्कृ तं पठामि।
(vii) त्वम् किं ______________ गच्छसि?
(viii) ______________ अहम् गमिष्यामि ______________ सः अत्र आगमिष्यति।
उत्तराणि:
(i) सहसा
(ii) अचिरम्
(iii) श्वः
(iv) सर्वदा
(v) ह्यः
(vi) इदानीम्
(vii) अपि
(viii) यदा, तदा

प्रश्न 2.
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

(i) यावत् परीक्षाकालः नायाति. तावत् परिश्रमं कुरु।
उत्तराणि:
यावत्, तावत्

(ii) कालः वृथा न यापनीयः।
उत्तराणि:
वृथा

(iii) अहं सम्प्रति गृहं गन्तुम् इच्छामि।
उत्तराणि:
सम्प्रति

(iv) यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।
उत्तराणि:
यत्र-यत्र, तत्र-तत्र

(v) पुरा अशोकः नाम राजा आसीत्।
उत्तराणि:
पुरा

(vi) शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।
उत्तराणि:
शीघ्रम्, अन्यथा

(vii) अद्य प्रभृति अहं धूम्रपान न करष्यिामि।
उत्तराणि:
अद्य, प्रभृति

(viii) ईषत् हसित्वा सः तस्य उपहासं कृतवान्।
उत्तराणि:
ईषत्

(ix) सः मुहुर्मुहुः किम् पश्यति?
उत्तराणि:
मुहुर्मुहुः

(x) अहम् त्वाम् भूयोभूयः नमामि।
उत्तराणि:
भूयोभूयः

प्रश्न 3.
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

(i) अहं श्वं भ्रमणाय ______________ गमिष्यामि। (विना / ध्रुवम्)
(ii) विद्यालयम् ______________ उद्यानमस्ति। (समन्ततः / अन्यत्र)
(iii) ______________ वद। (उच्चैः / नीचैः)
(iv) ______________ सः पुस्तकं पठति। (अधुना / पुरा)
(v) त्वम् ______________ गच्छसि? (कुत्र/ एकत्र)
(vi) कोलाहलं ______________ कुरु (मा / एव)
(vii) अध्यापकं दृष्ट्वा छात्रः ______________ स्थितः। (तूष्णीं / धावति)
(viii) सुरेशः आपणं गच्छति ______________ च मित्रेण सह क्रीडिष्यति (अपि / अपरम्)
उत्तराणि:
(i) ध्रुवम्
(ii) समन्ततः
(iii) उच्चैः
(iv) अधुना
(v) कुत्र
(vi) मा
(vii) तूष्णीं
(viii) अपि

प्रश्न 4.
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

कुतः, सहसा, नूनम्, यदि-तर्हि, प्रायः, अद्य, चिरम्, अथ, सर्वत्र, सदा

(i) भवान् ______________ आगतः?
(ii) ______________ पिपास अस्ति ______________ जलं पिबतु।
(iii) प्रज्ञा ______________ आगच्छति।
(iv) ______________ जनाः साक्षराः सन्ति।
(v) ______________ अद्य वर्षा भविष्यति।
(vi) ______________ सोमवासरः अस्ति।
(vii) पुष्पं ______________ गन्धयति।
(viii) ______________ कथा प्रारभ्यतो।
(ix) ईश्वरः ______________ अस्ति।
(x) माता पुत्री च ______________ नृत्यतः।
उत्तराणि:
(i) कुतः
(ii) यदि, तर्हि
(iii) सहसा
(iv) प्रायः
(v) नूनम
(vi) अद्य
(vii) सदा
(viii) अथ
(ix) सर्वत्र
(x) चिरम्

क्त्वा – प्रत्ययः

अभ्यासाः

प्रश्न 1.
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

(i) रामः रावणं ______________ सीतां प्राप्नोत्। (हन्)
(ii) प्रश्नस्य उत्तरं ______________ छात्रः प्रसीदति। (ज्ञा)
(iii) सीता गीतायै पुस्तकं ______________ गच्छति। (दा)
(iv) सा कथां ______________ श्रावयति। (लिख)
(v) श्रोतारः कथा ______________ प्रसन्नाः भवन्ति। (श्रु)
(vi) बालाः ______________ आगच्छन्ति। (धाव)
(vii) पुष्पं ______________ प्रसीदामः। (घ्रा)
(viii) गायक : गीतं ______________ संतुष्टि प्राप्नोति। (ग)
उत्तराणि:
(i) हत्वा
(ii) ज्ञात्वा
(iii) दत्वा
(iv) लिखित्वा
(v) श्रुत्वा
(vi) धावित्वा
(vii) ध्रात्वा
(viii) गीत्वा

ल्यप् – प्रत्ययः

प्रश्न 2.
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

बालः पितरम् अनुगम्य कार्यं करोति। (अनु + गम् + ल्यप्)
अहं कार्यं समाप्य एव गमिष्यामि। (सम् + आप् + ल्यप्)
अहं कार्यं समाप्य एव गमिष्यामि। (सम + आप् + ल्यप्)
त्वम् वृक्षम् आरुह्य किं करोषि? (आ + रुह + ल्यप्)
महोदये! वृक्षात् फलं प्राप्य तुष्टो भवामि। एतेषु वाक्येष्वपि एकं कार्यं कृत्वा एवापरं कार्यं क्रियते परं यदा वयं ध्यानेन एतानि वाक्यानि पठामः तदा स्पष्टं भवति यदत्र क्त्वा स्थाने ल्यप् प्रत्ययस्य प्रयोगः अस्ति, यतः अत्र धातूनां प्रयोगः उपसर्गेण सह कृतः। अतः अत्र क्त्वा स्थाने ल्यप् प्रत्ययः अस्ति। अधुना प्रकृति-प्रत्यय-विभागेन विस्तरेण अवगच्छामः-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 4
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 5

