MCQ Questions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सड.कल्पः सिद्धिदायकः Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-7/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 7 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

‌एकपदेन‌ ‌उत्तरत-‌ ‌(एक‌ ‌पद‌ ‌में‌ ‌उत्तर‌ ‌दीजिए)‌
Answer‌ ‌in‌ ‌a‌ ‌word.

Question 1.
‌पार्वती‌ ‌शिवं‌ ‌केन‌ ‌रूपेण‌ ‌ऐच्छत्?‌

Answer

Answer: पतिरूपेण‌


Question 2.
‌मनस्वी‌ ‌किं‌ ‌न‌ ‌त्यजति?‌ ‌

Answer

Answer: ‌धैर्यम्‌


Question 3.
‌शिवः‌ ‌केन‌ ‌रूपेण‌ ‌आश्रमे‌ ‌आगच्छत्?

Answer

Answer: ‌वटुरूपेण‌



Question 4.
‌कस्य‌ ‌प्रभावात्‌ ‌हिंस्रपशवः‌ ‌पार्वत्याः‌ ‌सखायः‌ ‌जाताः?‌

Answer

Answer: ‌तपसः‌ ‌(तपः‌ ‌प्रभावात्)‌


Question 5.
‌शिवः‌ ‌पार्वत्याः‌ ‌केन‌ ‌प्रीत:/प्रसन्न?‌

Answer

Answer: ‌सङ्कल्पेन/दृढ़सङ्कल्पेन‌


Question 6.
‌पार्वती‌ ‌कया‌ ‌सह‌ ‌गौरीशिखरं‌ ‌गच्छति‌ ‌स्म?‌ ‌

Answer

Answer: ‌विजयया‌


Question 7.
का‌ ‌पार्वती‌ ‌तपश्चरणात्‌ ‌निवारयति‌ ‌स्म?‌

Answer

Answer: माता‌ ‌मेना‌


‌पूर्णवाक्येन‌ ‌उत्तरत-‌ ‌(पूरे‌ ‌वाक्य‌ ‌में‌ ‌उत्तर‌ ‌दीजिए)
Answer‌ ‌in‌ ‌complete‌ ‌sentence.

Question 1.
‌पार्वती‌ ‌सङ्कल्पसिद्धये‌ ‌किम्‌ ‌अकरोत्?‌ ‌

Answer

Answer: ‌सङ्कल्पसिद्धये‌ ‌पार्वती‌ ‌कठिनं‌ ‌तपः‌ ‌अकरोत्।‌


Question 2.
माता‌ ‌मेना‌ ‌कथं‌ ‌चिन्तिता‌ ‌आसीत्?‌ ‌

Answer

Answer: माता‌ ‌मेना‌ ‌चिन्तिता‌ ‌आसीत्‌ ‌यतः‌ ‌हि‌ ‌तपः‌ ‌कठिनं‌ ‌पार्वत्याः‌ ‌शरीरं‌ ‌च‌ ‌कोमलम्‌ ‌अस्ति।‌


Question 3.
‌क‌ ‌:‌ ‌पापभाग्‌ ‌भवति?‌

Answer

Answer: ‌यः‌ ‌निन्दां‌ ‌करोति‌ ‌सः‌ ‌पापभाग्‌ ‌भवति‌ ‌यः‌ ‌च‌ ‌निन्दांशृणोति‌ ‌सः‌ ‌अपि‌ ‌पापभाग्‌ ‌भवति।‌


‌पाठांशं‌ ‌पठत‌ ‌अधोदत्तान्‌ ‌प्रश्नान्‌ ‌च‌ ‌उत्तरत-‌ ‌(पाठांश‌ ‌पढ़िए‌ ‌और‌ ‌नीचे‌ ‌दिए‌ ‌गए‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌ ‌दीजिए)‌
Read‌ ‌the‌ ‌extract‌ ‌and‌ ‌answer‌ ‌the‌ ‌questions‌ ‌that‌ ‌follow.

‌मेना -‌ ‌वत्से!‌ ‌मनीषिता‌ ‌देवताः‌ ‌गृहे‌ ‌सन्ति।‌ ‌तपः‌ ‌कठिनं‌ ‌भवति।‌ ‌तव‌ ‌शरीरं‌ ‌सुकोमलं‌ ‌वर्तते।‌ ‌गृहे‌ ‌एव‌ ‌वस।‌ ‌अत्रैव‌ ‌तवाभिलाषः‌ ‌सफलः‌ ‌भविष्यति।‌
‌पार्वती -‌ ‌अम्ब!‌ ‌तादृशः‌ ‌अभिलाषः‌ ‌तु‌ ‌तपसा‌ ‌एव‌ ‌पूर्णः‌ ‌भविष्यति।‌ ‌अन्यथा‌ ‌तादृशं‌ ‌च‌ ‌पतिं‌ ‌कथं‌ ‌प्राप्स्यामि।‌ ‌अहं‌ ‌तपः‌ ‌एव‌ ‌चरिष्यामि‌ ‌इति‌ ‌मम‌ ‌सङ्कल्पः।‌

Question 1.‌
‌मनीषिता‌ ‌देवाः‌ ‌कुत्र‌ ‌वसन्ति?‌ ‌

Answer

Answer: ‌गृहे‌


Question 2.‌
‌पार्वत्याः‌ ‌कः‌ ‌सफलः‌ ‌भविष्यति?‌

Answer

Answer: अभिलाषः‌‌


Question 3.
पार्वत्याः‌ ‌अभिलाषः‌ ‌कः?‌ ‌तदर्थं‌ ‌सा‌ ‌किं‌ ‌करोति?‌

Answer

Answer: पार्वती‌ ‌शिवं‌ ‌पतिरूपेण‌ ‌अभिलषति‌ ‌तदर्थं‌ ‌च‌ ‌सा‌ ‌तपः‌ ‌चरति।‌


Question 4.
‌’तव‌ ‌शरीरं‌ ‌सुकोमलम्’-‌ ‌अत्र‌ ‌विशेषणपदम्‌ ‌किम्?‌

Answer

Answer: सुकोमलम्‌


Question 5.
‌’मनोरथः’‌ ‌इति‌ ‌पदस्य‌ ‌पर्यायम्‌ ‌चित्वा‌ ‌लिखत‌ ‌

Answer

Answer: ‌अभिलाषः‌


Question 6.
‌’मनीषिताः‌ ‌देवाः‌ ‌गृहे‌ ‌एव‌ ‌वसन्ति’‌ ‌
अस्मिन्‌ ‌वाक्ये‌ ‌’वसन्ति’‌ ‌क्रियापदस्य‌ ‌कर्ता‌ ‌कोऽस्ति?‌ ‌(मनीषिताः,‌ ‌गृहे,‌ ‌देवाः)‌

Answer

Answer: ‌देवाः‌


Question 7.
‌’गृहे’‌ ‌अत्र‌ ‌किम्‌ ‌विभक्तिवचनम्?‌ ‌(प्रथमा‌ ‌द्विवचनम्,‌ ‌द्वितीया‌ ‌द्विवचनम्,‌ ‌सप्तमी‌ ‌एकवचनम्)‌ ‌

Answer

Answer: ‌सप्तमी‌ ‌एकवचनम्‌


Question 8.
‌पाठांशात्‌ ‌एकम्‌ ‌अव्ययपदं‌ ‌चित्वा‌ ‌लिखत।‌

Answer

Answer: ‌’एव’‌ ‌अथवा‌ ‌’अन्यथा’‌


‌‌परस्परमेलनम्‌ ‌कुरुत-‌ ‌(परस्पर‌ ‌मेल‌ ‌कीजिए)‌
Match‌ ‌the‌ ‌following.

‌तूष्णीम्‌‌ – सह‌ ‌
सखायः‌ ‌- इष्टाः‌ ‌
मनीषिताः‌ ‌- वस्त्रम्‌
वसनम्‌ ‌- मित्राणि
‌साकम्‌ – ‌मौनम्‌

Answer

Answer:
तूष्णीम्‌ ‌- मौनम्‌ ‌
सखायः‌ ‌- मित्राणि‌ ‌ ‌
मनीषिताः‌ – इष्टाः‌
वसनम्‌ – वस्त्रम्‌ ‌
साकम्‌ – सह‌ ‌


‌अधोदत्तानि‌ ‌वाक्यानि‌ ‌घटनाक्रमेण‌ ‌योजयत।‌ ‌(निम्नलिखित‌ ‌वाक्यों‌ ‌को‌ ‌घटना‌ ‌के‌ ‌क्रम‌ ‌में‌ ‌लगाइए।‌) ‌
Arrange‌ ‌the‌ ‌following‌ ‌sentences‌ ‌in‌ ‌the‌ ‌order‌ ‌of‌ ‌events‌ ‌in‌ ‌the‌ ‌story.

