MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided क्रीडास्पर्धा Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-9/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 9 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।
Complete the table given below.

Class 6 Sanskrit Chapter 9 MCQ
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 1

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 2


MCQ Questions For Class 6 Sanskrit Chapter 9
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 3

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 4


Sanskrit Class 6 Chapter 9 MCQ
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 5

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 6


अधोदत्तानि वाक्यानि निर्देशानुसारेण परिवर्तयत। (निम्नलिखित वाक्यों को निर्देशानुसार बदलिए।)
Transform the sentences given below as per directions.

Learn Insta Class 6 Sanskrit MCQ
(क) बहुवचने (बहुवचन में in plural)
(i) सा नृत्यति।
(ii) त्वम् खादसि।
(iii) आवाम् धावावः।
(iv) तौ नमतः।
(v) युवाम खेलथः।

Answer

Answer:
(i) ताः नृत्यन्ति।
(ii) यूयम् खादथ।
(iii) वयम् धावामः।
(iv) ते नमन्ति।,
(v) यूयम् खेलथ।


(ख) एकवचने (एकवचन में in singular)
(i) अस्माकं शिक्षकाः
(ii) युष्माकं वस्त्राणि।
(iii) युवयोः मित्रे।
(iv) वयम् गच्छामः।
(v) ते नमन्ति।

Answer

Answer:
(i) मम शिक्षकः।
(ii) तव वस्त्रम्।
(iii) तव मित्रम्।
(iv) अहम् गच्छामि।
(v) सः नमति।


(ग) द्विवचने (द्विवचन में in plural)
(i) अहम् पठामि।
(ii) त्वम् क्रीडसि।
(iii) वयम् पश्यामः।
(iv) सः हसति।
(v) सा गायति।

Answer

Answer:
(i) आवाम् पठावः।
(ii) युवाम् क्रीडथः।
(iii) आवाम् पश्यावः।
(iv) तौ हसतः।
(v) ते गायतः।


अधोदत्तानि वाक्यानि लुट्लकारे परिवर्तयत। (निम्नलिखित वाक्यों को लृट् लकार में बदलिए।)
Transform the following sentences into future tense.

यथा- वयम् अध्यापकं नमामः। – वयम् अध्यापकं नस्यामः।
(क) बालिका भोजनं खादति। – …………………….
(ख) वयम् हिमाचलप्रदेशं गच्छामः। – …………………..
(ग) त्वम् संस्कृतम् पठसि। – ………………….
(घ) ते चित्राणि रचयन्ति। – ……………………
(ङ) बालकाः पादकन्दुक खेलं खेलन्ति। – ………………..

Answer

Answer:
(क) बालिका भोजनं खादिष्यति।
(ख) वयम् हिमाचलप्रदेशं गमिष्यामः।,
(ग) त्वम् संस्कृतम् पठिष्यसि।
(घ) ते चित्राणि रचयिष्यन्ति।
(ङ) बालकाः पादकन्दुक खेल खेलिष्यन्ति।


विपरीतार्थकम् सर्वनामपदं लिखत। (विपरीतार्थक सर्वनाम पद लिखिए।)
Write the pronoun having the opposite meaning.

यथा- मम – तव।।
(क) त्वम् …………..
(ख) वयम्। ……………..
(ग) युवाम् …………….
(घ) आवयोः ………………
(ङ) माम् ……………….
(च) मह्यम्” …………….
(छ) अस्माकम् ……………….
(ज) अस्मान् …………………

Answer

Answer:
(क) अहम्
(ख) यूयम्
(ग) आवाम्
(घ) युवयोः
(ङ) त्वाम्
(च) तुभ्यम्
(छ) युष्माकम्
(ज) युष्मान्


अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।)
Complete the table given below.

MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 7

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 8


MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 9

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 10


(ग) पठति-पठिष्यति (पठ्)

(i) भवति – (भू)
(ii) गच्छति – (गम्)
(iii) खादति – (खाद्)
(iv) लिखति – (लिख्)
(v) चलति – (चल)
(vi) क्रीडति – (क्रीड्)

Answer

Answer:
(i) भविष्यति
(ii) गमिष्यति
(iii) खादिष्यति
(iv) लेखिष्यति
(v) चलिष्यति
(vi) क्रीडिष्यति


उचितं विकल्पं चित्वा रिक्तस्थानपूर्ति कुरुता (उचित विकल्प चुनकर रिक्त स्थान पूर्ति कीजिए।)
Pick out the correct option and fill in the blanks.