प्रश्न 3.
समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत-

छात्रः कक्षायाम् ______________ (उत्थाय / उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम ______________ (प्रदात्वा / प्रदीय) तं संतोषयति। छात्रः उत्तरं ______________ (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः ______________ (भूत्वा / भवित्वा) पाठम् च सम्यक् ______________ (अवगत्वा / अवगत्य) मृहं गच्छति।
उत्तराणि:
उत्थाय, प्रदाय, ज्ञात्वा, भूत्वा, अवगत्य।

प्रश्न 4.
अधुना एतानि वाक्यानि पठन्तु-

अहं जलं पातुम् इच्छामि। (पा + तुमुन्)
मयूरः नर्तितुम् स्वपक्षान् उद्घाटयति। (नृत् + तुमुन्)
विद्यालयं गन्तुम् छात्राः सज्जाः सन्ति। (गम् + तुमुन्)
पिता पुत्राय पुस्तकानि क्रेतुम् आपणं गच्छति। (क्रीण + तुमुन्)
अत्र द्रष्टुम्, पातुम्, नर्तितुम्, गन्तुम, क्रेतुम्, इति शब्देषु ‘तुमुन्’ प्रत्ययस्य प्रयोगः अस्ति। प्रायशः चतुर्थीविभक्तयर्थ ‘तुमुन्’ प्रत्ययस्य प्रयोगः भवति।
उपरि प्रयुक्तानां तुमुन्-प्रत्ययान्तपदानां प्रकृति-प्रत्यय-विभागं कृत्वा लिखत-
(i) द्रष्टुम् – ______ + _______
(ii) पातुम् – ______ + _______
(iii) नर्तितुम् – ______ + _______
(iv) गन्तुम् – ______ + _______
(v) क्रेतुम् – ______ + _______
उत्तराणि:
(i) द्रष्टुम् – दृश् + तुमुन्
(ii) पातुम् – पा + तुमुन्
(iii) नर्तितुम् – नृत् + तुमुन्
(iv) गन्तुम् – गम् + तुमुन्
(v) क्रेतुम् – क्रीण+ तुमुन्

प्रश्न 5.
अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत-

एकः चौरः एकस्मिन् गृहे चौर्यं कृत्वा ______________ (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं ______________ (ग्रह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ______________ (पा) तिष्ठति। छात्राः अपि ______________ (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं ______________ (रक्ष) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ______________ (बध्) समर्थः अभवत्।
उत्तराणि:
धावितुम्, ग्रहीतुम्, यातुम्, पठितुम्, रक्षितुम्, बद्धम्

शतृ – प्रत्ययः

अभ्यासाः

प्रश्न 1.
अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-

गच्छन् बालकः अपतत्। (गम् + शतृ)
रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)
एतेषु वाक्येषु गायन्ती, गच्छन्, रुदन्तम्, कथयता, हसतः इत्येताः क्रियाः अपूर्णाः सन्ति परं नृत्यति, अपतत्, पृच्छ, श्राविता, अस्ति इत्यादिभिः क्रियाभिः वाक्यानि पूर्णतां प्राप्नुवन्ति। वाक्ये शतृप्रत्यययुक्तः धातुः शब्दरुपेण परावर्तते, शब्दप्रयोगश्च विशेष्यरूपेण भवति। अतः अस्य लिङ्ग-विभक्ति वचनञ्च विशेषणानुसारं निर्धायन्ते।
संयोजनेन शतृ प्रत्ययस्य ‘अत्’ इति धातुषु प्रयुज्यते। पुल्लिङ्गे रूपाणि ‘गच्छत्’ शब्दानुसारं, स्त्रीलिङ्गे पुनः ‘ती’ इति संयुज्य (गच्छन्ती) ‘नदी’ शब्दानुसारं, नपुंसकलिङ्गे च ‘जगत्’ इति शब्दानुसारं भवन्ति।

प्रश्न 2.
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

हसन्तम्, पृच्छद्भिः, गन्छन्त्या, पश्चन्तः, यच्छते।

(i) पिता ______________ (हस् + शतृ) पुत्रं पठनाय कथयति।
(ii) पुस्तकं ______________ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।
(iii) नाटकं ______________ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।
(iv) मार्गं ______________ (प्रच्छ् + शतृ) पथिकैः छायायां विश्राम्यते।
उत्तराणि:
(i) हसन्तम्
(ii) यच्छते
(ii) पश्चन्तः
(iv) पृच्छद्भिः
(v) गन्छन्त्या

प्रश्न 3.
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

(i) रूप्यकाणि ______________ श्रमिकः प्रसन्नः भवति। (गणयन् / गणयतागणयन्तम्)
(ii) जलं ______________ छात्रेण कक्षायां स्थीयते (पिबन् / पिबता / पिबन्तम्)
(iii) पुत्रीं ______________ (पाल + शतृ) माता गीतं गायति (पालयन्ती / पालयत्य / पालयन्तीम्)
(iv) भोजनं ______________ (पच् + शतृ) सूदाय शाकानि प्रयच्छ। (पचन्तम् / पचति / पचते)
(v) सः उपरि ______________ (दृश् + शतृ) पतति। (दृश्यन् / पश्यन् / पश्चन्ती)
उत्तराणि:
(i) गणयन्
(ii) पिबता
(iii) पालयन्ती
(iv) पचते
(v) पश्यन्