(i)‌ ‌पार्वती‌ ‌वटोः‌ ‌मुखात्‌ ‌शिवनिन्दा‌ ‌श्रुत्वा‌ ‌क्रुद्धा‌ ‌जाता।‌ ‌
(ii)‌ ‌परं‌ ‌पार्वती‌ ‌दृढ़संकल्पा‌ ‌आसीत्।‌ ‌
(iii)‌ ‌एतदर्थं‌ ‌सा‌ ‌कठोरां‌ ‌तपस्या‌ ‌कर्तुम्‌ ‌ऐच्छत्।‌ ‌
(iv)‌ ‌सा‌ ‌सख्या‌ ‌विजयया‌ ‌सह‌ ‌वने‌ ‌अगच्छत्।‌
‌(v)‌ ‌पार्वती‌ ‌शिवं‌ ‌पतिरूपेण‌ ‌ अवाञ्छत्।‌
‌(vi)‌ ‌तस्याः‌ ‌दृढ़-संकल्पेन‌ ‌शिवः‌ ‌अतीव‌ ‌प्रसन्नः‌ ‌अभवत्।‌ ‌
(vii)‌ ‌एतत्‌ ‌श्रुत्वा‌ ‌तस्याः‌ ‌माता‌ ‌अति‌ ‌चिन्तिता‌ ‌आसीत्।‌ ‌
(viii)‌ ‌एकदा‌ ‌शिवः‌ ‌वटुरूपेण‌ ‌तत्र‌ ‌आगच्छत्।‌ ‌

Answer

Answer:
‌(i)‌ ‌पार्वती‌ ‌शिवं‌ ‌पतिरूपेण‌ ‌अवाञ्छत्।‌ ‌
(ii)‌ ‌एतदर्थं‌ ‌सा‌ ‌कठोरां‌ ‌तपस्यां‌ ‌कर्तुम्‌ ‌ऐच्छत्।‌
‌(iii)‌ ‌एतत्‌ ‌श्रुत्वा‌ ‌तस्याः‌ ‌माता‌ ‌अति‌ ‌चिन्तिता‌ ‌आसीत्।‌ ‌
(iv)‌ ‌परं‌ ‌पार्वती‌ ‌दृढ़संकल्पा‌ ‌आसीत्।‌
‌(v)‌ ‌सा‌ ‌सख्या‌ ‌विजयया‌ ‌सह‌ ‌वने‌ ‌अगच्छत्।‌
‌(vi)‌ ‌एकदा‌ ‌शिवः‌ ‌वटुरूपेण‌ ‌तत्र‌ ‌आगच्छत्।‌
‌(vii)‌ ‌पार्वती‌ ‌वटोः‌ ‌मुखात्‌ ‌शिवनिन्दां‌ ‌श्रुत्वा‌ ‌क्रुद्धा‌ ‌जाता।‌
‌(viii)‌ ‌तस्याः‌ ‌दृढ़-संकल्पेन‌ ‌शिवः‌ ‌अतीव‌ ‌प्रसन्नः‌ ‌अभवत्।‌


‌‌उचितं‌ ‌विकल्पं‌ ‌प्रयुज्य‌ ‌प्रश्ननिमार्णं‌ ‌कुरुत-‌ ‌(उचित‌ ‌विकल्प‌ ‌का‌ ‌प्रयोग‌ ‌करके‌ ‌प्रश्ननिर्माण‌ ‌कीजिए)‌
‌Frame‌ ‌questions‌ ‌by‌ ‌using‌ ‌the‌ ‌correct‌ ‌option.

(i)‌ ‌पार्वती‌ ‌तपः‌ ‌चरितुं‌ ‌वने‌ ‌अगच्छत्।‌ ‌(कः,‌ ‌किम्,‌ ‌कथम्)‌ ‌
(ii)‌ ‌सा‌ ‌रात्रौ‌ ‌शिलायां‌ ‌स्वपिति‌ ‌स्म।‌ ‌(कस्याम्,‌ ‌काम्,‌ ‌किम्)‌ ‌
(iii)‌ ‌तपः‌ ‌प्रभावात्‌ ‌हिंस्रपशवः‌ ‌अपि‌ ‌तस्याः‌ ‌सखायः‌ ‌जाताः।‌ ‌(काः,‌ ‌के,‌ ‌कः)‌ ‌
(iv)‌ ‌मनोरथानाम्‌ ‌अगतिः‌ ‌नास्ति।‌ ‌(काम्,‌ ‌कस्य,‌ ‌केषाम्)‌
‌(v)‌ ‌शिवस्य‌ ‌निन्दां‌ ‌श्रुत्वा‌ ‌पार्वती‌ ‌क्रुद्धा‌ ‌जाता।‌ ‌(काम्,‌ ‌कस्य,‌ ‌किम्)‌
‌(vi)‌ ‌तपः‌ ‌कठिनम्‌ ‌भवति।‌ ‌(कीदृशः,‌ ‌कीदृशम्,‌ ‌कीदृशी)‌ ‌

Answer

Answer: ‌
‌(i)‌ ‌पार्वती‌ ‌किम्‌ ‌चरितुम्‌ ‌वने‌ ‌अगच्छत्?‌ ‌
(ii)‌ ‌सा‌ ‌रात्रौ‌ ‌कस्याम्‌ ‌स्वपिति‌ ‌स्म?‌ ‌
(iii)‌ ‌तपः‌ ‌प्रभावात्‌ ‌के‌ ‌अपि‌ ‌तस्याः‌ ‌सखायः‌ ‌जाताः?‌
‌(iv)‌ ‌केषाम्‌ ‌अगतिः‌ ‌नास्ति?‌ ‌
(v)‌ ‌कस्य‌ ‌निन्दां‌ ‌श्रुत्वा‌ ‌पार्वती‌ ‌क्रुद्धा‌ ‌जाता?‌ ‌
(vi)‌ ‌तपः‌ ‌कीदृशं‌ ‌भवति?‌ ‌


‌‌प्रदत्तविकल्पेभ्यः‌ ‌उचितं‌ ‌पदं‌ ‌चित्वा‌ ‌वाक्यपूर्तिं‌ ‌कुरुत-‌ ‌(दिए‌ ‌गए‌ ‌विकल्पों‌ ‌में‌ ‌से‌ ‌उचित‌ ‌पद‌ ‌चुनकर‌ ‌वाक्यपूर्ति‌ ‌कीजिए)
Pick‌ ‌out‌ ‌the‌ ‌appropriate‌ ‌word‌ ‌form‌ ‌the‌ ‌options‌ ‌given‌ ‌and‌ ‌complete‌ ‌the‌ ‌sentences.

1. ‌(i)‌ ‌अद्यैव‌ ‌……………. साकं‌ ‌गौरीशिखरं‌ ‌गमिष्यामि।‌ ‌(विजया,‌ ‌विजयेन,‌ ‌विजयया)‌ ‌
(ii)‌ ‌अपि‌ ‌………………‌ ‌त्वं‌ ‌सत्यमेव‌ ‌शिवं‌ ‌पतिम्‌ ‌इच्छसि?‌ ‌(पार्वती,‌ ‌पार्वति,‌ ‌पार्वतिः)‌ ‌
(iii)‌ ‌यः‌ ‌……………..‌ ‌करोति‌ ‌सः‌ ‌तु‌ ‌पापभाग्।‌ ‌(निन्दा,‌ ‌निन्दाम्,‌ ‌निन्दम्)‌
‌(iv)‌ ‌………………‌ ‌रूपं‌ ‌परित्यज्य‌ ‌शिवः‌ ‌तस्याः‌ ‌हस्तं‌ ‌गृह्णाति।‌ ‌(वटुस्य,‌ ‌वटोः,‌ ‌वटुः)‌ ‌
(v)‌ ‌इयं‌ ‌मे‌ ‌……………….. पार्वती।‌ ‌(सखि,‌ ‌सखीः,‌ ‌सखी)‌ ‌
(vi)‌ ‌अयि‌ ‌…………….. ‌किं‌ ‌न‌ ‌जानासि?‌ ‌(विजये,‌ ‌विजया,‌ ‌विजयि)‌ ‌

Answer

Answer:
(i)‌ ‌विजयया‌
‌(ii)‌ ‌पार्वति‌
‌(iii)‌ ‌निन्दाम्‌ ‌
(iv)‌ ‌वटोः‌
‌(v)‌ ‌सखी‌
‌(vi)‌ ‌विजये।‌


‌2.‌ ‌(i)‌ ‌त्वं‌ ‌पञ्चाग्नि-व्रतम्‌ ‌अपि‌ ……………..।‌ ‌(अतपत्,‌ ‌अतपति,‌ ‌अतपः)‌ ‌
(ii)‌ ‌पार्वती‌ ‌शिवं‌ ‌पतिं‌ ‌……………….।‌ ‌(इच्छति,‌ ‌इच्छसि,‌ ‌इच्छति‌ ‌स्म)‌ ‌
(iii)‌ ‌अहं‌ ‌तव‌ ‌तपोभिः‌ ‌क्रीतदासः‌ ‌……………….. ‌(अस्ति,‌ ‌असि,‌ ‌अस्मि)‌
‌(iv)‌ ‌अयि‌ ‌भोः!‌ ‌अहम्‌ ‌तृषार्तः‌ ‌जलम्‌ ‌………………‌ ‌(वाञ्छति,‌ ‌वाञ्छामि,‌ ‌वाञ्छसि)‌ ‌
(v)‌ ‌पूज्याः‌ ‌पितृचरणाः‌ ‌गृहे‌ ‌एव‌ ‌…………….।‌ ‌(अस्ति,‌ ‌सन्ति,‌ ‌स्तः)‌ ‌
(vi)‌ ‌………………‌ ‌भवान्।‌ ‌(उपविशसि,‌ ‌उपविशतु,‌ ‌उपविशति)‌ ‌

Answer

Answer: ‌
(i)‌ ‌अतपः‌
‌(ii)‌ ‌इच्छति‌ ‌स्म‌ ‌
(ii)‌ ‌अस्मि‌ ‌
(iv)‌ ‌वाञ्छामि‌ ‌
(v)‌ ‌सन्ति‌
‌(vi)‌ ‌उपविशतु।‌