1. (i) …………….. कुत्र गच्छथ? (युवाम्, यूयम्, युष्मान्)
(ii) ……………. विद्यालयं गच्छामः। (आवाम्, वयम्, अस्माकम्)
(iii) एतत …………….. गहम। (मम, मह्यम्, अस्माकम्)
(iv) एषः ……………. विद्यालयः? (त्वम्, त्वाम्, तव)
(v) सा ……………… अध्यापिका। (वयम्, अहम्, अस्माकम्)

Answer

Answer:
(i) यूयम्
(ii) वयम्
(iii) मम
(iv) तव
(v) अस्माकम्।


2. (i) अद्य विद्यालये क्रीडाप्रतियोगिताः …………….. । (अस्ति, स्तः, सन्ति)
(ii) आवाम् जन्तुशाला ……………….. । (गच्छिष्याव, गमिष्यावः, गमिष्यामि)
(iii) युवाम् कथां ………………. । (कथयिष्यथ, कथिष्यथः, कथयिष्यथ:)
(iv) हे बालकाः! किं यूयम् प्राचार्य ……………. । (मिलन्ति, मिलथ, मिलसि)
(v) छात्राः लेखम् ……………….. । (लिखिष्यन्ति, लेखिष्यतः, लेखिष्यन्ति)

Answer

Answer:
(i) सन्ति
(ii) गमिष्यावः
(iii) कथयिष्यथः
(iv) मिलथ
(v) लेखिष्यन्ति।


उचितं विकल्पं चित्वा तालिकापूर्ति कुरुत। (उचित विकल्प चुनकर तालिका पूरी कीजिए।
Complete the table by picking out the correct option.

(क) ……………. आवयोः अस्माकम्। (मम्, मम, माम्)
(ख) माम् आवाम् ……………… (अस्माकम्, वयम्, अस्मान्)
(ग) तव ……………… युष्माकम्। (युवाम्, युवयोः, युवयो)
(घ) छत्रम …………….. छत्राणि। (छत्रौ, छत्राः, छत्रे)
(ङ) …………… एतौ एते। (एतत्, एषः, एष)

Answer

Answer:
(क) मम
(ख) अस्मान्
(ग) युवयोः
(घ) छत्रे
(ङ) एषः


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit क्रीडास्पर्धा MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 8 बकस्य प्रतिकारः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सूक्तिस्तबकः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-8/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 8 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

मञ्जूषातः उचितं पर्यायम् चित्वा लिखत। (मञ्जूषा से उचित पर्यायवाची चुनकर रिक्त स्थान पूर्ति कीजिए।
Pick out the appropriate synonyms and fill in the blanks.

मधुरवचनेन; प्रसन्नाः भवन्ति; ग्रंथः; अतः; मधुरम्; याति।
(क) गच्छति – ………………
(ख) तुष्यन्ति – ……………….
(ग) पुस्तकम् – ……………….
(घ) प्रियम् – ………………
(ङ) तस्मात् – ……………….
(च) प्रियवाक्यप्रदानेन – ……………….

Answer

Answer:
(क) याति
(ख) प्रसन्नाः भवन्ति
(ग) ग्रंथः
(घ) मधुरम्
(ङ) अतः
(च) मधुरवचनेन।


मञ्जूषात् उचितं पदं चित्वा श्लोकांशान् पूरयत। (मञ्जूषा से उचित पद चुनकर श्लोकांशों की पूर्ति कीजिए।)
Pick out the correct option and fill in the blanks.

वसन्तसमय, सिध्यन्ति, जीवने, पिपीलकः, प्रियम्।
(क) गच्छन् …………… याति योजनानां शतान्यपि।
(ख) उद्यमेन हि कार्याणि ……………।
(ग) तस्मात् …………… हि वक्तव्यम्।
(घ) …………….. प्राप्ते काकः काकः पिकः पिकः।
(ङ) किं भवेत् तेन पाठेन ……………. यो न सार्थकः।

Answer

Answer:
(क) पिपीलकः
(ख) सिध्यन्ति
(ग) प्रियम्
(घ) वसन्तसमये
(ङ) जीवने।


शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षम् ‘न’ इति लिखत। (शुद्ध कथन के सामने ‘आम्’ तथा अशुद्ध कथन के सामने ‘न’ लिखिए।)
Write down ‘yes’ opposite to right statement and write ‘no’ opposite to wrong statement.)