शानच् प्रत्ययः

अभ्यासाः

प्रश्न 1.
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

(i) नाटकम् ______________ जनाः प्रसीदन्ति। (ईक्षमाणः / ईक्षमाणौ / ईक्षमाणाः)
(ii) सज्जनानां मैत्री क्रमेण ______________ भवति। (वर्धमाना / वर्धमाने / वर्धमानाः)
(iii) शीतेन ______________ वानरं खगाः गृहनिर्माणाय अकथयन् (कम्पमानः / कम्पमानम् / कम्पमानेन)
(iv) दीपावल्या प्रकाशेन ______________ वीथिषु अमावस्यायाः अन्धकारः सर्वथा नश्यति। (शोभमानायाम् / शोभमानयो / शोभमानसु)
(v) वृद्धः ______________ बालिकायै आशीर्वचनानि कथयति। (सेवमानाया: / सेवामानाम् / सेवमानायै)
उत्तराणि:
(i) ईक्षमाणाः
(ii) वर्धमाना
(iii) कम्पमानम्
(iv) शोभमानसु
(v) सेवमानायै

प्रश्न 2.
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
उपदेशकः उपदिशति। सः ज्ञानवान् करोति।
उषा गायति। सा उद्याने भ्रमति।
सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।
बालिका दुग्धं पिबति। सा प्रसन्ना भवति।
मोहन: दु:खं सहते। सः ईश्वरं प्रार्थयति।
उत्तराणि:
उपदिशन् उपदेशक: ज्ञानवार्ता करोति।
गीयमाना उषा उद्याने भ्रमति।
प्रहरन् सैनिकः युद्धक्षेत्रे शत्रु मारयति।
पिबन्ती बालिका दुग्धं प्रसन्ना भवति।
सहमानः मोहनः दुःखं ईश्वरं प्रार्थयति।

क्तिन् प्रत्ययः

अभ्यासाः

प्रश्न 1.
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 6
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 7

तद्धितप्रत्ययः

अभ्यासाः

प्रश्न 1.
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
(i) मधुवान्/मधुमान् मधुः खादति। ______________
(ii) बलवन्तं/बलमन्तं जनं पश्य। ______________
(iii) विद्यामान्/विद्यावान् जगति शोभते ______________
(iv) रूपवता/रूपमता स्वरूपस्य गर्वः न करणीयः। ______________
(v) कीर्तिमता/कीर्तिवता कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। ______________
उत्तराणि:
(i) मधुमान्
(ii) बलवन्तं
(iii) विद्यावान्
(iv) रूपवता
(v) कीर्तिमता

णिनि (इनि)
विशेषण-विशेष्य पदानि योजयत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 11
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 9

तरप् – लमप्

अभ्यासाः

प्रश्न 1.
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

(i) अविनाशः स्वकार्ये ______________। (पटुः / पटुतर: / पटुतमः)
(ii) सर्वेषु छोत्रेषु प्रमोद: ______________। (कुशल: / कुशलतर: / कुशलतमः)
(iii) फलेषु आम्रफलम् ______________। (मधुरम् / मधुतम् / मधुरतमम्)
(iv) अश्वगर्दभयो: मध्ये अश्वः ______________। (तीव्र: / तीव्रतरः / तीव्रतमः)
(v) गीतासुशीलायाः मध्ये गीता ______________। (कुशला / कुशलतरा / कुशलतमा)
(vi) वृक्षेषु देवदारुवृक्षः ______________। (उच्च: / उच्चतर: / उच्चतमः)
उत्तराणि:
(i) पटुः
(ii) कुशलतमः
(iii) मधुरतमम्
(iv) तीव्रतरः
(v) कुशलतरा
(vi) उच्चतमः

मयट् प्रत्ययः

अभ्यासाः

प्रश्न 1.
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 10
उत्तराणि:
(i) सौन्दर्यमयी कलिका उद्याने शोभते। – सौन्दर्य + मयट
(ii) स्वर्णमयम् आभूषणं बहुमूल्यं भवति। – स्वर्ण + मयट
(iii) तुला लौहमयी भवति। – लौह + मयट
(iv) शान्तिमयं जीवनमेव श्रेयस्करम् – शान्ति + मयट
(v) आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् – आनन्द + मयट, सुख + मयट्

स्त्री-प्रत्ययाः

अभ्यासाः

प्रश्न 1.
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
यथा- एकः बालः जलं पातुम् इच्छति। एका बालिका जलं पातुम् इच्छति।
(i) सः सेविकाम् आकारयति। ______________
(ii) अस्य नाटकस्य नायकः कः अस्ति? ______________
(iii) आचार्यः स्नेहेन पाठयति। ______________
(iv) चतुरा बालिका सम्माननीया। ______________
(v) श्रीमान् कुत्र गच्छति? ______________
(vi) सभायाम् अनेक विद्वांसः आगच्छन्। ______________
(vii) बुद्धिमान् बालः पुरस्कारं लभते। ______________
(viii) गतवली महिला किम् उक्तवती? ______________
उत्तराणि:
(i) सः सेविकाम् आकारयति। सा सेवकम् आकारयति।
(ii) अस्य नाटकस्य नायकः कः अस्ति? अस्य नाटकस्य नायिका का अस्ति?
(iii) आचार्यः स्नेहेन पाठयति। आचार्या स्नेहेन पाठयति।
(iv) चतुरा बालिका सम्माननीया। चतुरः बालकः सम्माननीयः।
(v) श्रीमान् कुत्र गच्छति? श्रीमती कुत्र गच्छति?
(vi) सभायाम् अनेक विद्वांसः आगच्छन्। सभायाम् अनेकाः विदुष्यः आगच्छन्।
(vii) बुद्धिमान् बालः पुरस्कारं लभते। बुद्धिमती बाला पुरस्कारं लभते।
(viii) गतवली महिला किम् उक्तवती? गतवान् पुरुषः किम् उक्तवान्?