‌3. ‌(i)‌ ‌सर्वे‌ ‌सानन्दम्‌ ‌भोजनम्‌ ‌………………..‌।‌ ‌(अखादत्,‌ ‌अखादत,‌ ‌अखादन्)‌ ‌
(ii)‌ ‌किं‌ ‌पितामहः‌ ‌भ्रमणाय‌ ‌………………..‌‌।‌ ‌(गच्छन्ति,‌ ‌अगच्छन्,‌ ‌गच्छति‌ ‌स्म)‌ ‌
(iii)‌ ‌गतवर्षे‌ ‌वयम्‌ ‌मुम्बईनगरे‌ ………………..। (अवसामः,‌ ‌वसामः,‌ ‌अवसाम)‌ ‌
(iv)‌ ‌तस्मिन्‌ ‌वृक्षे‌ ‌चटकाः‌ ‌……………..‌।‌ ‌(निवसन्ति‌ ‌स्म,‌ ‌निवसति,‌ ‌निवसति‌ ‌स्म)‌ ‌
(v)‌ ‌किं‌ ‌त्वं‌ ‌सावधानो‌ ‌भूत्वा‌ ‌पाठम्‌ ‌………………।‌ ‌(अपठत्,‌ ‌अपठः,‌ ‌अपठसि)‌ ‌

Answer

Answer: ‌
(i)‌ ‌अखादन्‌
‌(ii)‌ ‌गच्छति‌ ‌स्म‌
‌(iii)‌ ‌अवसाम‌ ‌
(iv)‌ ‌निवसन्ति‌ ‌स्म‌ ‌
(v)‌ ‌अपठः‌


‌‌We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit सड.कल्पः सिद्धिदायकः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 7 Sanskrit Chapter 6 सदाचारः with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 6 सदाचारः with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सदाचारः Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-6/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 6 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नलिखित‌ ‌श्लोकं‌ ‌पठित्वा‌ ‌तदाधारितानां‌ ‌प्रश्नानाम्‌ ‌उत्तराणि‌ ‌लिखत‌ ‌(निम्नलिखित‌ ‌श्लोक‌ ‌को‌ ‌पढ़कर‌ ‌उस‌ ‌पर‌ ‌आधारित‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌ ‌दीजिए)‌‌

आलस्यं‌ ‌हि‌ ‌मनुष्याणां‌ ‌शरीरस्थो‌ ‌महान्‌ ‌रिपुः।‌‌
नास्त्युद्यमसमो‌ ‌बन्धुः‌ ‌कृत्वा‌ ‌यं‌ ‌नावसीदति॥‌

Class 7 Sanskrit Chapter 6 MCQ Question 1.‌
‌’महान्‌ ‌रिपुः’‌ ‌अनयोः‌ ‌विशेषणपदं‌ ‌किम्?‌‌
(क)‌ ‌महान्‌
‌(ख)‌ ‌रिपुः‌
‌(ग)‌ ‌महत्‌
‌(घ)‌ ‌रिपु‌ ‌

Answer

Answer: (क)‌ ‌महान्‌


Class 7 Sanskrit Ch 6 MCQ Question 2.‌
‌’कृत्वा’‌ ‌पदे‌ ‌कः‌ ‌प्रत्ययः‌ ‌अस्ति?‌‌
(क)‌ ‌त्वा‌ ‌
(ख)‌ ‌कतवा‌
‌(ग)‌ ‌क्त्वा‌ ‌
(घ)‌ ‌क्तवा‌

Answer

Answer: ‌(ग)‌ ‌क्त्वा‌ ‌


MCQ Questions For Class 7 Sanskrit Chapter 6 Question 3.
‌किं‌ ‌महरिपुः‌ ‌अस्ति?‌‌

Answer

Answer: आलस्यम्‌


Ncert Class 7 Sanskrit Chapter 6 MCQ Question 4.
‌आलस्यं‌ ‌कीदृशः‌ ‌महान्‌ ‌रिपुः‌ ‌अस्ति?‌ ‌

Answer

Answer: ‌शरीरस्थः‌‌


Class 7 Sanskrit Chapter 6 MCQ Questions Question 5.
उद्यमसमः‌ ‌कः‌ ‌मनुष्याणां‌ ‌नास्ति?‌

Answer

Answer: ‌उद्यमसमः‌ ‌बन्धुः‌ ‌मनुष्याणां‌ ‌नास्ति।‌


Sanskrit Class 7 Chapter 6 MCQ Question 6.
‌कं‌ ‌कृत्वा‌ ‌मनुष्यः‌ ‌नावसीदति?‌‌

Answer

Answer: ‌उद्यम‌ ‌कृत्वा‌ ‌मनुष्यः‌ ‌नावसीदति।‌ ‌


‌पर्यायपदानि‌ ‌लिखत‌ ‌(पर्यायवाची‌ ‌पदों‌ ‌को‌ ‌लिखिए-)‌

‌पदानि‌‌ – पर्यायाः‌ ‌
(i)‌ ‌शत्रुः‌‌ – बन्धुः‌
‌(ii)‌ ‌मानवानाम्‌‌ – अवसीदति‌ ‌
(iii)‌ ‌परिश्रम‌‌ – रिपुः‌
‌(iv)‌ ‌मित्रम्‌‌ – उद्यम‌
(v)‌ ‌दुःखीयति‌‌ – मनुष्याणाम्‌

Answer

Answer:
(i)‌ ‌शत्रुः‌‌ – ‌रिपुः‌ ‌
‌(ii)‌ ‌मानवानाम्‌‌ – ‌मनुष्याणाम्‌ ‌
(iii)‌ ‌परिश्रम‌‌ – ‌उद्यम‌ ‌
‌(iv)‌ ‌मित्रम्‌‌ – ‌बन्धुः‌ ‌
(v)‌ ‌दुःखीयति‌‌ – ‌अवसीदति‌ ‌


‘क’‌ ‌पदस्य‌ ‌श्लोकांशं‌ ‌’ख’‌ ‌पदस्य‌ ‌श्लोकांशैः‌ ‌सह‌ ‌योजयत‌ ‌(‘क’‌ ‌पद‌ ‌श्लोकांश‌ ‌को‌ ‌’ख’‌ ‌पद‌ ‌के‌ ‌श्लोकांशों‌ ‌के‌ ‌साथ‌ ‌जोड़िए-)‌‌

‌(i)‌ ‌आलस्यं‌ ‌हि‌ ‌मनुष्याणाम्‌ ‌- समबन्धुः‌
(ii)‌ ‌नास्ति‌ ‌उद्यमसमः‌ ‌बन्धुः‌ ‌- मनुष्याणाम्‌
‌(iii)‌ ‌शरीरस्थः‌‌ – कृत्वा‌ ‌यं‌ ‌नावसीदति‌ ‌
(iv)‌ ‌आलस्यं‌ ‌हि‌‌ – नावसीदति‌
‌(v)‌ ‌कृत्वा‌ ‌यम्‌‌ – महान्‌ ‌रिपुः‌
‌(vi)‌ ‌नास्ति‌ ‌उद्यम‌‌ – शरीरस्थो‌ ‌महान्‌ ‌रिपुः‌

Answer

Answer:
‌(i)‌ ‌आलस्यं‌ ‌हि‌ ‌मनुष्याणाम्‌ ‌- ‌शरीरस्थो‌ ‌महान्‌ ‌रिपुः‌
(ii)‌ ‌नास्ति‌ ‌उद्यमसमः‌ ‌बन्धुः‌ ‌-‌ ‌कृत्वा‌ ‌यं‌ ‌नावसीदति‌ ‌
‌(iii)‌ ‌शरीरस्थः‌‌ -‌ ‌महान्‌ ‌रिपुः‌ ‌
(iv)‌ ‌आलस्यं‌ ‌हि‌‌ – मनुष्याणाम्‌‌
‌(v)‌ ‌कृत्वा‌ ‌यम्‌‌ – ‌नावसीदति‌ ‌
‌(vi)‌ ‌नास्ति‌ ‌उद्यम‌‌ -‌ ‌समबन्धुः‌ ‌


‌परस्परमेलनम्‌ ‌कुरुत-‌ ‌(परस्पर‌ ‌मेल‌ ‌कीजिए)
Match‌ ‌the‌ ‌following.

पर्यायाः‌‌
‌ब्रूयात्‌ – निरन्तरम्‌‌
वाचा‌ ‌- व्यवहारः‌‌
अनृतम्‌ ‌- वदेत्‌ ‌
सततम्‌ – वचनेन‌‌
‌आचारः‌‌ – असत्यम्‌

Answer

Answer: ‌
‌ब्रूयात्‌ – वदेत्‌ ‌
वाचा‌ ‌- वचनेन‌‌
अनृतम्‌ ‌- असत्यम्‌
सततम्‌ – निरन्तरम्‌‌
‌आचारः‌‌ – व्यवहारः‌‌ ‌


विपर्यायाः‌ ‌
सर्वदा‌ ‌- मरणम्‌ ‌
प्रियम्‌ – ‌अनृतता
सत्यता‌ ‌- अप्रियम्‌
श्वः‌‌ – ‌कदाचन / कदापि‌‌
जीवनम्‌‌ – ह्यः‌‌

Answer

Answer: ‌
सर्वदा‌ ‌- ‌कदाचन / कदापि‌‌ ‌
प्रियम्‌ – ‌अप्रियम्‌
सत्यता‌ ‌- अनृतता
श्वः‌‌ – ह्यः‌‌
जीवनम्‌‌ – मरणम्‌ ‌