(क) वसन्तसमये काकः न भवति।
(ख) पिककाकयोः भेदः न अस्ति।
(ग) वैनतेयः अगच्छन् अपि योजनानां शतानि गच्छति।
(घ) पुस्तके पठितः पाठः जीवने सार्थकः न भवेत्।
(ङ) सर्वदा प्रियं वक्तव्यम्।

Answer

Answer:
(क) न
(ख) न
(ग) न
(घ) न
(ङ) आम्।


अधोदत्तं श्लोकं पठत प्रश्नान् च उत्तरत। (निम्नलिखित श्लोक पढ़िए और प्रश्नों के उत्तर दीजिए।)
Read the verse given below and answer the questions.

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः।
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।

Question 1.
के तुष्यन्ति?

Answer

Answer: मानवाः


Question 2.
तस्मात् किं वक्तव्यम्?

Answer

Answer: मधुरम् प्रियं


Question 3.
सर्वे केन तुष्यन्ति?

Answer

Answer: सर्वे मधुर-वचनेन तुष्यन्ति।


Question 4.
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवा:- अत्र कः कर्ता? (प्रियवाक्यप्रदानेन, सर्वे, मानवाः)

Answer

Answer: मानवाः


Question 5.
‘मानवाः तुष्यन्ति’-वाक्यम् एकवचने परिवर्तयत।

Answer

Answer: मानवः तुष्यति


Question 6.
‘अप्रियम्’ इति शब्दस्य किं विलोमपदम् अत्र प्रयुक्तम्?

Answer

Answer: प्रियं


Question 7.
‘प्रदानेन’ इति पदे का विभक्ति?

Answer

Answer: तृतीया


श्लोकांशान् परस्परं मेलयत। (निम्नलिखित श्लोकों का उचित मिलान कीजिए।)
Match the following verses.

(क) न हि सुप्तस्य सिंहस्य – पदमेकं न गच्छति।
(ख) तस्मात् प्रियं हि वक्तव्यं – काकः काकः पिक: पिकः।
(ग) अगच्छन् वैनतेयोऽपि – प्रविशन्ति मुखे मृगाः।
(घ) वसन्तसमये प्राप्ते – वचने का दरिद्रता।

Answer

Answer:
(क) न हि सुप्तस्य सिंहस्य – प्रविशन्ति मुखे मृगाः
(ख) तस्मात् प्रियं हि वक्तव्यम् – वचने का दरिद्रता।
(ग) अगच्छन् वैनतेयोऽपि – पदमेकं न गच्छति।
(घ) वसन्तसमये प्राप्ते – काकः काकः पिक: पिकः।


उचित-विकल्पेन रिक्तस्थानानि पूरयत। (उचित विकल्प द्वारा रिक्त स्थान पूर्ति कीजिए।
Fill in the blanks with the correct option.

(क) …………….. का दरिद्रता। (जीवने, वचने, पुस्तके)
(ख) पुस्तके पठितः पाठः जीवने नैव ……………. । (साधितः, सार्थकः, पिपीलक:)
(ग) अगच्छन् ………………….. अपि पदमेकं न गच्छति। (पिपीलकः, वैनतेयः मानवः)
(घ) तस्मात् …………….. हि वक्तव्यम्। (युक्तम्, उक्तम्, प्रियम्)
(ङ) प्रियवाक्यप्रदानेन सर्वे …………….. मानवाः। (गच्छन्ति, वसन्ति, तुष्यन्ति)

Answer

Answer:
(क) वचने
(ख) साधितः
(ग) वैनतेयः
(घ) प्रियम्
(ङ) तुष्यन्ति


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit सूक्तिस्तबकः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided बकस्य प्रतिकारः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-7/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 7 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

उचितम्-अव्ययपदं चित्वा रिक्तस्थानानि पूरयत- (उचित अव्यय पद चुनकर रिक्त स्थान भरिए)
Pick out the correct Indeclinable and fill in the blanks.