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

अभ्यासः

प्रश्न 1.
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

(क) अ, आ + अ, आ = आ

  1. सूर्य + आपते = ………….. (…………..)
  2. लोभ + आविष्टा = ………….. (…………..)
  3. आगतास्ति = …………….. + ……………….. (…………..)
  4. एव + अस्य = ………….. (…………..)
  5. पूर्वार्द्धः = …………….. + ……………….. (…………..)

उत्तर:

  1. सूर्य + आपते = सूर्यापते (अ+आ = आ)
  2. लोभ + आविष्टा = लोभाविष्टा (अ+आ = आ)
  3. आगतास्ति = आगता + अस्ति (आ+अ = आ)
  4. एव + अस्य = एवास्य (अ+अ = आ)
  5. पूर्वार्द्धः = पूर्व + अर्द्ध (अ+अ = आ)

(ख) इ, ई + इ, ई = ई

  1. अति + इव = …………… (…………..)
  2. नदी + इयम् = …………… (…………..)
  3. कपि + ईदृशः = …………… (…………..)
  4. लष्वीति = ……………. + ……………….. (…………..)
  5. कपीन्द्रः’ = ……………. + ……………….. (…………..)

उत्तर:

  1. अति + इव = अतीव (इ+इ=ई)
  2. नदी + इयम् = नदीयम् (ई+इ=ई)
  3. कपि + ईदृशः = कपीदृशः (इ+ई=ई)
  4. लष्वीति = लध्वी + इति (ई+इ=ई)
  5. कपीन्द्रः’ = कपि + इन्द्रः (इ+इ=ई)

(ग) उ, ऊ + उ, ऊ = ऊ

  1. गुरु + उचितम् = …………… (…………..)
  2. भानु + उदयः = …………… (…………..)
  3. ‘लघुर्मिः = …………….. + ……………….. (…………..)
  4. भू + उर्ध्वम् = …………… (…………..)
  5. साधूपदेशः = …………….. + ……………….. (…………..)

उत्तर:

  1. गुरु + उचितम् = गुरूचितम् (उ+उ = ऊ)
  2. भानु + उदयः = भानूदयः (उ+उ = ऊ)
  3. ‘लघुर्मिः = लघु + ऊर्मिः (उ ऊ = ऊ)
  4. भू + उर्ध्वम् = भूर्ध्वम् (ऊ+उ = ऊ)
  5. साधूपदेशः = साधु + उपदेशः (उ+उ = ऊ)

(घ) ऋ, ॠ + ऋ ,ॠ = ॠ

  1. पितृ + ऋणम् = …………… (…………..)
  2. मातृ + ऋद्धिः = …………… (…………..)
  3. भ्रातृणम् = …………….. + ……………….. (…………..)

उत्तर:

  1. पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ॠ)
  2. मातृ + ऋद्धिः = मातृद्धिः (ॠ + ॠ = ॠ)
  3. भ्रातृणम् = भ्रातृ + ऋणम् (ॠ + ॠ= = ॠ)

‘अक: सवर्णे दीर्घः’ इति सूत्रेण समान=स्वरवर्णयोः दीर्घादेशः भवति।
एषः ‘दीर्घसन्धिः ‘ इति कथ्यते।

प्रश्न 2.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) अ आ + इ, ई = ए

  1. अनेन + इति = ……………. (…………..)
  2. यथा + इच्छया = ……………. (…………..)
  3. मातेव = …………….. + ……………….. (…………..)
  4. लतेयम् = …………….. + ……………….. (…………..)

उत्तर:

  1. अनेन + इति = अनेनेति (अ+इ = ए)
  2. यथा + इच्छया = यथेच्छया (आ+इ = ए)
  3. मातेव = माता + इव (आ+इ = ए)
  4. लतेयम् = लता + इयम् (आ+इ = ए)

(ख) अ, आ + उ, ऊ = ओ

  1. वृक्षस्य + उपरि = ……………. (…………..)
  2. सूर्योदयात् = …………….. + ……………….. (…………..)
  3. घृत + उत्पत्तिः = ……………. (…………..)
  4. मानवोचितम् = …………….. + ……………….. (…………..)
  5. गृह + उद्यानम् = ……………. (…………..)

उत्तर:

  1. वृक्षस्य + उपरि = वृक्षस्योपरि (अ+उ = ओ)
  2. सूर्योदयात् = सूर्य + उदयात् (अ+उ = ओ)
  3. घृत + उत्पत्तिः = घृतोत्पतिः (अ+उ = ओ)
  4. मानवोचितम् = मानव + उचितम् (अ+उ = ओ)
  5. गृह + उद्यानम् = गृहोद्यानम् (अ+उ = ओ)

(ग) अ, आ + ऋ, ऋ = अर्

  1. महा + ऋषिः = ……………. (…………..)
  2. देवर्षिः = …………….. + ……………….. (…………..)
  3. वसन्त + ऋतुः = ……………. (…………..)
  4. वर्षतुः = …………….. + ……………….. (…………..)

