MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided विमानयानं रचयाम Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-13/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 13 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्न पङ्क्तीन् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत (निम्न पंक्तियों को पढ़कर उसपर आधारित प्रश्नों के उत्तर लिखिए)

उन्नतवृक्षं तुझं भवनं
क्रान्त्वाकाशं खलु याम।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोकं प्रविशाम ।।

Class 6 Sanskrit Chapter 13 MCQ Question 1.
‘क्रान्त्वाकाशं खलु याम’। अत्र क्रियापदं किम्?
(क) आकाशम्
(ख) खलु
(ग) याम
(घ) आकाशे

Answer

Answer: (ग) याम


Question 2.
‘हिमवन्तं सोपानम्’ अनयोः पदयोः विशेषणं किम् अस्ति?
(क) हिमवन्तम्
(ख) हिमवतः
(ग) सोपानः
(घ) सोपानम्

Answer

Answer: (क) हिमवन्तम्


Question 3.
वयं कीदृशं भवनं क्रान्त्वा आकाशं याम?

Answer

Answer: तुङ्गम्


Question 4.
वयं उन्नतवृक्षं क्रान्त्वा कुत्र याम?

Answer

Answer: आकाशम्


Question 5.
वयं किं कृत्वा चन्दिरलोकं प्रविशाम?

Answer

Answer: वयं हिमवन्तं सोपानं कृत्वा चन्दिरलोकं प्रविशाम।


निम्नश्लोकं पठित्वा रिक्तस्थानानि पूरयत (नीचे लिखे श्लोक को पढ़कर खाली स्थानों को भरिए)

शुक्रश्चन्द्रः सूर्यो गुरुरिति
ग्रहान् हि सर्वान गणयाम।
विविधाः सुन्दरताराश्चित्वा
मौक्तिकहारं रचयाम।।

अन्वयः- (वयं) शुक्र: चन्द्रः (i) ……………. गुरुः इति सर्वान् (ii) …………… हि गणयाम। विविधाः (iii) …………….. चित्वा ……………… रचयाम।

Answer

Answer:
(i) सूर्यः
(ii) ग्रहान्
(iii) सुन्दरताराः
(iv) मौक्तिकहारं।


उचितानि पदानि सम्मेलयत (उचित शब्दों को मिलाइए)

(क) – (ख)
(i) शुक्रचन्द्रः – कृषिकजनानाम्
(ii) नीले गगने – चन्दिरलोकं प्रविशाम
(iii) दुःखित-पीड़ित – मौक्तिकहारं रचयाम
(iv) कृत्वा हिमवन्तं सोपानं – सीते! ललिते!
(v) राघव! माधव! – सूर्यो गुरुरिति
(vi) विविधाः सुन्दरताराश्चित्वा – विपुले विमले

Answer

Answer:
(i) सूर्यो गुरुरिति
(ii) विपुले विमले
(iii) कृषिकजनानाम्
(iv) चन्द्रिरलोकं प्रविशाम,
(v) सीते! ललिते!
(vi) मौक्तिकहारं रचयाम।


निम्न पदानि पठित्वा प्रश्नवाचकानि पदानि लिखत (नीचे लिखे पदों को पढ़कर प्रश्नवाचक पदों को लिखिए)

यथा- सूर्यः – कः
(i) अम्बुदमालाम् – ………………..
(ii) हर्षम् – ………………..
(iii) उन्नतवृक्षम् – …………………
(iv) सर्वान् – ………………….
(v) सुन्दरताराः – ………………..
(vi) चन्दिरलोकम् – ………………..