class 6 sanskrit chapter 7 MCQ
कदा, सायम, अधुना, प्रातः, सह।
(क) अहम ………….. पत्रं लिखामि।
(ख) त्वम् मित्रेण ……………… खेलसि।
(ग) यूयम् ……………… विद्यालयं गच्छथ?
(घ) वयम ………….. विदयालयं गच्छामः।
(ङ) बालकाः ………………. खेलन्ति।

Answer

Answer:
(क) अधुना
(ख) सह
(ग) कदा
(घ) प्रातः
(ङ) सायम्


लट्लकार क्रियापदस्य समक्षं लङ्लकारस्य क्रियापदं लिखत- (लट्लकार अर्थात् वर्तमान काल के क्रियापद के सामने लङ्लकार अर्थात भूतकाल का क्रियापद लिखिए)
Write down the verb in past tense opposite the verb in present tense.

class 6 sanskrit chapter 7 MCQ questions

यथा – वदति – अवदत्
(क) कथयति – ………………..
(ख) भक्षयति – ………………..
(ग) करोति – ……………………
(घ) पश्यति – ………………..
(ङ) गच्छति – ………………….

Answer

Answer:
(क) अकथयत्
(ख) अभक्षयत्
(ग) अकरोत्
(घ) अपश्यत्
(ङ) अगच्छत्।


अधोदत्तान् प्रश्नान् उत्तरत्। (निम्नलिखित प्रश्नों के उत्तर लिखिए।)
Answer the following questions.

sanskrit class 6 chapter 7 MCQ
(क) शृगालः बकः च कुत्र निवसतः स्मः?
(ख) बकः किमर्थम् शृगालस्य निवासम् अगच्छत्?
(ग) शृगालः कथम् भोजनम् अयच्छत्?
(घ) शृगालः केन प्रसन्नः अभवत्?

Answer

Answer:
(क) शृगालः बकः च एकस्मिन् वने निवसतः स्मः।
(ख) बकः भोजनाय शृगालस्य निवासम् अगच्छत्।
(ग) शृगालः स्थाल्यां बकाय भोजनम् अयच्छत्।
(घ) शृगालः बकस्य निमंत्रणेन प्रसन्नः अभवत्।


कोष्ठकदत्तस्य शब्दस्थ उचितं रूपं प्रयुज्य वाक्यानि पूरयत- (कोष्ठक दत्त शब्द के उचित रूप का प्रयोग करके वाक्य पूरे कीजिए)
Using the correct form of the word in bracket and complete the sentences.

(क) शृगालः बकस्य ……………… आसीत। (मित्र)
(ख) शृगालस्य ………………. बकः प्रसन्नः अभवत्। (निमंत्रण)
(ग) बक ………………… शृगालस्य गृहम् अगच्छत्। (भोजन)
(घ) शृगालः …………….. सह दुर्व्यवहारम् अकरोत्। (बक)
(ङ) बकः अपि …………….. प्रति तादृशं व्यवहारम् अकरोत्। (शृगाल)

Answer

Answer:
(क) मित्रम्
(ख) निमंत्रण
(ग) भोजनाय
(घ) बकेन
(ङ) शृगालम्


अधोदत्तान् वाक्यांशान् संस्कृते परिवर्तयत। (निम्नलिखित वाक्यांशों को संस्कृत में बदलिए।)
Translate the following phrases into Sanskrit.

(क) एक जंगल में – ……………..
(ख) भोजन के समय – ………………..
(ग) मेरे साथ – ………………
(घ) बगुले से बोला – ………………
(ङ) प्रसन्न बगुला – …………….
(च) बगुले को दिया – …………….
(छ) बगुले का निवास – ………………

Answer

Answer:
(क) एकस्मिन् वने
(ख) भोजनकाले
(ग) मया सह
(घ) बकम् प्रति अवदत्
(ङ) प्रसन्नः बकः
(च) बकाय अयच्छत्
(छ) बकस्य निवासः


“मित्र! त्वम् अपि श्वः सायं मया सह भोजनम् करिष्यति’ इति वाक्ये कानि अव्ययपदानि?

(क) (i) …………….. (ii) ……………. (iii) …………….. (iv) …………….