उत्तर:

  1. महा + ऋषिः = महर्षिः (आ+ऋ=अर्)
  2. देवर्षिः = देव + ऋषिः (अ+ऋ=अर्)
  3. वसन्त + ऋतुः = वसन्तर्तुः (अ=ऋ=अर्)
  4. वर्षतुः = वर्षा + ऋतुः (आ+ऋ=अर्)

आद् गुणः इति सूत्रेण अ=आ=वर्णयोः इ.ई उ,ऊ/ऋ, ऋ वर्णाभ्यां सह मेलनेन क्रमश:=ऐ, ओ, अर् इति भवन्ति। एषः गुणसन्धिः इति कथ्यते।

प्रश्न 3.
यथापेक्षितं सन्धि विच्छेद वा कुरुत –

(क) अ, आ + ए, ऐ = ऐ

  1. गत्वा + एव = …………….. (…………..)
  2. एव + एनम् = …………….. (…………..)
  3. क्षणेनैव = …………….. + ……………….. (…………..)
  4. न + एतादृशः = …………….. (…………..)
  5. महैरावतः = …………….. + ……………….. (…………..)

उत्तर:

  1. गत्वा + एव = गत्वैव (आ+ए=ऐ)
  2. एव + एनम् = एवैनम् (अ+ए=ऐ)
  3. क्षणेनैव = क्षणेन + एव (अ+ए=ऐ)
  4. न + एतादृशः = नैतादृशः (अ+ए=ऐ)
  5. महैरावतः = महा + ऐरावतः (आ=ऐ=ऐ)

(ख) अ, आ + ओ, औ = औ

  1. जल + ओघः = ……………… (…………..)
  2. तव + औदार्यम् = ……………… (…………..)
  3. वनौषधिः = ……………… + ……………. (…………..)
  4. महा + ओत्सुक्येन = ……………… (…………..)
  5. जनौघः = ……………… + ………………. (…………..)

उत्तर:

  1. जल + ओघः = जलौघः (अ+ओ = औ)
  2. तव + औदार्यम् = तवौदार्यम् (अ+औ=औ)
  3. वनौषधिः = वन + ओषधिः (अ+ओ औ)
  4. महा + ओत्सुक्येन = महौत्सुक्येन (आ+ओ=औ)
  5. जनौघः = जन + ओधः (अ ओ=औ)

‘वृद्धिरेचि’ इति सूत्रानुसारेण अ, आ वर्णयोः क्रमशः ए.ऐ/ओ, औ वर्णाभ्याम् सह मेलने जाते क्रमश: ‘ऐ’ ‘औ’ इति भवति। एषः ‘वृद्धिसन्धिः’ इति कथ्यते।

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः 1

  1. अधिकारः = (अधि + …………. )
  2. आचारः = (आ + …………. )
  3. अधिगमः = (अधि + …………. )
  4. आचार: = (आ + …………. )
  5. अधिकरणः = (………. + करण: )
  6. आहारः = (आ + …………. )
  7. अधिरोहति = (………… +.रोहति )
  8. आगमनम्: = (आ + …………. )

उत्तर:

  1. अधिकारः = (अधि + कारः)
  2. आचारः = (आ + चारः)
  3. अधिगमः = (अधि + गमः)
  4. आचार: = (आ + धारः)
  5. अधिकरणः = (अधि + करण:)
  6. आहारः = (आ + हारः)
  7. अधिरोहति = (अधि + रोहति)
  8. आगमनम्: = (आ + गमनम्)

प्रश्न 4.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

  1. प्रति + अवदत् = …………… (…………..)
  2. यदि + अहम् = …………… (…………..)
  3. तानि + एव = …………… (…………..)
  4. पर्यावरणम् = ……………. + …………….. (…………..)
  5. इत्यवदत् = ……………. + …………….. (…………..)

उत्तर:

  1. प्रति + अवदत् = प्रत्यवदत् (इ+अ=य)
  2. यदि + अहम् = यद्यहम् (इ+अ=य)
  3. तानि + एव = तान्येव (इ+ए=ये)
  4. पर्यावरणम् = परि + आवरणम् (इ+आ=या)
  5. इत्यवदत् = इति + अवदत् (इ+अ=य)

(ख) उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

  1. खलु + अयम् = ……………. (…………..)
  2. द्वौ + अपि = …………….. (…………..)
  3. गुणेष्वेव = ……………. + …………….. (…………..)
  4. विरमन्तु + एते = ……………. (…………..)
  5. स्वागतम् = ……………. + …………….. (…………..)

उत्तर:

  1. खलु + अयम् = खल्वयम् (उ+अ=व)
  2. द्वौ + अपि = द्वावपि (औ+अ=आव)
  3. गुणेष्वेव = गुणेषु + एव (उ+ए=वे)
  4. विरमन्तु + एते = विरमन्त्वेते (उ+ए=वे)
  5. स्वागतम् = सु + आगतम् (उ+आ: = सुवा)

(ग) ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

  1. पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
  2. मात्राज्ञा = ……………. + …………….. (…………..)
  3. भ्रातृ + इच्छा = …………….. (…………..)
  4. कर्तृ + उपदेशः = …………….. (…………..)
  5. पित्रनुमतिः = …………….. + …………….. (…………..)

उत्तर:

  1. पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
  2. मात्राज्ञा = मात् + आदेशः (ऋ+आ=रा)
  3. भ्रातृ + इच्छा = भ्रातृच्छा (ऋा+इ=रि)
  4. कर्तृ + उपदेशः = कर्चुपदेशः (ऋ:+उ=रु)
  5. पित्रनुमतिः = पित् + अनुमतिः (ऋ+अ=र)

‘इको यणचि’ सूत्रानुसारम् इ. ई, ऊ/ऋ. ऋ स्वराणाम् असमानस्वरेण सह मेलनेन इ. ई, ऊ/ऋ/ गवर्णानां स्थाने क्रमशः य.व.र इति भवन्ति, परवर्ती स्वरः च एतैः सह मात्रारूपेण प्रयुज्यते।