‌‌श्लोकांशाः‌ ‌

(i)‌ ‌श्वः‌ ‌कार्यमद्य‌ ‌कुर्वीत‌‌ – एषः‌ ‌धर्म‌ ‌सनातनः।‌ ‌
(i)‌ ‌नहि‌ ‌प्रतीक्षते‌ ‌मृत्युः‌‌ – न‌ ‌कदापि‌ ‌सुखी‌ ‌जनः।‌ ‌
(iii)‌ ‌प्रियं‌ ‌चानृतं‌ ‌ब्रूयात्‌‌ – कृतमस्य‌ ‌न‌ ‌वा‌ ‌कृतम्।‌
(iv)‌ ‌मित्रेण‌ ‌कलहं‌ ‌कृत्वा‌‌ – पूर्वाह्ने‌ ‌चापराह्निकम्।‌

Answer

Answer: ‌
(i)‌ ‌श्वः‌ ‌कार्यमद्य‌ ‌कुर्वीत‌ ‌पूर्वाह्ने‌ ‌चापराह्निकम्।‌
‌(i)‌ ‌नहि‌ ‌प्रतीक्षते‌ ‌मृत्युः‌ ‌कृतमस्य‌ ‌न‌ ‌वा‌ ‌कृतम्।‌ ‌
(iii)‌ ‌प्रियं‌ ‌चानृतं‌ ‌ब्रूयात्‌ ‌एषः‌ ‌धर्मः‌ ‌सनातनः।‌
‌(iv)‌ ‌मित्रेण‌ ‌कलहं‌ ‌कृत्वा‌ ‌न‌ ‌कदापि‌ ‌सुखी‌ ‌जनः।‌ ‌ ‌


श्लोकान्‌ ‌पठत‌ ‌प्रश्नान्‌ ‌च‌ ‌उत्तरत-‌ ‌(श्लोकों‌ ‌को‌ ‌पढ़कर‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌ ‌दीजिए)
Read‌ ‌the‌ ‌shlokas‌ ‌and‌ ‌answer‌ ‌the‌ ‌questions.

सत्यं‌ ‌ब्रूयात्‌ ‌प्रियं‌ ‌ब्रूयात्‌ ‌न‌ ‌ब्रूयात्‌ ‌सत्यमप्रियम्।‌
‌प्रियं‌ ‌च‌ ‌नानृतं‌ ‌ब्रूयात्‌ ‌एषः‌ ‌धर्मः‌ ‌सनातनः॥‌
‌सर्वदा‌ ‌व्यवहारे‌ ‌स्यात्‌ ‌औदार्यं‌ ‌सत्यता‌ ‌तथा।‌
‌ऋजुता‌ ‌मृदुता‌ ‌चापि‌ ‌कौटिल्यं‌ ‌न‌ ‌कदाचन॥‌ ‌

(i)‌ ‌किं‌ ‌न‌ ‌ब्रूया?‌
‌(ii)‌ ‌व्यवहारे‌ ‌किं‌ ‌स्यात?‌ ‌
(iii)‌ ‌मृत्युः‌ ‌किं‌ ‌न‌ ‌करोति?‌ ‌
(iv)‌ ‌मित्रेण‌ ‌कलहं‌ ‌कृत्वा‌ ‌जनः‌ ‌कीदृशः‌ ‌भवति?‌‌

Answer

Answer:
(i)‌ ‌सत्यमप्रियम्‌ ‌(सत्यम्‌ ‌+‌ ‌अप्रियम्)‌
‌(ii)‌ ‌औदार्यम्‌
‌(iii)‌ ‌प्रतीक्षाम्‌ ‌
(iv)‌ ‌दु:खी‌


2. (i)‌ ‌सनातनः‌ ‌धर्मः‌ ‌कः?‌ ‌
(ii)‌ ‌मनसा‌ ‌वाचा‌ ‌कर्मणा‌ ‌कं‌ ‌कं‌ ‌सेवेत?‌
‌(iii)‌ ‌व्यवहारे‌ ‌सदा‌ ‌किं‌ ‌स्यात्‌ ‌किं‌ ‌च‌ ‌न?‌‌

Answer

Answer:
(i)‌ ‌’प्रियं‌ ‌च‌ ‌नानृतं‌ ‌ब्रूयात्‌ ‌एषः‌ ‌धर्मः‌ ‌सनातनः।’‌‌
(ii)‌ ‌श्रेष्ठं‌ ‌जनं,‌ ‌गुरुं,‌ ‌मातरं‌ ‌पितरं‌ ‌च‌ ‌अपि‌ ‌मनसा‌ ‌वाचा‌ ‌कर्मणा‌ ‌सेवेत।‌
‌(iii)‌ ‌व्यवहारे‌ ‌सदा‌ ‌औदार्यं‌ ‌स्यात्‌ ‌तथा‌ ‌सत्यता,‌ ‌ऋजुता‌ ‌मृदुता‌ ‌चापि‌ ‌स्यात्;‌ ‌कौटिल्यं‌ ‌कदापि‌ ‌न‌‌ स्यात्।‌ ‌


‌मञ्जूषातः‌ ‌उचितम्‌ ‌अव्ययपदम्‌ ‌आदाय‌ ‌वाक्यपूर्तिं‌ ‌कुरुत-‌ ‌(मञ्जूषा‌ ‌से‌ ‌उचित‌ ‌पद‌ ‌लेकर‌‌ वाक्यपूर्ति‌ ‌कीजिए)
Pick‌ ‌out‌ ‌the‌ ‌appropriate‌ ‌indeclinable‌ ‌from‌ ‌the‌ ‌box‌ ‌and‌ ‌complete‌ ‌the‌ ‌sentences.

सततम्,‌ ‌श्वः,‌ ‌सर्वदा,‌ ‌कदापि,‌ ‌एव‌ ‌
(i)‌ ‌अहं‌ ‌…………….. ‌ग्रामं‌ ‌गमिष्यामि।‌ ‌
(ii)‌ ‌’सत्यम्‌‌ …………….. जयते।’‌
‌(iii)‌ ‌योग्यः‌ ‌छात्रः‌ ‌शोभनान्‌ ‌अङ्कान्‌ ‌लब्धुम्‌ ‌…………………. परिश्रमं‌ ‌करोति।‌ ‌
(iv)‌ ‌सत्यवादी‌ ‌हरिशचन्द्रः‌ ……………… असत्यं‌ ‌न‌ ‌अवदत्।‌ ‌
(v)‌ ‌सः‌ ‌……………..‌ ‌सत्यम्‌ ‌एव‌ ‌वदति‌ ‌स्म।‌

Answer

Answer:
(i)‌ ‌श्वः‌ ‌
(ii)‌ ‌एव‌ ‌
(iii)‌ ‌सततम्‌ ‌
(iv)‌ ‌कदापि‌ ‌
(v)‌ ‌सर्वदा।‌


‌मञ्जूषायाः‌ ‌सहायतया‌ ‌श्लोकान्वयं‌ ‌पूरयत।‌ ‌(मञ्जूषा‌ ‌की‌ ‌सहायता‌ ‌से‌ ‌श्लोक‌ ‌का‌ ‌अन्वय‌ ‌पूरा‌ ‌कीजिए।‌) ‌
Complete‌ ‌the‌ ‌prose‌ ‌order‌ ‌with‌ ‌help‌ ‌from‌ ‌the‌ ‌box.

अपि,‌ ‌सत्यता,‌ ‌कदाचन,‌ ‌व्यवहारे‌
……………. ‌सर्वदा‌ ‌औदार्यं‌ ‌तथा‌ ‌………………. ‌स्यात्;‌ ‌ऋजुता‌ ‌मृदुता‌ ‌च‌ ‌………………….. ‌(स्यात्);‌ ‌कौटिल्यम्‌‌ …………….. न‌ ‌(स्यात्)‌ ‌

Answer

Answer: ‌‌व्यवहारे,‌ ‌सत्यता,‌ ‌अपि,‌ ‌कदाचन‌‌


उचित-विकल्पं‌ ‌चित्वा‌ ‌प्रश्ननिर्माणम्‌ ‌कुरुत-‌ ‌(उचित‌ ‌विकल्प‌ ‌चुनकर‌ ‌प्रश्न‌ ‌निर्माण‌ ‌कीजिए‌‌)
Pick‌ ‌out‌ ‌the‌ ‌correct‌ ‌option‌ ‌and‌ ‌make‌ ‌questions.

(i)‌ ‌श्वः‌ ‌कार्यमद्य‌ ‌(कार्यम्‌ ‌+‌ ‌अद्य)‌ ‌कुर्वीत।‌‌ – (कुत्र,‌ ‌कदा,‌ ‌किम्)‌
‌(ii)‌ ‌व्यवहारे‌ ‌सर्वदा‌ ‌औदार्यं‌ ‌स्यात्।‌‌ – (के,‌ ‌कुत्र,‌ ‌कस्मिन्)‌ ‌
(iii)‌ ‌व्यवहारे‌ ‌कौटिल्यं‌ ‌कदापि‌ ‌न‌ ‌स्यात्।‌‌ – (कः,‌ ‌का,‌ ‌किम्)‌
‌(iv)‌ ‌मित्रेण‌ ‌कलहं‌ ‌न‌ ‌कुर्यात्।‌‌ – (कस्य,‌ ‌कः,‌ ‌केन)‌
‌(v)‌ ‌मातरं‌ ‌पितरं‌ ‌च‌ ‌कर्मणा‌ ‌सेवेत।‌‌ – (कम्,‌ ‌किम्,‌ ‌कथम्)‌

Answer

Answer: ‌
(i)‌ ‌श्वः‌ ‌कार्यं‌ ‌कदा‌ ‌कुर्वीत?‌‌
(ii)‌ ‌कस्मिन्‌ ‌सर्वदा‌ ‌औदार्यं‌ ‌स्यात्?‌
‌(ii)‌ ‌व्यवहारे‌ ‌किम्‌ ‌कदापि‌ ‌न‌ ‌स्यात्?‌ ‌
(iv)‌ ‌केन‌ ‌कलहं‌ ‌न‌ ‌कुर्यात्?‌
‌(v)‌ ‌मातरं‌ ‌पितरं‌ ‌च‌ ‌कथम्‌ सेवेत।‌‌


उचितेन‌ ‌विकल्पेन‌ ‌प्रत्येकं‌ ‌रिक्तस्थानं‌ ‌पूरयत-‌ ‌(उचित‌ ‌विकल्प‌ ‌द्वारा‌ ‌प्रत्येक‌ ‌रिक्त‌‌ स्थान‌ ‌भरिए‌) ‌
Fill‌ ‌in‌ ‌the‌ ‌blanks‌ ‌with‌ ‌correct‌ ‌option.