Answer

Answer:
(i) अपि
(ii) श्वः
(iii) सायं
(iv) सह


यथानिर्देशम् रिक्तस्थानपूर्तिं कुरुत।

यथा- त्वम् – करिष्यसि।
(i) अहम् – …………….
(ii) सः – ……………..
(iii) यूयम् – …………….
(iv) वयम् – ………………..
(v) ते – ……………..

Answer

Answer:
(i) करिष्यामि
(ii) करिष्यति
(iii) करिष्यथ
(iv) करिष्यामः
(v) करिष्यन्ति


लङ्लकारे परिवर्तयत- (लङ्लकार में बदलिए)
Change into past tense.

यथा- सः पठति। – सः अपठत्।
(क) सः लिखति। – …………….
(ख) सः खादति। – …………………
(ग) सः हसति। – ……………….
(घ) सः वदति। – ……………….
(ङ) सः धावति। – ………………….

Answer

Answer:
(क) सः अलिखत्।
(ख) सः अखादत्।
(ग) सः अहसत्।
(घ) सः अवदत्।
(ङ) सः अधावत्।


प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यानि पूरयत। (दिए गए विकल्पों से उचित पद चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and complete the sentences.

1. (i) बकः केन वञ्चितः? (निमंत्रणेन, कलशेन,शृगालेन)
(ii) शृगालः कीदृशः आसीत्? (कुटिलः, संकीर्णः, प्रसन्नः)
(iii) शृगालः बकाय स्थाल्यम् किम् अयच्छत्? (निमंत्रणम्, भोजनम्, क्षीरोदनम्)
(iv) बकः किमर्थम् अगच्छत्? (परोपकाराय, खेलनाय, भोजनाय)
(v) निमंत्रणेन बकः कीदृशः अभवत्? (वञ्चितः, प्रसन्नः, दुःखितः)

Answer

Answer:
(i) शृगालेन
(ii) कुटिलः
(iii) क्षीरोदनम्
(iv) भोजनाय
(v) प्रसन्नः


2. (i) …………… सूर्यः अस्तं गच्छति ……………. अंधकारः भवति। (यथा-तथा, यदा-तदा)
(ii) त्वम् अधुना …………… गच्छसि? (कदा, कुत्र)
(iii) सः खादति, त्वम् …………… भोजनं कुरु। (एव, अपि)
(iv) मृगाः मृगैः ……………. चरन्ति। (एव, सह)
(v) ……………… मम संस्कृत-परीक्षा अस्ति। (अद्य, श्व:)

Answer

Answer:
(i) यदा-तदा
(ii) कुत्र
(iii) अपि
(iv) सह
(v) अद्य


3. (i) बकः ……………… शृगालस्य निवासम् अगच्छत्। (भोजनम्, भोजनाय, भोजनस्य)
(ii) शृगालः …………….. अवदत्। (बकाय, बकेन, बकम्)
(ii) ………………. केवलं क्षीरोदनम् अपश्यत्। (बकम्, बकः, बकस्य)
(iv) श्वः त्वं ……………. सह भोजनं कुरु। (माम्, मम, मया)
(v) शृगालः ……………… प्रति दुर्व्यवहारम् अकरोत्। (बकस्य, बकम्, बकः)

Answer

Answer:
(i) भोजनाय
(ii) बकम्
(iii) बकः
(iv) मया
(v) बकम्


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit बकस्य प्रतिकारः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided समुद्रतटः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-6/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 6 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

विभक्ति वचन-अनुसारेण रिक्तस्थानपूर्तिं कुरुत- (विभक्ति तथा वचन के अनुसार रिक्तस्थानपूर्ति कीजिए)
Fill in the blanks according to case and number.

Class 6 Sanskrit Chapter 6 MCQ
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 1

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 2


Class 6 Sanskrit Chapter 6 MCQ Questions
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 3

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 4


Class 6 Sanskrit Chapter 6 Pdf
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 5

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 6


मञ्जूषात उचितं पदं चित्वा वाक्यपूर्ति कुरुत। (मञ्जूषा से उचित पद चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and fill in the blanks.