प्रश्न 5.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

  1. त्वम् + यासि = ……………………(………………)
  2. अहम् + इच्छामि = ……………………(………………)
  3. किम् + कथयति = ……………………(………………)
  4. अयम् + राजा = ……………………(………………)
  5. माम् + मुञ्च = ……………………(………………)
  6. कथमागतः = ……………………(………………)
  7. अवम् + ……………………(………………)
  8. हर्तुम् + इच्छति = ……………………(………………)
  9. सन्ध्याम् + यावत् = ……………………(………………)

उत्तर:

  1. त्वम् + यासि = त्वं यासि (सन्धिः)
  2. अहम् + इच्छामि = अहमिच्छामि (संयोगः)
  3. किम् + कथयति = किं कथयति (सन्धिः)
  4. अयम् + राजा = अयं राजा (सन्धिः)
  5. माम् + मुञ्च = मां मुञ्च (सन्धिः)
  6. कथमागतः = कथम् + आगतः (संयोगः)
  7. अवम् + राजा = अयं राजा (सन्धिः)
  8. हर्तुम् + इच्छति = हर्तुमिच्छति (संयोगः)
  9. सन्ध्याम् + यावत् = सन्ध्यां यावत् (सन्धिः)

‘मोऽनुस्वारः’ इति सूत्रानुसार ‘म्’ इति वर्णस्य पश्चात् यदि कोऽपि व्यन्जनवर्णः भवति तर्हि | ‘म’ वर्णस्य स्थाने अनुस्वारः भवति।

अभ्यासः

प्रश्न 1.
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

  1. हिताहितम् = …………… + …………………..
  2. पक्षोमोत्तरम = …………… + …………………..
  3. वृथा + अटनम् = ………………….
  4. इति + उभी = ………………….
  5. नमाम्येनम् = …………… + …………………..
  6. वृकोदरेण = …………… + …………………..
  7. राजमार्गेण + एव = ………………….
  8. इहागतः = …………… + …………………..
  9. पूर्व + इतरम् = ………………….
  10. वदतीति = …………… + …………………..
  11. तव + औषधम् = ………………….
  12. राजर्षिः = …………… + …………………..
  13. अत्रान्तरम् = …………… + …………………..
  14. अहम् + इति = ………………….
  15. खलु+ एषः = ………………….
  16. साधूक्तम् = …………… + …………………..
  17. मातृ + ऋणम् = ………………….

उत्तर:

  1. हिताहितम् = हित + अहितम्
  2. पक्षोमोत्तरम = पश्चिम + उत्तरम्
  3. वृथा + अटनम् = वृथारनम्
  4. इति + उभी = इत्युभो
  5. नमाम्येनम् = नमामि + एनम्
  6. वृकोदरेण = वृक + उदरेण
  7. राजमार्गेण + एव = राजमार्गेणैव
  8. इहागतः = इह + आगतः
  9. पूर्व + इतरम् =पूर्वतरम्
  10. वदतीति = वदति. + इति
  11. तव + औषधम् = तवौषधम्
  12. राजर्षिः = राजा + ऋषिः
  13. अत्रान्तरम् = अत्र + अन्तरम्
  14. अहम् + इति = अहमिति
  15. खलु+ एषः = खल्वेषः
  16. साधूक्तम् = साधु + उक्तम्
  17. मातृ + ऋणम् = मातृणम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः

अभ्यासः

प्रश्न 1.
उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

  1. ……….. पठन्ति। (छात्रौ, छात्रा:)
  2. ……….. पाठयति। (अध्यापकाः, अध्यापक:)
  3. ………… पृच्छन्ति। (शिष्याः, शिष्यौः)
  4. …………… वदतः। (बालौ, बालः)
  5. ………………… विकसन्ति। (पुष्पे, पुष्पाणि)
  6. …………….. पतति। (फलम्, फले)

उत्तर:

  1. छात्राः,
  2. अध्यापकः
  3. शिष्याः
  4. बालौ
  5. पुष्पाणि
  6. फलम्

प्रश्न 2.
अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –

वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 53

प्रश्न 3.
उदाहरणानुसारं सार्थक पदं लिखत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 1
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 26

प्रश्न 4.
उदाहरणानुसारं शब्दरचनां कुरुत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 2
यथा-वानराः
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 27
(i) धीवराः
(ii) शिल्पकाराः
(iii) गीतकाराः
(iv) द्यूतकाराः
(v) चर्मकाराः
(vi) कर्मकारा:

कर्मकारकम्

अभ्यासः

प्रश्न 1.
मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

(पुत्रः आगच्छति।)
अमितः – मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा – आम् पुत्र! भोजनम् कुरु।
अमितः – किं पक्वम्? अम्बा – तोरिका।
अमितः अहो बहिर्गन्तव्यम्।
विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा – (हसन्ती) ‘तोरिका’ इति कथने बुभुक्षा समाप्ता किम्?
अमितः – (हसन्) एवं नास्ति मातः!
अम्बा – तहिं रोटिका कुत्र खादिष्यसि?
अमितः – न जानामि।
अम्बा – तहिं आगच्छा। उष्णं शाकं रोटिकां च खाद।
अमितः – अस्तु, शीघ्रं खादित्वा। गच्छामि।

मञ्जूषा

रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम्

प्रश्न 2.
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

अङ्कर – अमित! मम गृहम् परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः – अतिशोभनम्। मम गृहम् उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः – एतत् तु स्वास्थाय न उचितम्।
अमितः – जानीमः वयम्।
अङ्कुरः – स्वास्थ्यम् विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः – धिक् एतादृशाः जनान् ये इतस्ततः अवकर क्षिपन्ति। (जन)