Answer

Answer:
(i) काम्
(ii) किम्
(iii) कम्
(iv) कान्
(v) काः
(vi) कुत्र।


पर्यायपदानि चित्वा लिखत (पर्यायवाची पदों को चुनकर लिखिए)

पदानि – पर्यायाः
(i) आकाशे – सूर्यः
(ii) स्वच्छे – हर्षम्
(iii) चन्द्रः – गगने
(iv) दिनकरः – चन्दिरः
(v) प्रसन्नताम् – विमले

Answer

Answer:
(i) गगने
(ii) विमले
(iii) चन्दिर
(iv) सूर्यः
(v) हर्षम्।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit विमानयानं रचयाम MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शब्द परिचयः 3 Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-3/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 3 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

चित्रं दृष्ट्वा संस्कृतपदं लिखत। (प्रत्येक चित्र देखकर संस्कृत पद लिखिए।)
Look at each picture and write down the word in Sanskrit.

MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 1

Answer

Answer:
(क) उपनेत्रम्
कमलम्
सङ्गणकम्
(ख) पर्णम्
क्रीडनकम्
नारिकेलम्


वर्णसंयोजनम् कुरुत। (वर्णसंयोग कीजिए)
Join the alphabets.

Class 6 Sanskrit Chapter 3 MCQ
(i) स् + अ + ङ् + ग् + अ + ण् + अ + क् + अ + म् ………………….
(ii) स् + ऊ + त् + र् + अ + म् ………………….
(iii) उ + द् + य् + आ + न् + अ + म् …………………..
(iv) क् + र् + ई + ड् + अ + न् + अ + क + अ + म् …………………

Answer

Answer:
(i) सङ्गणकम्
(ii) सूत्रम्
(iii) उद्यानम्
(iv) क्रीडनकम्


वर्णविच्छेदं कुरुत। (वर्ण-विच्छेद कीजिए)
Separate the alphabets.

MCQ Questions For Class 6 Sanskrit Chapter 3
पर्णम् = ………………..
वातायनम् = …………………
कङ्गतम् = …………………
कदलीफलम् = ……………….

Answer

Answer:
पर्णम् = प् + अ + र् + ण् + अ + म्
वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्
कङ्कतम् = क् + अ + ङ् + क् + अ + त् + अ + म्
कदलीफलम् = क् + अ + द् + अ + ल् + ई + फ् + अ + ल् + अ + म्


अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए)
Complete the table given below.

Ncert Class 6 Sanskrit Chapter 3 MCQ
MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 2

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 3


MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 4

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 5


संस्कृतेन लिखत- (संस्कृत में लिखिए)
Write down the word in Sanskrit.

Class 6 Sanskrit Chapter 3 Pdf Download
यथा – खेत-क्षेत्रम्
(क) ‘छाता …………….
(ख) नारियल …………..
(ग) छुरी ……………
(घ) कुञ्जी …………….
(ङ) कंघा ………….

Answer

Answer:
(क) छत्रम्
(ख) नारिकेलम्
(ग) छुरिका
(घ) कुञ्चिका
(ङ) कङ्कतम्/कड्कतम्


प्रत्येकं स्तम्भात् उचितं पदम् आदाय वाक्यानि रचयत। (प्रत्येक स्तम्भ से उचित पद लेकर वाक्य बनाइए)
Frame sentences by picking out the appropriate word from each column.

Sanskrit Class 6 Chapter 3 MCQ
(क) श्रमिका, खनित्रम्, सूचयति
(ख) घटिका, रेलस्थानकं, चालयति
(ग) सौचिकः, क्षेत्रम्, रचयति
(घ) बसयानम्, समयम्, कर्षति
(ङ) सुवर्णकारः, वस्त्रम्, गच्छति
(च) कृषकः, अङ्गुलीयकं, सीव्यति

Answer

Answer:
(क) श्रमिका खनित्रम् चालयति।
(ख) घटिका समयम् सूचयति।
(ग) सौचिकः वस्त्रम् सीव्यति।
(घ) बसयानम् रेलस्थानकं गच्छति।
(ङ) सुवर्णकारः अडुलीयकं रचयति।
(च) कृषकः क्षेत्रम् कर्षति।


अधोदत्तायां तालिकायाम् रिक्तस्थानानि पूरयत। (तालिका में रिक्त स्थान भरिए)
Fill in the blanks in the table given below.

MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 6

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 7


उचित विकल्पं चित्वा वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्य पूरे कीजिए।)
Complete the sentences by picking out the correct option.

1. (i) ………………. आम्राणि मधुराणि। (एतत्, एते, एतानि)
(ii) …………….. उद्यानम् सुंदरम्। (सः, सा, तत्)
(iii) …………….. बसयाने कुत्र गच्छतः। (ते, सा, तानि)
(iv) ………………. कोकिला कूजति। (एषः, एषा, एतत्)
(v) ………….. जनाः गच्छन्ति। (सः, तौ, ते)

Answer

Answer:
(i) एतानि
(ii) तत्
(iii) ते
(iv) एषा
(v) ते


2. (i) अत्र ……………. अस्ति। (विश्रामगृह, विश्रामगृहम्, विश्रामगृहः)
(ii) ………………. विकसति। (कमलम्, कमल, कमलः)
(iii) ……………… मधुराणि सन्ति। (कदलीफलम्, कदलीफले, कदलीफलानि)
(iv) …………….. कुत्र स्तः? (पुस्तकम्, पुस्तके, पुस्तकानि)
(v) …………….. चलति। (व्यञ्जनम्, व्यजनः, व्यजनम्)

Answer

Answer:
(i) विश्रामगृहम्
(ii) कमलम्
(iii) कदलीफलानि
(iv) पुस्तके
(v) व्यजनम्


उचितं विकल्पं चित्वा चित्रस्य समक्षं लिखत। (उचित विकल्प चुनकर चित्र के सामने लिखिए।)
Pick out the correct option and write down in front of the picture.

MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 8

Answer

Answer:
(क) करवस्त्रम्
(ख) सोपानम्
(ग) वातायनम्
(घ) आम्रम्
(ङ) व्यजनम्


उचित-विकल्पेन रिक्तस्थानानि पूरयत। (उचित विकल्प द्वारा रिक्त स्थान भरिए।)
Fill in the blanks with the correct option.

1. (i) पुष्पाणि ………….. (विकसति, विकसतः, विकसन्ति)
(ii) बालिके कुत्र ………………..? (गच्छति, गच्छतः, गच्छन्ति)
(iii) …………….. पतन्ति। (पर्णाः, पर्णम्, पर्णानि)
(iv) …………… कुत्र अस्ति? (उद्यान, उद्यानम्, उद्यानानि)
(v) …………… अत्र अस्ति। (वातायन, वातायनः, वातायनम्)

Answer

Answer:
(i) विकसन्ति
(ii) गच्छतः
(iii) पर्णानि
(iv) उद्यानम्
(v) वातायनम्।


2. (i) पर्णम्………….. । (पतति, उत्पतति)
(ii) सुवर्णकारः अंगुलीयकम्………….. (चालयति, रचयति)
(iii) सौचिकः………….. (सीव्यति, सूचयति)
(iv) अजाः………….. । (चरन्ति, कूजन्ति)
(v) जवनिका ………….. (चलति, दोलति)

Answer

Answer:
(i) पतति
(ii) रचयति
(iii) सीव्यति
(iv) चरन्ति
(v) दोलति।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit शब्द परिचयः 3 MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शब्द परिचयः 2 Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-2/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 2 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

चित्रं दृष्ट्वा संस्कृतपदं लिखत। (प्रत्येक चित्र देखकर संस्कृतपद लिखिए-
Look at each picture and write down the word in Sanskrit.

MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers 1

Answer

Answer:
(क) द्विचक्रिका
कुञ्जिका
अग्निपेटिका
(ख) शिक्षिका
छुरिका
वीणा


वर्णसंयोजनम् कुरुत। (वर्णसंयोग कीजिए)
Combine the alphabets.