‌(i)‌ ‌श्वः‌ ‌कार्यम्‌ ‌अद्य‌ ‌कुर्वीत‌ …………… ‌चापराह्निकम्।‌ ‌(पूवाणे,‌ ‌मध्याह्ने,‌ ‌प्रातः)‌ ‌
(ii)‌ ‌प्रियं‌ ‌च‌ ‌नानृतम्‌ ‌ब्रूयात्‌ ‌एषः‌‌ ……………… सुनातनः॥‌‌ (आचारः,‌ ‌धर्मः,‌ ‌देशः)‌ ‌
(iii)‌ ‌नहि‌ ‌…………… ‌मृत्युः‌ ‌कृत्यस्य‌ ‌न‌ ‌वा‌ ‌कृतम्।‌ ‌(परिवर्जयेत्,‌ ‌सेवेत,‌ ‌प्रतीक्षते)‌
‌(iv)‌ ‌मित्रेण‌ ‌…………….‌ ‌कृत्वा‌ ‌न‌ ‌कदापि‌ ‌सुखी‌ ‌नरः।‌ ‌(कार्यम्,‌ ‌कौटिल्यम्,‌ ‌कलहम्)‌‌
(v)‌ ‌सर्वदा‌ ‌…………………… स्यात्‌ ‌औदार्यं‌ ‌सत्यता‌ ‌तथा।‌ ‌(देशे,‌ ‌व्यवहारे,‌ ‌मित्रे)‌ ‌

Answer

Answer: ‌
‌(i)‌ ‌पूर्वाह्ने‌
‌(ii)‌ ‌धर्मः‌ ‌
(iii)‌ ‌प्रतीक्षते‌ ‌
(iv)‌ ‌कलहम्‌ ‌
(v)‌ ‌व्यवहारे।‌


2. (i)‌ ‌मित्रेण‌ ‌कलहम्‌ ‌कृत्वा‌ ‌न‌ ‌……………‌ ‌सुखी‌ ‌जनः।‌ ‌(कदा,‌ ‌कदापि,‌ ‌सर्वदा)‌‌
(ii)‌ ‌नहि‌ ‌प्रतीक्षते‌ ‌मृत्युः‌ ‌कृतम्‌ ‌अस्य‌ ‌न‌ ‌……………….. ‌कृतम्।‌ ‌(च,‌ ‌सततम्,‌ ‌वा)‌ ‌
(iii)‌ ‌ऋतुजा‌ ‌मृदुता‌ ‌चापि‌ ‌कौटिल्यं‌ ‌………………‌ ‌कदाचन।‌‌ (च,‌ ‌वा,‌ ‌न)‌ ‌
(iv)‌ ‌…………………..‌ ‌कार्यमद्य‌ ‌कुर्वीत।‌‌ (ह्यः,‌ ‌अद्य,‌ ‌श्वः)‌
‌(v)‌ ‌मनसा‌ ‌वाचा‌ ‌कर्मणा‌ ‌सेवेत‌ ‌……………..‌ ‌सदा।‌‌ (तथा,‌ ‌चापि,‌ ‌सततम्)‌

Answer

Answer: ‌
(i)‌ ‌कदापि‌ ‌
(ii)‌ ‌वा‌ ‌
(iii)‌ ‌न‌ ‌
(iv)‌ ‌श्वः‌
‌(v)‌ ‌सततम्।‌‌


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 6 सदाचारः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit सदाचारः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided पण्डिता रमाबाई Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-5/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 5 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

‌एकपदेन‌ ‌उत्तरत-‌ ‌(एक‌ ‌पद‌ ‌में‌ ‌उत्तर‌ ‌दीजिए)
Answer‌ ‌in‌ ‌one‌ ‌word.

Class 7 Sanskrit Chapter 5 MCQ Question 1.
‌पण्डिता‌ ‌रमाबाई‌ ‌किमर्थम्‌ ‌इंग्लैण्ड-देशम्‌ ‌अगच्छत्?‌

Answer

Answer: उच्चशिक्षार्थम्‌


Ncert Class 7 Sanskrit Chapter 5 MCQ Question 2.
मुम्बई-नगरे‌ ‌सा‌ ‌किम्‌ ‌अस्थापयत्?‌

Answer

Answer: ‌शारदा-सदनम्‌


MCQ Questions For Class 7 Sanskrit With Answers Chapter 5 Question 3.
रमा‌ ‌स्वमातुः‌ ‌किं‌ ‌प्राप्तवती?‌

Answer

Answer: ‌संस्कृत-शिक्षणम्‌‌


Sanskrit Class 7 Chapter 5 MCQ Question 4.
ब्रह्मसमाजेन‌ ‌प्रभाविता‌ ‌सा‌ ‌किम्‌ ‌अकरोत्?‌‌

Answer

Answer: ‌वेदाध्ययनम्‌ ‌


Class 7 Sanskrit Ch 5 MCQ Question 5.
समाजसेवायाः‌ ‌अतिरिक्तं‌ ‌कस्मिन्‌ ‌क्षेत्रे‌ ‌रमाबाई-महोदयायाः‌ ‌योगदानम्‌ ‌अस्ति?‌ ‌

Answer

Answer: लेखन-क्षेत्रे‌ ‌


‌एकवाक्येन‌ ‌उत्तरत ‌(एक‌ ‌वाक्य‌ ‌में‌ ‌उत्तर‌ ‌दीजिए‌)
‌Answer‌ ‌in‌ ‌a‌ ‌sentence.

Class 7 Sanskrit Chapter 5 MCQ Questions Question 1.
रमाबाई‌ ‌किमर्थं‌ ‌जीवनम्‌ ‌अर्पितवती?‌

Answer

Answer: ‌नारीणां‌ ‌सम्मानाय‌ ‌शिक्षायै‌ ‌च‌ ‌रमाबाई‌ ‌स्व-जीवनम्‌ ‌अर्पितवती।‌‌


Class 7th Sanskrit Chapter 5 MCQ Question 2.
‌सा‌ ‌कासु‌ ‌निपुणा‌ ‌आसीत्?‌

Answer

Answer: ‌सा‌ ‌देश-विदेशानाम्‌ ‌अनेकासु‌ ‌भाषासु‌ ‌निपुणा‌ ‌आसीत्


MCQ Questions For Class 7 Sanskrit Chapter 5 Question 3.
रमायाः‌ ‌पिता‌ ‌डोंगरे‌ ‌किमर्थं‌ ‌समाजस्य‌ ‌प्रतारणाम्‌ ‌सहते‌ ‌स्म?‌‌

Answer

Answer: ‌रमायाः‌ ‌पिता‌ ‌डोगरे‌ ‌रूढिबद्धां‌ ‌धारणां‌ ‌परित्यज्य‌ ‌स्वपत्नी‌ ‌संस्कृतम्‌ ‌अशिक्षयत्;‌ ‌एतदर्थं‌ ‌सः‌‌ समाजस्य‌ ‌प्रतारणां‌ ‌सहते‌ ‌स्म।‌


Class 7 Chapter 5 Sanskrit MCQ Question 4.
तस्याः‌ ‌किं‌ ‌रचनाद्वयं‌ ‌प्रसिद्धम्?‌ ‌

Answer

Answer: रमाबाई-महोदयायाः‌ ‌’स्त्रीधर्म-नीति’‌ ‌’हाई‌ ‌कास्ट‌ ‌हिन्दू‌ ‌विमेन’‌ ‌इति‌ ‌रचनाद्धयम‌ ‌प्रसिद्धम्‌‌ अस्ति‌।‌ ‌


‌अधोदत्तानि‌ ‌वाक्यानि‌ ‌घटनाक्रमानुसारेण‌ ‌संयोजयत-‌ ‌(निम्नलिखित‌ ‌वाक्यों‌ ‌को‌ ‌घटना‌ ‌क्रम‌‌ के‌ ‌अनुसार‌ ‌लगाइए)
‌Arrange‌ ‌the‌ ‌following‌ ‌sentences‌ ‌according‌ ‌to‌ ‌the‌ ‌order‌ ‌of‌ ‌events‌ ‌as‌ ‌they‌ ‌take‌ ‌place