प्रश्न 3.
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

  1. महिला: …………………. गच्छन्ति। (उद्यान)
  2. तत्र ताः ……………. कुर्वन्ति। (व्यायाम)
  3. परस्परं ………. च कुर्वन्ति। (वार्तालाप)
  4. …………………… च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)
  5. ताः पुष्पाणां …………… दृष्ट्वा प्रसीदन्ति (शोभा)

उत्तर:

  1. उद्यानं
  2. व्यायामम्
  3. वार्तालाप
  4. वृक्षान् पुष्पाणि च
  5. शोभा

प्रश्न 4.
उदाहरणानुसारं लिखित –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 28

प्रश्न 5.
कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।
उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।
उत्तर:
1. देवदत्तः संस्कृतं पठति।
2. श्यामा वस्त्राणि क्षालयति।
3. शिक्षक : छात्रान् पाठयति।
4. फलानि वृक्षात् पतन्ति।
5. ब्राह्मणाः यज्ञं कुर्वन्ति

करणकारकम् (तृतीया-विभक्तिः )

अभ्यासः

प्रश्न 1.
उचितपदेन रिक्तस्थानानि पूरयत –

  1. गृहे आनन्दमयं वातावरण ………….. भवति। (बालैः, बालान्)
  2. विद्यालस्य विद्यालयत्वं …………. भवति। (छात्रान्, छात्रैः)
  3. रङ्गशालायः शोभा ……….. भवति। (उत्सवान्, उत्सवैः)
  4. सभागारे जनाः ………… सह चर्चा कुर्वन्ति। (विद्वषां, विद्वद्भिः)

उत्तर:

  1. बालैः
  2. छात्रैः
  3. उत्सवैः
  4. विद्वद्भिः

प्रश्न 2.
अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

यथा- सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठतम्।।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 29
उत्तर:
मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद् गूढ कार्ये चाऽपि नियोजयेत्।।

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 30
पुत्राश्च विविधैः शीलैंर्नियोज्याः सततं बुधैः।
नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः।

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 31
दरिद्रता धौरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।

कदन्नता चोष्णतया विराजते,
कुरूपता शीलतया विराजते।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 32

उदाहरणानुसारं लिखत –
उत्तर:

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 54

प्रश्न 3.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

  1. पुत्रः ……….. सह गच्छति। (जनकस्य, जनकेन)
  2. सः जनः ………….. अन्धः तथापि पराश्रितः न अस्ति। (नेत्रयोः, नेत्राभ्याम्)
  3. …………. होनः पशुभिः समानः। (विद्यायाः, विद्यया)
  4. ……………. किं प्रयोजनम्। (धनेन, धनात्)
  5. सः ………… बधिरः अस्ति (कर्णाभ्याम्, कर्णन)

उत्तर:

  1. जनकेन
  2. नेत्राभ्याम
  3. विद्यया
  4. धनेन
  5. कर्णाभ्याम्

प्रश्न 4.
तृतीया-बहुवचनशब्दानां रचनां कुरुत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 7
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 34
जनैः
जलैः
जपैः
गुहाभिः
गुरुभिः
गुटिकाभिः
मातृभिः
पितृभिः
भ्रातृभिः

प्रश्न 5.
करणकारक तृतीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पज्य वाक्यानि लिखत।
उदाहरणाम् –
1. गौतमी कलमेन पठति।
2. काशिका यानेन गच्छति।
उत्तर:
1. जनाः वायुयानेन गच्छन्ति।
2. छात्रः वाहनने गच्छति।
3. कन्या अन्नेन भोजन पचति।
4. सः हस्तने याचति।
5. बालः मुखेन खादति।

सम्प्रदानकारकम् (चतुर्थी-विभक्तिः)

अभ्यासः

प्रश्न 1.
कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

  1. अद्य अधिकांशजनाः शिनवासरे ………….. बहिः गच्छन्ति। (मनोरंजन)
  2. ते रात्रौ बहिः ………… गच्छन्ति। (भोजन)
  3. …………… ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)
  4. ………… सर्व प्रशंसनीयाः। (सत्कार्य)
  5. स्व ………..” किं किं कुरुते मानवः (प्रसन्नता)

उत्तर:

  1. मनोरंजनाय
  2. भोजनाय
  3. आहाराय
  4. सत्यकार्याय
  5. प्रसन्नतायै

प्रश्न 2.
अधोलिखितशब्दान् उदाहरणानुसारं लिखत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 8
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 9
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 35
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 36

प्रश्न 3.
चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

(i) विद्या विवादाय धनं मदाय
उत्तर:
विवादाय, मदाय

(ii) शक्तिः परेषां परिपीडनाय
उत्तर:
परिपीडनाय

(iii) खलस्य साधोर्विपरीतमेतत्

(iv) ज्ञानाय दानायरक्षणाय
उत्तर:
ज्ञानाय, दानाय, रक्षणाय

प्रश्न 4.
कोष्ठकात् उचितं पदं चित्वा लिखत –

  1. बालाः ……….. क्रीडाक्षेत्रं गच्छन्ति। (खेलनाय, खेलनस्य)
  2. सूद: ………….. पाकाशाला गच्छित। (भोजनापाचनायः भोजनापाचने)
  3. जनाः ………….. किं किं न कुर्वन्ति। (उदरपूरणाय, उदरपूरणे)
  4. कृषक : ……………….. सर्वत्र प्रसिद्धः अस्ति। (परिश्रमे, परिश्रमाय)
  5. कुक्कुरः ………… इतस्ततः भ्रमति। (भोजनं, भोजनाय)

उत्तर:

  1. खेलनाय
  2. भोजनपाचनाय
  3. उदरपूरणाय
  4. परिश्रमाय
  5. भोजनाय

प्रश्न 5.
घटात् चतुर्थी-विभक्तियुक्तपदानि चित्वा उचितकोष्ठके लिखत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 10
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 37