MCQ Questions For Class 6 Sanskrit Chapter 2
1. (i) छ् + आ + त् + र् + आः
(ii) अ + स् + त् + इ
(iii) ग् + अ + र् + ज् + अ + न् + त् + इ
(iv) म् + अ + क् + ष् + इ + क् + आः
(v) द् + व् + इ + च् + अ + क् + र् + इ + क् + आ =

Answer

Answer:
(i) छात्राः
(ii) अस्ति
(iii) गर्जन्ति
(iv) मक्षिकाः
(v) द्विचक्रिका


Class 6 Sanskrit Chapter 2 MCQ
2. (i) धावन्ति = ………………
(ii) कुञ्चिका = ………………
(iii) शिक्षिकाः = ………………
(iv) उत्पीठिका = ………………
(v) रोटिके = ………………

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers 2


अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।)
Complete the table given below.

Ncert Class 6 Sanskrit Chapter 2 MCQ With Answers

MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers 3

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers 4


Sanskrit Class 6 Chapter 2 MCQ
MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers 5

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers 6


मञ्जूषायाः उचितं कर्तृपदम् आदाय वाक्यानि पूरयत (मञ्जूषा से उचित कर्तापद लेकर वाक्य पूरे कीजिए।)
Take the appropriate subject from the box and complete the sentences.

Ncert Class 6 Sanskrit Chapter 2 MCQ
मक्षिका, नौकाः, बालिकाः, अजे, बालिके

(क) ………………. चलन्ति।
(ख) ……………… नृत्यतः।
(ग) …………… उत्पतति।
(घ) ………….. चरतः।
(ङ) ……………. धावन्ति।

Answer

Answer:
(क) नौकाः
(ख) बालिके
(ग) मक्षिका
(घ) अजे
(ङ) बालिकाः।


मञ्जूषायाः उचित-क्रियापदेन वाक्यपूर्तिं कुरुत- (मञ्जूषा से उचित क्रियापद द्वारा वाक्यपूर्ति कीजिए)
Complete the sentences with the appropriate verb from the box.

Sanskrit Chapter 2 MCQ
पठति, अस्ति, कूजतः, चलन्ति, चरन्ति
(क) सौम्या ……………….. ।
(ख) पिपीलिकाः ………………. ।
(ग) चटके ………………. ।
(घ) सूचिका ………………. ।
(ङ) अजाः …………….. ।

Answer

Answer:
(क) पठति
(ख) चलन्ति
(ग) कूजतः
(घ) अस्ति
(ङ) चरन्ति।


धातुः परिचीयताम्- (धातु पहचानिए)
Point out the root.

Class 6 Sanskrit MCQ Questions And Answers
यथा- पठति – पठ् धातुः ………………
(क) लिखति – धातुः ………………
(ख) चलति – धातुः ………………
(ग) कूजतः – धातुः ………………
(घ) वदति – धातुः ………………
(ङ) धावन्ति – धातुः ………………

Answer

Answer:
(क) लिख्
(ख) चल्
(ग) कूज्
(घ) वद्
(ङ) धाव्।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत (उचित सर्वनामपद चुनकर रिक्त स्थान भरिए।)
Pick out the correct pronoun and fill in the blanks.

Class 6 Sanskrit MCQ Chapter 2
सा, ते, ताः
(क) छात्राः पठन्ति। ……………… पठन्ति
(ख) महिला हसति। ……………… हसति
(ग) कोकिले कूजतः। ……………… कूजतः
(घ) अजाः चरन्ति। ……………… चरन्ति
(ङ) दोले स्तः। ……………… स्तः

Answer

Answer:
(क) ताः
(ख) सा
(ग) ते
(घ) ताः
(ङ) ते।


उचितं विकल्पं चित्वा वाक्यानि पूरयत। (दिए गए शब्दों से उचित विकल्प चुनकर वाक्यपूर्ति कीजिए।)
Pick out the suitable word from the options given and complete the sentences.