वैदेशिकव्यापाराय, पर्यटनाय, कन्दुकेन, समुद्रतटाः, विदेशिपर्यटकेभ्यः
(क) अस्माकं देशे बहवः ……………. सन्ति।
(ख) अत्र जनाः ……………. आगच्छन्ति।
(ग) केचन जनाः ……………. क्रीडन्ति।
(घ) गोवा-तटः ……………. समधिकं रोचते।
(ङ) विशाखापत्तनम् ……………….. प्रसिद्धम्।

Answer

Answer:
(क) समुद्रतटाः
(ख) पर्यटनाय
(ग) कन्दुकेन
(घ) विदेशिपर्यटकेभ्यः
(ङ) वैदेशिकव्यापाराय।


अधोदत्तं गद्यांशं पठत प्रश्नान् च उत्तरत। (निम्नलिखित गद्यांश पढ़िए और प्रश्नों के उत्तर दीजिए।)
Read the extract given below and answer the questions that follow.

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्ग क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृह रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि। अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति।

Question 1.
एषः कः?

Answer

Answer: समुद्रतटः


Question 2.
जनाः अत्र किमर्थम् आगच्छन्ति?

Answer

Answer: पर्यटनाय


Question 3.
बालकाः किम् रचयन्ति?

Answer

Answer: बालुकागृहम्


Question 4.
के बालुकागृहं प्रवाहयन्ति?

Answer

Answer: तरङ्गाः


Question 5.
बालकाः बालिकाः च अत्र किं रचयन्ति?

Answer

Answer: बालकाः बालिकाः च अत्र बालुकाभिः बालुकागृहम् रचयन्ति।


Question 6.
अत्र मत्स्यजीविनः किं कुर्वन्ति?

Answer

Answer: अत्र मत्स्यजीविनः स्वजीविकां चालयन्ति।


Question 7.
(i) नौकाभिः …………….
(ii) पर्यटनस्थानानि ………………
(iii) तर ……………
(iv) रचयन्ति ……………..

Answer

Answer:
(i) नौकया
(ii) पर्यटनस्थानम्
(iii) तरङ्गेन
(iv) रचयति


Question 8.
‘अत्र जनाः पर्यटनाय आगच्छन्ति’ इति वाक्ये कर्तृपदम् किम्? (अत्र, जनाः, पर्यटनाय)

Answer

Answer: जनाः।


Question 9.
केचन नौकाभिः जलविहारं कुवन्ति’ इति वाक्ये कर्मपदम् किम्? (केचन, नौकाभिः, जलविहारम्)

Answer

Answer: जलविहारम्।


यथानिर्देशम् रिक्तस्थानानि पूरयत।

(i) एषः समुद्रतटः। ………………. बालिका। ……………… बालुकागृहम्।
(ii) बालकाः कन्दुकेन क्रीडन्ति। अहम् अपि कन्दुकेन ……………….।

Answer

Answer:
(i) एषा, एतत्।
(ii) क्रीडामि।


कोष्ठकदत्ते शब्दे तृतीया-विभक्ति प्रयोज्य वाक्यानि पूरयत। (कोष्ठक दत्त शब्द में तृतीया विभक्ति प्रयोग करके वाक्य पूरे कीजिए।)
Complete the sentences by using the third form of the word in bracket.

(क) छात्राः …………. विद्यालयम् गच्छन्ति। (बसयान)
(ख) जनाः ………………. यात्रां कुर्वन्ति। (रेलयान)
(ग) शिशुः ………………. क्रीडति। (क्रीडनक)
(घ) …………… शरीरं पुष्टम् भवति। (व्यायाम)
(ङ) वयं …………….. नदीपारम् गच्छामः। (नौका)

Answer

Answer:
(क) बसयानेन
(ख) रेलयानेन
(ग) क्रीडनकैः
(घ) व्यायामेन
(ङ) नौकया


रेखांकितं पदं संशोध्यत लिखत- (रेखांकित पद को शुद्ध कीजिए-
Correct the underlined word.

(क) एषः समुद्रतटः पर्यटनम् भवति।
(ख) दीपकः प्रकाशः भवति।
(ग) प्राचार्य छात्रम् पारितोषिकं यच्छति।
(घ) सूर्यम् नमः।
(ङ) बालकान् आम्रफलम् रोचते।

Answer

Answer:
(क) पर्यटनाय
(ख) प्रकाशाय
(ग) छात्राय
(घ) सूर्याय
(ङ) बालकेभ्यः


उचितं विकल्पं चित्वा वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and complete the sentences.