(i)‌ ‌सा‌ ‌पादाभ्याम्‌ ‌सकलं‌ ‌भारतम्‌ ‌अभ्रमत्।‌ ‌
(ii)‌ ‌ब्रह्मसमाजेन‌ ‌प्रभाविता‌ ‌सा‌ ‌वेदाध्ययनम्‌ ‌अकरोत्।‌ ‌
(iii)‌ ‌पण्डिता‌ ‌रमाबाई‌ ‌1858‌ ‌तमे‌ ‌ख्रिष्टाब्दे‌ ‌जन्म‌ ‌अलमत।‌ ‌
(iv)‌ ‌सा‌ ‌मुम्बईनगरे‌ ‌’शारदा-सदनम्’‌ ‌अस्थापयत्।‌
‌(v)‌ ‌नारीणां‌ ‌सम्मानाय‌ ‌शिक्षायै‌ ‌च‌ ‌सा‌ ‌स्वजीवनम्‌ ‌अर्पितवती।‌
‌(vi)‌ ‌1922‌ ‌तमे‌ ‌खिष्टाब्दे‌ ‌तस्याः‌ ‌निधनम्‌ ‌अभवत्।‌
‌(vii)‌ ‌अस्मिन्‌ ‌आश्रमे‌ ‌निःसहायाः‌ ‌स्त्रियः‌ ‌वसन्ति‌ ‌स्म।‌‌
(viii)‌ ‌तस्याः‌ ‌माता‌ ‌पुत्रीं‌ ‌संस्कृतम्‌ ‌अशिक्षयत्।‌

Answer

Answer:
‌(i)‌ ‌पण्डिता‌ ‌रमाबाई‌ ‌1858‌ ‌तमे‌ ‌ख्रिष्टाब्दे‌ ‌जन्म‌ ‌अलभत।‌‌
(ii)‌ ‌तस्याः‌ ‌माता‌ ‌पुत्रीं‌ ‌संस्कृतम्‌ ‌अशिक्षयत्।‌
‌(iii)‌ ‌सा‌ ‌पादाभ्याम्‌ ‌सकलं‌ ‌भारतम्‌ ‌अभ्रमत्।‌
‌(iv)‌ ‌ब्रह्मसमाजेन‌ ‌प्रभाविता‌ ‌सा‌ ‌वेदाध्ययनम्‌ ‌अकरोत्।‌ ‌
(v)‌ ‌नारीणां‌ ‌सम्मानाय‌ ‌शिक्षायै‌ ‌च‌ ‌सा‌ ‌स्वजीवनम्‌ ‌अर्पितवती।‌
‌(vi)‌ ‌सा‌ ‌मुम्बईनगरे‌ ‌’शारदा-सदनम्’‌ ‌अस्थापयत्।‌ ‌
(vii)‌ ‌अस्मिन्‌ ‌आश्रमे‌ ‌नि:सहायाः‌ ‌स्त्रियः‌ ‌वसन्ति‌ ‌स्म।‌‌
(viii)‌ ‌1922‌ ‌तमे‌ ‌खिष्टाब्दे‌ ‌तस्याः‌ ‌निधनम्‌ ‌अभवत्।‌


‌मञ्जूषातः‌ ‌समानार्थकम्‌ ‌पदं‌ ‌चित्वा‌ ‌रिक्तस्थाने‌ ‌लिखत-‌ ‌(मञ्जूषा‌ ‌से‌ ‌समानार्थक‌ ‌शब्द‌‌ चुनकर‌ ‌रिक्त‌ ‌स्थान‌ ‌में‌ ‌लिखिए)
‌Pick‌ ‌out‌ ‌the‌ ‌synonym‌ ‌from‌ ‌the‌ ‌box‌ ‌and‌ ‌write‌ ‌in‌ ‌the‌ ‌blanks

शोचनीया,‌ ‌अशिक्षयत्,‌ ‌धन-संग्रहः,‌ ‌पश्चात्,‌ ‌निःसहायाः‌ ‌

(i)‌ ‌निराश्रयाः‌ ‌-‌ ‌…………….
(ii)‌ ‌चिन्तनीया‌ ‌-‌ …………….
‌(iii)‌ ‌अर्थसञ्चयः‌ ‌-‌ ……………….
‌(iv)‌ ‌अध्यापयत्‌ – ………………..
‌(v)‌ ‌अनन्तरम्‌ ‌-‌‌ …………………

Answer

Answer:
‌(i)‌ ‌निराश्रयाः‌ ‌-‌ ‌नि:सहायाः‌‌
(ii)‌ ‌चिन्तनीया‌ ‌-‌ ‌शोचनीया‌
‌(iii)‌ ‌अर्थसञ्चयः‌ ‌-‌ ‌धनसंग्रहः‌
‌(iv)‌ ‌अध्यापयत्‌ ‌-‌ ‌अशिक्षयत्‌‌
(v)‌ ‌अनन्तरम्‌ ‌-‌ ‌पश्चात्‌ ‌


‌अधोदत्तं‌ ‌वाक्यं‌ ‌पठत‌ ‌प्रत्येकं‌ ‌पदपरिचयं‌ ‌च‌ ‌यच्छत-‌ ‌(निम्नलिखित‌ ‌वाक्यों‌ ‌को‌ ‌पढ़िए‌ ‌और‌‌ प्रत्येक‌ ‌पद‌ ‌का‌ ‌परिचय‌ ‌दीजिए)‌
Read‌ ‌the‌ ‌sentence‌ ‌given‌ ‌below‌ ‌and‌ ‌give‌ ‌grammatical‌ ‌details‌ ‌of‌ ‌each‌ ‌word.

‌नारीणां,‌ ‌सम्मानाय,‌ ‌शिक्षायै,‌ ‌सा,‌ ‌स्वजीवनम्,‌ ‌अर्पितवती।‌‌
MCQ Questions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई with Answers 1

Answer

Answer:
MCQ Questions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई with Answers 2


‌रेखांकितपदम्‌ ‌आधृत्य‌ ‌प्रश्न-निर्माणं‌ ‌कुरुत-‌ ‌(रेखांकित‌ ‌पद‌ ‌के‌ ‌आधार‌ ‌पर‌ ‌प्रश्न‌ ‌निर्माण‌‌ ‌दीजिए)‌
Frame‌ ‌questions‌ ‌on‌ ‌the‌ ‌basis‌ ‌of‌ ‌words‌ ‌underlined

(i)‌ ‌अत्र‌ ‌निराश्रिताः‌ ‌स्त्रियः‌ ‌ससम्मानं‌ ‌जीवनं‌ ‌यापयन्ति।‌ ‌(कः,‌ ‌के,‌ ‌काः)‌ ‌
(ii)‌ ‌रमाबाई‌ ‌उच्चशिक्षार्थं‌ ‌इंग्लैण्डदेशं‌ ‌गतवती।‌‌ (कस्मै,‌ ‌कुत्र,‌ ‌किमर्थम्)‌ ‌
(iii)‌ ‌रमाबाई‌ ‌1858‌ ‌तमे‌ ‌ख्रिष्टाब्दे‌ ‌जन्म‌ ‌अलभत।‌‌ (कस्मिन्,‌ ‌कुत्र,‌ ‌कदा)‌
‌(iv)‌ ‌डोंगरे‌ ‌स्वपत्नीम्‌ ‌संस्कृतम्‌ ‌अध्यापयत्।‌‌ (कम्,‌ ‌किम्,‌ ‌काम्)‌
‌(v)‌ ‌कालक्रमेण‌ ‌रमायाः‌ ‌पिता‌ ‌विपन्नः‌ ‌सञ्जातः।‌‌ (कस्य,‌ ‌कया,‌ ‌कस्याः‌)‌

Answer

Answer:
‌(i)‌ ‌अत्र‌ ‌निराश्रिताः‌ ‌काः‌ ‌ससम्मानं‌ ‌जीवनं‌ ‌यापयन्ति।‌‌
(ii)‌ ‌रमाबाई‌ ‌किमर्थम्‌ ‌इंग्लैण्डदेशं‌ ‌गतवती।‌ ‌
(iii)‌ ‌रमाबाई‌ ‌कदा‌ ‌जन्म‌ ‌अलभत।‌
‌(iv)‌ ‌डोंगरे‌ ‌काम्‌ ‌संस्कृतम्‌ ‌अध्यापयत्।‌‌
(v)‌ ‌कालक्रमेण‌ ‌कस्याः‌ ‌पिता‌ ‌विपन्नः‌ ‌सञ्जातः।‌


अधोदत्तं‌ ‌वाक्यं‌ ‌पठित्वा‌ ‌प्रश्नानुसारेण‌ ‌शुद्धम्‌ ‌उत्तरम्‌ ‌कोष्ठाकात्‌ ‌चिनुत-(निम्नलिखित‌‌ वाक्य‌ ‌पढ़कर‌ ‌प्रश्नानुसार‌ ‌कोष्ठक‌ ‌से‌ ‌शुद्ध‌ ‌उत्तर‌ ‌चुनिए-‌
‌Read‌ ‌the‌ ‌sentences‌ ‌given‌ ‌below‌ ‌and‌ ‌pick‌ ‌out‌ ‌the‌ ‌correct‌ ‌answer‌ ‌from‌ ‌the‌ ‌bracket.