The Sanskrit Word For Value Is MCQ 
1. (i) समयं सूचयति। (चटका, घटिका, द्विचक्रिका)
(ii) …………….. उपवने अस्ति। (अजा, मक्षिका, दोला)
(iii) ……………… चलन्ति। (उत्पीठिकाः, सूचिकाः, पिपीलिकाः)
(iv) सौचिकः ……………। (सूचयति, सीव्यति, चालयति)
(v) कोकिले …………… (विहरतः, गर्जतः, कूजतः)

Answer

Answer:
(i) घटिका
(ii) दोला
(iii) पिपीलिकाः
(iv) सीव्यति
(v) कूजतः


Sanskrit Class 6 MCQ Questions
2. (i) ………….. गर्जतः। (सिंहः, सिंहौ, सिंहाः)
(ii) …………… चलन्ति। (नौका, नौके, नौकाः)
(iii) ……………….. विहरतः। (बालिका, बालिके, बालिकाः)
(iv) ………………. सन्ति। (रोटिके, रोटिकाः, रोटिका)
(v) ……………… चरति। (अजा, अजे, अजाः)

Answer

Answer:
(i) सिंहौ
(ii) नौकाः
(iii) बालिके
(iv) रोटिकाः
(v) अजा


MCQ Questions Class 6 Sanskrit 
3. (i) छात्रे ……………….. (पठतः, पठतः, पठन्ति)
(ii) बालकाः ………………. (धावन्ति, धावतः, धावन्ति)
(iii) मक्षिका ……………… (अस्ति, स्तः, सन्ति)
(iv) जवनिके ………………..। (दोलति, दोलतः, दोलन्ति)
(v) मेघौ …………………। (गर्जति, गर्जतः, गर्जन्ति)

Answer

Answer:
(i) पठतः
(ii) धावन्ति
(iii) अस्ति
(iv) दोलतः
(v) गर्जतः


उचितं संस्कृतपदं चित्वा चित्रस्य समक्षं लिखत। (उचित संस्कृतपद चुनकर चित्र के सामने लिखिए।)
Pick out the appropriate Sanskrit word and write down in front of the picture.

MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers 7

Answer

Answer:
(क) वृद्धा
(ख) कलिका
(ग) अजा
(घ) छुरिका
(ङ) श्रमिका


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit शब्द परिचयः 2 MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided वृक्षाः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-5/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 5 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।)
Complete the table given below.

Class 6th Sanskrit Chapter 5 MCQ
MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers 1

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers 2


MCQ Questions Sanskrit Class 6
MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers 3

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers 4


अधोदत्तेषु वाक्येषु कर्तृपदं कर्मपदम् च चित्वा लिखत। (निम्नलिखित वाक्यों में कर्तापद तथा कर्मपद चुनकर लिखिए।)
Pick out the subject and the object in the sentences given below.

Class 6 Sanskrit Chapter 5 Question Answer
MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers 5

Answer

Answer:
(क) खगाः, x
(ख) पर्णानि, x
(ग) छात्र; पुस्तकम्
(घ) वयम्, लेखम्
(ङ) जनाः, विदेशम्
(च) वृक्षाः, वनम्


अधोदत्तान् प्रश्नान् उत्तरत- (निम्नलिखित प्रश्नों के उत्तर लिखिए)
write answer of the following questions.

Class 6 Sanskrit Chapter 5
(क) वृक्षाः पादैः कम् स्पृशन्ति? ……………….
(ख) के वनं वनं रचयन्ति? ………………….
(ग) के शाखादोलायाम् आसीना? ……………….
(घ) वृक्षाः स्वच्छायासंस्तरणं प्रसार्य किं कुर्वन्ति? ……………….
(ङ) वृक्षाः किं पिबन्ति? …………………..