1. (i) बालकः …………….. सह क्रीडति। (बालकेन्, बालकेन, बालकम्)
(ii) गजाः ……………… सह चलन्ति। (गजेभिः, गजाः, गजैः)
(iii) छात्राः ……………. सह पठन्ति। (छात्रेभिः, छात्राभिः, छात्राः)
(iv) अहं …………… अन्नं यच्छामि। (याचकम्, याचकेन, याचकाय)
(v) सा वदति ………….. नमः। (गणेशम्, गणेशाय, गणेशः)

Answer

Answer:
(i) बालकेन
(ii) गजैः
(iii) छात्राभिः
(iv) याचकाय
(v) गणेशाय।


2. (i) त्वं मित्रैः सह …………… (क्रीडथः, क्रीडथ, क्रीडसि)
(ii) वृक्षे खगौ ………….. (कूजति, कूजतः, कूजन्ति)
(iii) बालकाः गजम् ……………. (पश्यति, पश्यतः, पश्यन्ति)
(iv) आवाम् भोजनम् …………….. (खादामि, खादावः, खादाम:)
(v) यूयम् गृहम् …………………. । (गच्छथः, गच्छन्ति, गच्छथ)

Answer

Answer:
(i) क्रीडसि
(ii) कूजतः
(iii) पश्यन्ति
(iv) खादावः
(v) गच्छथ।


उचितं विकल्पं चित्वा एकपदेन प्रश्नान् उत्तरत। (उचित विकल्प चुनकर एक पद में प्रश्न का उत्तर दीजिए।)
Pick out the correct option and answer the question in one word.

(i) जनाः नौकाभिः किं कुर्वन्ति? (पर्यटनम्, बालुकागृहम्, जलविहारम्)
(ii) के बालुकागृहम् प्रवाहयन्ति? (तरङ्गाः, जनाः, बालकाः)
(ii) देशे बहवः के सन्ति? (पर्यटकाः, समुद्रतटाः, मत्स्यजीविनः)
(iv) कोच्चितटः केभ्यः ज्ञायते? (वैदेशिकव्यापाराय, जलविहाराय, नारिकेलफलेभ्य)
(v) कः तटः विदेशिपर्यटकेभ्यः समधिकं रोचते? (मेरीनातटः, गोवातटः, जुहूतटः)

Answer

Answer:
(i) जलविहारम्
(ii) तरङ्गाः
(iii) समुद्रतटाः
(iv) नारिकेलफलेभ्यः
(v) गोवातटः।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit समुद्रतटः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided विद्यालयः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-6-sanskrit-chapter-4/

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 4 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्न अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान् उत्तरत (नीचे लिखे अनुच्छेद को पढकर उस पर आधारित प्रश्नों के उत्तर दीजिए)

एषः विद्यालयः।
अत्र छात्राः शिक्षकाः,
शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।
एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य
उद्यानम् अस्ति।
उद्याने पुष्पाणि सन्ति।
वयम् अत्र क्रीडामः पठामः च।

class 6 sanskrit chapter 4 MCQ Question 1.
(i) अनुच्छेदे ‘पठामः’ इति क्रिया पदस्य कर्तृपदं किम्?
(क) अहम्
(ख) वयम्
(ग) छात्राः
(घ) उद्यानम्

Answer

Answer: (ख) वयम्


MCQ questions for class 6 sanskrit chapter 4 Question 2.
अत्र अनुच्छेदे ‘अध्यापकाः’ पदस्य पर्यायवाची पदं किम्?
(क) शिक्षकाः
(ख) शिक्षिकाः
(ग) विद्यालयः
(घ) छात्राः

Answer

Answer: (क) शिक्षकाः


MCQ class 6 sanskrit chapter 4 Question 3.
एतत् अस्माकं विद्यालयस्य किम् अस्ति?

Answer

Answer: उद्यानम्


sanskrit class 6 chapter 4 MCQ Question 4.
उद्याने वयं किं कुर्मः?

Answer

Answer: क्रीडामः


ncert class 6 sanskrit chapter 4 MCQ Question 5.
अत्र के सन्ति?