तदनन्तरं‌ ‌रमा‌ ‌स्व-ज्येष्ठ‌ ‌भ्रात्रा‌ ‌सह‌ ‌पद्भ्याम्‌ ‌समग्रं‌ ‌भारतम्‌ ‌अभ्रमत्।‌ ‌
(i)‌ ‌’अभ्रमत्’-क्रियापदस्य‌ ‌कः‌ ‌कर्ता?‌‌ (रमा,‌ ‌भारतम्,‌ ‌तदनन्तरम्)‌ ‌
(ii)‌ ‌’स्वज्येष्ठ-भ्रात्रा‌ ‌सह’‌ ‌अत्र‌ ‌सह‌ ‌योगे‌ ‌का‌ ‌विभक्तिः‌?‌ ‌(प्रथमा,‌ ‌तृतीया,‌ ‌षष्ठी)‌
‌(ii)‌ ‌’समग्रम्‌ ‌भारतम्’-अत्र‌ ‌विशेषणपदम्‌ ‌किम्?‌‌ (समग्रम्,‌ ‌भारतम्)‌ ‌
(iv)‌ ‌’पद्भ्याम्’‌‌ ‌एतस्य‌ ‌पदस्य‌ ‌अर्थः‌ ‌कः?‌‌ ‌(पादैः,‌ ‌पादेन,‌ ‌पादाभ्याम्)‌ ‌
(v)‌ ‌’तदनन्तरम्’‌ ‌अस्य‌ ‌विच्छेदः‌ ‌कः?‌ ‌(तदनन्तरम्,‌ ‌तदनम्+तरम्,‌ ‌तत्+अनन्तरम्)‌ ‌

Answer

Answer:
‌(i)‌ ‌रमा‌
‌(ii)‌ ‌तृतीया‌
‌(iii)‌ ‌समग्रम्‌
‌(iv)‌ ‌पादाभ्याम्‌
‌(v)‌ ‌तत् + अनन्तरम्।‌‌


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit पण्डिता रमाबाई MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided हास्यबालकविसम्मेलनम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-4/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 4 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

उचितेन‌ ‌अव्यय-पदेन‌ ‌रिक्तस्थानपूर्तिं‌ ‌कुरुत-‌ ‌(मञ्जूषा‌ ‌से‌ ‌उचित‌ ‌अव्यय‌ ‌पद‌ ‌द्वारा‌ ‌रिक्तस्थान‌‌ पूर्ति‌ ‌कीजिए)
‌Fill‌ ‌in‌ ‌the‌ ‌blanks‌ ‌with‌ ‌appropriate‌ ‌indeclinable‌ ‌from‌ ‌the‌ ‌box.

च,‌ ‌यावत्,‌ ‌नमो‌ ‌नमः,‌ ‌उपरि,‌ ‌अलम्‌ ‌

‌(i)‌ ……………. ‌कोलाहलेन।‌ ‌
(ii)‌ ‌सर्वेभ्यः‌ ‌……………..‌‌।‌ ‌
(iii)‌ ‌बाल-कवयः‌ ‌मञ्चस्य‌ ………………. ‌उपविष्टाः।‌
‌(iv)‌ ‌.‌……………. ‌जीवेत्‌ ‌सुखं‌ ‌जीवेत्।‌‌
(v)‌ ‌कालान्तकं‌ ‌तथा‌ ‌वैद्यं‌ ‌चार्वाकं‌ ‌……………..‌ ‌नमामि‌ ‌अहम्।‌ ‌

Answer

Answer:
‌(i)‌ ‌अलम्‌ ‌
(ii)‌ ‌नमो‌ ‌नमः‌
‌(iii)‌ ‌उपरि‌
‌(iv)‌ ‌यावत्‌
‌(v)‌ ‌च‌ ‌


‌एकपदेन‌ ‌उत्तरत-‌ ‌(एक‌ ‌पद‌ ‌में‌ ‌उत्तर‌ ‌दीजिए)
‌Answer‌ ‌in‌ ‌one‌ ‌word.

(i)‌ ‌किं‌ ‌सम्मेलनम्‌ ‌भवति?‌ ‌……………..
(ii)‌ ‌श्रोतारः‌ ‌किमर्थम्‌ ‌उत्सुका:?‌ ‌……………………
(iii)‌ ‌वयम्‌ ‌केन‌ ‌तेषां‌ ‌स्वागतं‌ ‌कुर्मः?‌ ‌…………………
(iv)‌ ‌किम्‌ ‌दुर्लभं‌ ‌लोके?‌ ……………….
‌(v)‌ ‌कानि‌ ‌न‌ ‌दुर्लभानि?‌ …………………..
‌(vi)‌ ‌यावत्‌ ‌जीवेत्‌ ‌कथम्‌ ‌जीवेत्?‌ …………………
‌(vii)‌ ‌जनः‌ ‌श्रमं‌ ‌कृत्वा‌ ‌किं‌ ‌प्रत्यर्पयेत्? ‌‌……………..

Answer

Answer:
(i)‌ ‌हास्यबालकविसम्मेलनम्‌
‌(ii)‌ ‌हास्यकविता-श्रवणाय‌
‌(iii)‌ ‌करतलध्वनिना‌‌
(iv)‌ ‌परान्नम्‌ ‌
(v)‌ ‌शरीराणि‌
‌(vi)‌ ‌सुखम्‌
‌(vii)‌ ‌ऋणम्‌


‌पूर्णवाक्येन‌ ‌उत्तरत-‌ ‌(पूर्णवाक्य‌ ‌में‌ ‌उत्तर‌ ‌दीजिए)
Answer‌ ‌in‌ ‌a‌ ‌sentence.

(i)‌ ‌यमः‌ ‌किं‌ ‌हरति‌ ‌वैद्यः‌ ‌च‌ ‌किम्?‌ ‌
(ii)‌ ‌श्रोतारः‌ ‌किं‌ ‌कुर्वन्ति?‌
(iii)‌ ‌बालकः‌ ‌कं-कं‌ ‌नमति?‌ ‌

Answer

Answer:
(i)‌ ‌यमः‌ ‌प्राणान्‌ ‌हरति,‌ ‌परं‌ ‌वैद्यः‌ ‌प्राणान्‌ ‌धनं/धनानि‌ ‌चापि‌ ‌हरति।‌‌
(ii)‌ ‌हास्यकविता-श्रवणाय‌ ‌उत्सुकाः‌ ‌श्रोतारः‌ ‌कोलाहलं‌ ‌कुर्वन्ति।‌‌
(iii)‌ ‌बालकः‌ ‌कविं‌ ‌गजाधरं,‌ ‌भोज्यलोलुपं‌ ‌तुन्दिलं,‌ ‌कालान्तकं,‌ ‌वैद्यं‌ ‌चार्वाकं‌ ‌च‌ ‌नमति।‌


‌प्रत्येकं‌ ‌पाठांशं‌ ‌पठित्वा‌ ‌उचित-विकल्पेन‌ ‌अधोदत्तान्‌ ‌प्रश्नान्‌ ‌उत्तरत-‌ ‌(प्रत्येक‌ ‌पाठांश‌‌ पढ़कर‌ ‌उचित‌ ‌विकल्प‌ ‌द्वारा‌ ‌निम्नलिखित‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌ ‌दीजिए)
Read‌ ‌each‌ ‌extract‌ ‌and‌‌ answer‌ ‌the‌ ‌questions‌ ‌that‌ ‌follow‌ ‌with‌ ‌the‌ ‌correct‌ ‌option.

(i)‌ ‌’कुर्मः‌ ‌इति‌ ‌क्रियापदस्य‌ ‌कः‌ ‌कर्ता’?‌‌ ………………. (करतलध्वनिना,‌ ‌वयम्,‌ ‌तेषाम्)‌ ‌
(ii)‌ ‌अस्मिन्‌ ‌वाक्ये‌ ‌किं‌ ‌कर्मपदम्?‌‌ ………………. (वयम्,‌ ‌तेषाम्,‌ ‌स्वागतम्)‌ ‌
(iii)‌ ‌’करतलध्वनिना’‌ ‌अत्र‌ ‌का‌ ‌विभक्तिः‌?‌‌ ……………… (प्रथमा,‌ ‌द्वितीया,‌ ‌तृतीया)‌ ‌
(iv)‌ ‌’तेषाम्’-अत्र‌ ‌मूलशब्दः‌ ‌कः?‌‌ ………………. (सः,‌ ‌ते,‌ ‌तत्)‌
‌(v)‌ ‌कुर्मः-अत्र‌ ‌किम्‌ ‌पुरुष-वचनम्?‌‌ ………………….. (प्रथम‌ ‌पुरुष-एकवचनम्,‌ ‌उत्तम‌ ‌पुरुष-एकवचनम्,‌‌ उत्तम‌ ‌पुरुष-बहुवचनम्)‌ ‌

Answer

Answer:
(i)‌ ‌वयम्‌‌
(ii)‌ ‌स्वागतम्‌ ‌
(iii)‌ ‌तृतीया‌‌
(iv)‌ ‌तत्‌
‌(v)‌ ‌उत्तम‌ ‌पुरुष-बहुवचनम्‌ ‌


‌परान्नं‌ ‌प्राप्य‌ ‌दुर्बुद्धे!‌ ‌मा‌ ‌शरीरे‌ ‌दयां‌ ‌कुरु।‌‌
परान्नं‌ ‌दुर्लभं‌ ‌लोके‌ ‌शरीराणि‌ ‌पुनः‌ ‌पुनः॥‌

Class 7 Sanskrit Chapter 4 MCQ Question 1.
लोके‌ ‌किं‌ ‌दुर्लभम्?‌ ………………. (शरीरम्,‌ ‌परान्नम्,‌ ‌पुनः‌ ‌पुनः)‌ ‌

Answer

Answer: ‌परान्नम्‌‌


Ncert Class 7 Sanskrit Chapter 4 MCQ Question 2.
‌परान्नं‌ ‌प्राप्य‌ ‌कस्मिन्‌ ‌दयां‌ ‌मा‌ ‌कुरु?‌ ‌………………. (दुर्बुद्धे,‌ ‌शरीरे,‌ ‌लोके)‌ ‌