Answer

Answer:
(क) वृक्षाः पादैः पातालं स्पृशन्ति?
(ख) वृक्षाः वनं वनं रचयन्ति?
(ग) विहगाः शाखादोलायाम् आसीना:?
(घ) वृक्षाः स्वच्छायासंस्तरणं प्रसार्य सत्कारं कुर्वन्ति?
(ङ) वृक्षाः पवनं जलम् च पिबन्ति?


रेखांकित पदं संशोध्य लिखत- (रेखांकित पदों को शुद्ध करके लिखिए)
Write down correct form of underlined words.

Sanskrit Class 6 MCQ
(क) बालकः फलरस पिबति।
(ख) किं त्वं दूरदर्शनः पश्यसि?
(ग) छात्राः लेख लिखन्ति।
(घ) अहं विदेश गमिष्यामि।
(ङ) बालिका भोजन खादति।

Answer

Answer:
(क) फलरसम्
(ख) दूरदर्शनम्
(ग) लेखम्
(घ) विदेशम्
(ङ) भोजनम्


उचितेन विकल्पेन रिक्तस्थानपूर्ति कुरुत। (उचित विकल्प चुनकर रिक्त स्थान पूर्ति कीजिए।)
Pick out the correct option and fill in the blanks.

Sanskrit MCQ Question Answer
1. (i) वृक्षे …………. सन्ति। (फलम्, फलाः, फलानि)
(ii) छात्राः छात्राः ……………… गच्छन्ति। (विद्यालय, विद्यालयम्, विद्यालयः)
(iii) तव …………….. कुत्र अस्ति। (गृहः, गृहम्, गृह)
(iv) ……………….. दूरदर्शनं पश्यामः। (अहम्, आवाम्, वयम्)
(v) बालिका ………….. गमिष्यति। (पाठशाला, पाठशालम्, पाठशालाम्)

Answer

Answer:
(i) फलानि
(ii) विद्यालयम्
(iii) गृहम्
(iv) वयम्
(v) पाठशालाम्।


Class 6 Sanskrit Chapter 5 MCQ Questions
2. (i) सरोवरे कमलानि …………… (विकसति, विकसतः, विकसन्ति)
(ii) वृक्षे विहगौ ……………. (कूजति, कूजतः, कूजन्ति)
(iii) किं यूयं क्रिकेट ………………. ? (खेलिष्यसि, खेलिष्यथ, खेलिष्यथः)
(iv) बालिका दर्पणे स्वप्रतिबिम्बं ……………. । (पश्यति, पश्यतः, पश्यन्ति)

Answer

Answer:
(i) विकसन्ति
(ii) कूजतः
(iii) खेलिष्यथ
(iv) पश्यति


भिन्नप्रकृतिकं पदं चिनुत। (भिन्न प्रकृतिवाला पद चुनिए)
Pick out the word that is different from the rest.

Sanskrit Class 6 MCQ Questions
(क) अश्वः, गजः, बिडालः, पादपः
(ख) लता, वृक्षः, कुसुमाणि, शीघ्रम्
(ग) नारिकेलम्, आम्रम्, मिष्टान्नम्, अमृतफलम्
(घ) वनम्, जनम्, बिम्बम्, जलम्

Answer

Answer:
(क) पादपः
(ख) शीघ्रम्
(ग) मिष्टान्नम्
(घ) जनम्


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit वृक्षाः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शब्द परिचयः 1 Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-1/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 1 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत। (उचित सर्वनाम पद चुनकर रिक्त स्थान भरिए।)
Pick out the correct pronoun and fill in the blanks.

Class 6 Sanskrit Chapter 1 MCQ
सः, तौ, ते यथा- छात्रः पठति। सः पठति।

(क) वृक्षाः फलन्ति। ……………. फलन्ति।
(ख) गजौ चलतः। ………….. चलतः।
(ग) सिंहः गर्जति। …………… गर्जति।
(घ) छात्रौ पठतः। ……………….. पठतः।
(ङ) गायकाः गायन्ति। ……………. गायन्ति।

Answer

Answer:
(क) ते
(ख) तौ
(ग) सः
(घ) तौ
(ङ) ते।


चित्रं दृष्ट्वा संस्कृतपदं लिखत- (प्रत्येक चित्र देखकर संस्कृतपद लिखिए)
Look at each picture and write down the word in Sanskrit.

MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers 1

Answer

Answer:
मण्डूकः
कपोतः
सौचिकः
पर्यङ्कः
कृषक:
दूरभाषः


वर्णसंयोजनं कृत्वा पदं लिखत। (वर्ण जोड़कर पद लिखिए)
Combine the alphabets and write the word.

Ncert Class 6 Sanskrit Chapter 1 MCQ
1. (i) व् + अ + स् + त् + र् + अ + म् = …………………..
(ii) न् + ऋ + त् + य् + अ + न् + त् + इ = ………………..
(iii) स् + अ + न् + त् + इ = ………………….
(iv) उ + च् + च् + ऐः = …………………
(v) ग् + अ + र् + ज् + अ + त् + अः। = …………………

Answer

Answer:
(i) वस्त्रम्
(ii) नृत्यन्ति
(iii) सन्ति
(iv) उच्चैः
(v) गर्जतः


2. (i) मयूरौ = ………………….
(ii) कपोताः = ………………….
(iii) चन्द्रः = ………………….
(iv) मृगाः = …………………..
(v) बलीवर्दः = ………………….

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers 2


अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।)
Complete the table given below.

MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers 3

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers 4


परस्परमेलनं कृत्वा वाक्यानि रचयत। (परस्पर मेल करके वाक्य बनाइए।)
Match the following and make sentences.

‘क’ – ‘ख’
(क) अश्वौ – सीव्यति
(ख) कुक्कुरः – पठति
(ग) सौचिकः – धावतः
(घ) छात्रः – नृत्यन्ति
(ङ) नर्तकाः – बुक्कति

Answer

Answer:
(क) अश्वौ – धावतः।
(ख) कुक्कुरः – बुक्कति।
(ग) सौचिक: – सीव्यति।
(घ) छात्रः – पठति।
(ङ) नर्तकाः – नृत्यन्ति।


प्रदत्तेभ्यः विकल्पेभ्यः उचितं कर्तृपदं चित्वा वाक्यपूर्तिं कुरुत।
Pick out the appropriate subject from among the options given and complete the sentences.

(क) एतौ ………………. स्तः। (बलीवर्दः, बलीवौ, बलीवाः)
(ख) ………… नृत्यति। (मयूरः, मयूरी, मयूराः)
(ग) ……………… कर्षन्ति। (सौचिकाः, वृद्धाः, कृषकाः)
(घ) सः ………………. अस्ति। (वृद्धौ, वृद्धः, वृद्धाः)
(ङ) …………… बुक्कतः। (स्यूतौ, शुनकौ, सौचिकौ)

Answer

Answer:
(क) बलीवर्दी
(ख) मयूरः
(ग) कृषकाः
(घ) वृद्धः
(ङ) शुनको


उचित-क्रियापदेन रिक्तस्थानपूर्तिं कुरुत। (उचित क्रियापद द्वारा रिक्त स्थान पूर्ति कीजिए।)
Fill in the blanks with the appropriate verb.

(क) एतौ स्यूतौ ………………. । (स्तः, अस्ति, सन्ति)
(ख) वृद्धाः …………….. । (हसन्ति, हसतः, हसति)
(ग) शनकः …………… । (बुक्कति, बुक्कन्ति, बुक्कतः)
(घ) सौचिकः ……………. । (सीव्यति, सीव्यतः, सीव्यन्ति)
(ङ) गजाः ………………. । (चलति, चलतः, चलन्ति)

Answer

Answer:
(क) स्तः
(ख) हसन्ति
(ग) बुर्कात
(घ) सीव्यति
(ङ) चलन्ति


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit शब्द परिचयः 1 MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.