अपादानकारकम् (पंचमी-विभक्तिः )

अभ्यासः

प्रश्न 1.
कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

  1. ……….. अङ्कुरः प्रभवति। (बीज)
  2. ……………………. विद्युत् उद्भवति। (जल)
  3. ……………………. छात्रा: पठन्ति। (शिक्षक)
  4. ……………………. नद्यः प्रभवन्ति। (पर्वत)
  5. …….. मा प्रमदः। (स्वाध्याय)

उत्तर:

  1. बीजात्
  2. जलात्
  3. शिक्षकात्
  4. पर्वतात्
  5. स्वाध्यायात्

प्रश्न 2.
पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –
उत्तर:
यथा-काष्ठात् अग्निः जायते मध्यमानात्
(i) कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।

(ii) धैयात् कदाचित् स्थितिम् आप्नुयात् सः।

(iii) विद्या ददाति विनय
विनयाद् याति पात्रताम्
पात्रत्वाद् धनमाप्नोति
धनाद् धर्मः ततः सुखम्।

(iv) सत्यात् अपि हितं वदेत्।

(v) दोषक्षयोऽग्निवृद्धिश्च
व्यायामादुपजायते।

प्रश्न 3.
उदाहरणानुसारं लिखत –
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 38

प्रश्न 4.
यथोचितं योजयत –
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 39

सम्बन्धे (षष्ठीविभक्तिः)

अभ्यासः

प्रश्न 1.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

  1. बालः ……………… अङ्के उपविशति।
  2. अद्य चिकित्सालयेषु ……………….. संख्या प्रतिदिनं वर्धते।
  3. वृक्षाः …………………… आधारभूताः सन्ति ।
  4. अद्यत्वे ………………… जीवनं कष्टमयं जायते।
  5. ……………… रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।

उत्तर:

  1. पितुः
  2. रुग्णानाम्
  3. पर्यावरणस्य
  4. नगरस्य्
  5. जीवनस्य

प्रश्न 2.
षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

(i) महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 40

(ii) अभिवादनशीलस्य
नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 41

(iii) मानो हि महतां धनम्।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 42

(iv) गच्छन् पिपीलको याति
योजनानां शतान्यपि।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 43

(v) नरस्याभरणं रूपं रूपस्याभरणं गुण:।
गुणास्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा।।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 44

प्रश्न 3.
उदाहरणानुसारं लिखत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 17
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 45

प्रश्न 4.
षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 18
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 46

याः- लता, प्रज्ञा, सभा, रमा, क्षमा, विद्या
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 19
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 47

प्रश्न 5.
प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् –
1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।
उत्तर:
1. सः धनस्य अर्जन करोति।
2. रामः वृद्धस्य सेवां करोति।
3. अहं वेदस्य पाठं करोमि।
4. जनाः मातुः वार्ता मन्येरन्।
5. कर्मफलाना ज्ञाता ईश्वरः एवास्ति।

अधिकरणकारकम् (सप्तमी-विभक्तिः )

अभ्यासः

प्रश्न 1.
कोष्ठकात् उचितं पदं चित्वा लिखत –

  1. अद्य तु …………. अपि वृक्षाः न सन्ति। (पर्वतीयस्थलम्, पर्वतीयस्थले)
  2. ……………. नराणां किमपि असाध्यं न अस्ति (सोत्साहाना, सोत्साहै:)
  3. ………. मैत्री सदैव लाभकारिणी भवति। (सज्जनैः, सज्जनानाम्)
  4. अद्य बाला: चलभाषस्य ………. रताः भवन्ति। (प्रयोगे, प्रयोगस्य)
  5. ………. रक्षायाः विषये सचेताः भयेवुः। (पर्यावरणस्य, पर्यावरणे)

उत्तर:

  1. पर्वतीयस्थले
  2. सोत्साहानां
  3. सज्जनानाम्
  4. प्रयोगे
  5. पर्यावरणस्य

प्रश्न 2.
सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

(i) उत्सवे व्यसने चैव
दुर्भिक्षे शत्रुविग्रहे।
राजद्वारे श्मशाने च,
यस्तिष्ठति स बान्धवः।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 48

(ii) परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 49

(iii) न कूपखनन युक्त
प्रदीप्ते वह्निना गृहे।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 50

(iv) सत्यमेवेश्वरो लोके
सत्ये धर्मः समाश्रितः।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 51

प्रश्न 3.
उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 24
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 25
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 52

प्रश्न 4.
अधिकरणकारकं सप्तमीविभक्तिं च उपयुज्य प्रदत्तम् उदाहरणाम् अनुसृत्य पञ्च वाक्यानि लिखत।
उदाहरणम् –
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति
उत्तर:
1. मानवेषु एक: देवः अपि भवेत्।
2. छात्रेषु शिक्षक: स्निहयति।
3. माता पुत्रे विश्वसिति।
4. प्रातः काले एव स्नानं कुर्यात्।
5. मम माता गृह एवं अस्ति। ।

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 55

कर्मकारकम्

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 56

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 57

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 58

करणकारकम् (तृतीया-विभक्तिः )

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 59

सम्प्रदानकारकम् (चतुर्थी-विभक्तिः)

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 60

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 61

अपादानकारकम् (पंचमी-विभक्तिः )

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 62

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 63

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 64

सम्बन्धे (षष्ठीविभक्तिः)

अधोलिखितानि उदाहरणानि पठत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 69

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 66

अधिकरणकारकम् (सप्तमी-विभक्तिः )

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 67

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 68