Answer

Answer: अत्र छात्राः शिक्षकाः शिक्षिकाः च सन्ति।


ncert class 6 sanskrit chapter 4 MCQ questions Question 6.
एषा का अस्ति?

Answer

Answer: एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।


रिक्तस्थानपूर्तिं कुरुत (खाली स्थानों को भरिए)

(i) वयम् सभागारं ………………. । (पठामि/गच्छामः)
(ii) आवाम्। ………………. अपि रचयावः। (पुष्याणि/चित्राणि)
(iii) …………………… किं कुरुथः? (युवाम्/यूयम्)
(iv) तव ………………………. किम्? (काम/नाम)
(v) अस्माकं पुस्तकानि अत्र ……………. । (सन्ति/अस्ति)

Answer

Answer:
(i) गच्छामः
(ii) पुष्याणि
(iii) युवाम्
(iv) नाम
(v) सन्ति।


शुद्ध शब्दरूपाणि लिखत (शुद्ध शब्दों के रूप लिखिए)

(i) इदानीम् आवां ……………… स्वः। (मित्र)
(ii) …………… श्लोकं गायावः। (अस्मद्)
(iii) …………… पुष्पाणि सन्ति। (उद्यान)
(iv) एतत् अस्माकं …………….. उद्यानम् अस्ति। (विद्यालय)
(v) ……………. अत्र क्रीडामः। (अस्मद्)

Answer

Answer:
(i) मित्रे
(ii) आवाम्
(iii) उद्याने
(iv) विद्यालयस्य
(v) वयम्।


निम्न पदानाम् मूल शब्द धातुं वा लिखत (निम्न पदों के मूल शब्द अथवा धातु को लिखिए)

पदानि – मूलशब्दः/धातुः
(i) एषः ……………
(ii) विद्यायलस्य …………….
(iii) सन्ति ……………..
(iv) पुष्पाणि …………….
(v) आवाम् ……………..
(vi) गायावः ……………..

Answer

Answer:
(i) एतत्
(ii) विद्यालय
(iii) अस्
(iv) पुष्प
(v) अस्मद्
(vi) गै।


एकवचने परिवर्तयत (एक वचन में बदलें)

(i) शिक्षकाः ………………
(ii) सन्ति …………….
(iii) पुष्पाणि …………….
(iv) पठामः ………………
(v) कुरुथः ……………..
(vi) रचयावः ……………..

Answer

Answer:
(i) शिक्षकः
(ii) अस्ति
(iii) पुष्पम्
(iv) पठामि
(v) करोषि
(vi) रचयामि।


पाठात् पर्यायपदानि चित्वा लिखत (पाठ से पर्यायपदों को चुनकर लिखिए)

पदानि – पर्यायाः
(i) अध्यापिकाः ……………
(ii) वाटिका ……………..
(iii) अभिधानम् ………………
(iv) अधुना ………………
(v) उत्तमम् ………………

Answer

Answer:
(i) शिक्षिकाः
(ii) उद्यानम्
(iii) नाम
(iv) इदानीम्
(v) शोभनम्।


धातुरूपाणि सम्पूरयत (धातुरूपों की पूर्ति कीजिए)

(i) ……….. कुरुथः …………..
(ii) रचयामि …………….. ……………….
(iii) ………….. …………… सन्ति।
(iv) …………… क्रीडावः ………………..
(v) आस्मि …………… स्मः
(vi) पठसि …………. ……………

Answer

Answer:
(i) करोषि, कुरुथ
(ii) रचयावः, रचयामः
(iii) अस्ति, स्तः
(iv) क्रीडामि, क्रीडामः
(v) स्वः
(vi) पठथः, पठथ।


शब्दरूपाणां पूर्तिं कुरुत (शब्दरूपों की पूर्ति कीजिए)

(i) ……………. युवाम् यूयम्
(ii) अहम् …………….. वयम्
(iii) मम आवयोः ……………..
(iv) पुस्तकम् ………… पुस्तकानि
(v) ………… छात्रौ छात्राः
(vi) एतत् एते ……………

Answer

Answer:
(i) त्वम्
(ii) आवाम्
(iii) अस्माकम्
(iv) पुस्तके
(v) छात्रः
(vi) एतानि।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit विद्यालयः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.