Answer

Answer: शरीरे‌


MCQ Questions For Class 7 Sanskrit Chapter 4 Question 3.
‌’प्राप्य’‌ ‌इति‌ ‌पदस्य‌ ‌अर्थ‌ ‌:‌ ‌अस्ति‌‌ ……………….. ‌(प्राप्तः,‌ ‌प्रातः,‌ ‌लब्ध्वा)‌

Answer

Answer: ‌लब्ध्वा‌‌


MCQ Questions For Class 7 Sanskrit With Answers Chapter 4 Question 4.
‌दुर्बुद्धे-अत्र‌ ‌कि‌ ‌विभक्तिः‌ ‌वचनम्‌ ‌च?‌ ‌……………… ‌(प्रथमा-द्विवचनम्,‌ ‌सप्तमी-एकवचनम्,‌‌ सम्बोधनम्-एकवचनम्)‌

Answer

Answer: सम्बोधनम्-एकवचनम्।‌‌


‌परस्परमेलनम्‌ ‌कुरुत-‌ ‌(परस्पर‌ ‌मेल‌ ‌कीजिए) ‌
Match‌ ‌the‌ ‌following.‌ ‌

(क)‌ ‌पर्यायपदानि‌‌
(i)‌ ‌स्वागतम्‌ ‌- निपुणाः‌‌
(ii)‌ ‌शरीरम्‌ – ‌भक्षयितव्यः‌‌
‌(iii)‌ ‌कुशलाः‌ ‌- अभिनन्दनम्‌‌
‌(iv)‌ ‌धुरन्धराः‌ – ‌आश्चर्यम्‌‌
‌(v)‌ ‌भोक्तव्यः‌ – ‌देहः‌‌
‌(vi)‌ ‌विस्मयम्‌ ‌- श्रेष्ठाः‌‌

(ख)‌ ‌विपर्यायपदानि‌
आधुनिकम्‌ ‌- आलस्यम्‌ ‌
हर्षस्य‌ – ‌चिकित्सकः‌
कालान्तकः‌ – ‌गच्छ‌
श्रमः‌‌ – प्राचीनम्‌
एहि‌‌ – विषादस्य‌
वैद्यः‌‌ – यमः‌ ‌

Answer

Answer:
(क)‌ ‌पर्यायपदानि‌‌
‌(i)‌ ‌स्वागतम्‌ ‌-‌ ‌अभिनन्दनम्‌‌
(ii)‌ ‌शरीरम्‌ ‌-‌ ‌देहः‌‌
(iii)‌ ‌कुशलाः‌ ‌-‌ ‌निपुणाः‌‌
‌(iv)‌ ‌धुरन्धराः‌ ‌-‌ ‌श्रेष्ठाः‌‌
(v)‌ ‌भोक्तव्यः‌ ‌-‌ ‌भक्षयितव्यः‌‌
(vi)‌ ‌विस्मयम्‌ ‌-‌ ‌आश्चर्यम्‌‌

(ख)‌ ‌विपर्यायपदानि‌
आधुनिकम्‌ ‌-‌ ‌प्राचीनम्‌ ‌
हर्षस्य‌ ‌-‌ ‌विषादस्य‌ ‌
कालान्तकः‌ ‌-‌ ‌चिकित्सकः‌
श्रमः‌ ‌-‌ ‌आलस्यम्‌ ‌
एहि‌ ‌-‌ ‌गच्छ‌ ‌
वैद्यः -‌ ‌यमः‌


‌प्रदत्तविकल्पेभ्यः‌ ‌उचितं‌ ‌विकल्पं‌ ‌चित्वा‌ ‌रिक्तस्थानपूर्तिं‌ ‌कुरुत-‌ ‌(प्रदत्तविकल्पों‌ ‌से‌ ‌उचित‌‌ विकल्प‌ ‌चुनकर‌ ‌रिक्त‌ ‌स्थान‌ ‌भरें) ‌
Fill‌ ‌in‌ ‌the‌ ‌blanks‌ ‌by‌ ‌picking‌ ‌out‌ ‌the‌ ‌correct‌ ‌from‌ ‌those‌ ‌given.

(i)‌ ‌परान्नं‌ ‌प्राप्य‌ ‌दुर्बुद्धे‌ ‌मा‌ ‌…………….‌ ‌दयां‌ ‌कुरु।‌ ‌(शरीरे,‌ ‌लोके,‌ ‌तुन्दिले)‌ ‌
(ii)‌ ‌ऋणं‌ ‌कृत्वा‌ ‌घृतं‌ …………….. (जीवेत्,‌ ‌प्रत्यर्ययेत्,‌ ‌पिबेत्)‌
‌(ii)‌ ‌यमस्तु‌ ‌प्राणान्‌ ‌हरति‌ ‌वैद्यः‌ ‌प्राणान्‌ ………………।‌ ‌(शरीराणि‌ ‌च,‌ ‌धनानि‌ ‌च,‌ ‌काव्यानि‌ ‌च)‌ ‌
(iv)‌ ‌चितां‌ ‌प्रज्वलितां‌ ‌दृष्ट्वा‌ ‌…………………‌ ‌विस्मयामागतः।‌ ‌(यमः,‌ ‌भ्राताः,‌ ‌वैद्यः)‌ ‌
(v)‌ ‌यावज्जीवेत्‌ ‌…………..‌ ‌जीवेत्।‌‌ (ऋणम्,‌ ‌सुखम्,‌ ‌घृतम्)‌ ‌
(vi)‌ ‌चत्वारः‌ ‌बाल-कवयः‌ ‌मञ्चस्य‌ ‌……………. उपविष्टाः।‌ ‌(अधः,‌ ‌उपरि,‌ ‌बहिः)‌ ‌
(vii)‌ ‌………….‌ ‌कोलाहलेन।‌‌ (मा,‌ ‌न,‌ ‌अलम्)‌
‌(vii)‌ ‌ऋणं‌ ‌………….‌ ‌घृतं‌ ‌पिबेत्।‌‌ (कृत्वा,‌ ‌पीत्वा,‌ ‌दृष्ट्वा)‌
‌(ix)‌ ‌……………… दुर्लभं‌ ‌लोके।‌‌ (ऋणम्,‌ ‌परान्नम्,‌ ‌श्रमम्)‌
‌(x)‌ ‌वयम्‌ ‌एतेषां‌ ………………… ‌कुर्मः।‌‌ -(कोलाहलम्,‌ ‌स्वागतम्,‌ ‌काव्यम्)‌ ‌

Answer

Answer:
‌(i)‌ ‌शरीरे‌ ‌
(ii)‌ ‌पिबेत्‌ ‌
(iii)‌ ‌धनानि‌ ‌च‌
‌(iv)‌ ‌वैद्यः‌
‌(v)‌ ‌सुखम्‌
‌(vi)‌ ‌उपरि‌ ‌
(vi)‌ ‌अलम्‌‌
(viii)‌ ‌कृत्वा‌
‌(ix)‌ ‌परान्नम्‌
‌(x)‌ ‌स्वागतम्।‌


‌अधो‌ ‌दत्तानि‌ ‌पदानि‌ ‌लिङ्गानुसारेण‌ ‌उचित‌ ‌स्तम्भे‌ ‌लिखत-‌ ‌(निम्नलिखित‌ ‌पदों‌ ‌को‌ ‌लिंगानुसार‌‌ उचित‌ ‌सतम्भ‌ ‌में‌ ‌लिखिए-‌ ‌
write‌ ‌the‌ ‌following‌ ‌words‌ ‌in‌ ‌the‌ ‌appropriate‌ ‌column‌ ‌according‌ ‌to‌ ‌their‌ ‌gender.

शरीरे,‌ ‌प्राणान्,‌ ‌धनानि,‌ ‌चिताम्,‌ ‌ऋणम्,‌ ‌श्रमम्,‌ ‌दयाम्,‌ ‌भ्राता,‌ ‌कविताम्‌

‌पुंल्लिङ्गम्‌ ‌
…………….
…………….
…………….

Answer

Answer:
प्राणान्‌‌
श्रमम्‌
‌भ्राता‌‌


स्त्रीलिङ्गम्‌‌
………………
………………
……………….

Answer

Answer:
चिताम्‌ ‌
दयाम्‌
‌कविताम्‌‌


नपुंसकलिङ्गम्‌‌
……………..
…………….
……………..

Answer

Answer:
शरीरे‌
‌धनानि‌‌
ऋणम्


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit हास्यबालकविसम्मेलनम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided स्वावलम्बनम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://mcqquestions.guru/mcq-questions-for-class-7-sanskrit-chapter-3/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 3 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

‌गद्यांशं‌ ‌पठित्वा‌ ‌अधोदत्तान्‌ ‌प्रश्नान्‌ ‌उत्तरत-‌ ‌(गद्यांश‌ ‌को‌ ‌पढ़कर‌ ‌निम्नलिखित‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌‌ दीजिए)
‌Read‌ ‌the‌ ‌extract‌ ‌and‌ ‌answer‌ ‌the‌ ‌questions‌ ‌that‌ ‌follow.

तदा‌ ‌कृष्णमूर्तिः‌ ‌अवदत्-“मित्र!‌ ‌ममापि‌ ‌अष्टौ‌ ‌कर्मकराः‌ ‌सन्ति।‌ ‌ते‌ ‌च‌ ‌द्वौ‌ ‌पादौ,‌ ‌द्वौ‌ ‌हस्तौ,‌ ‌द्वे‌ ‌नेत्रे,‌ ‌द्वे‌ ‌श्रोत्रे‌ ‌इति।‌ ‌एते‌ ‌प्रतिक्षणं‌ ‌मम‌ ‌सहायकाः।‌ ‌किन्तु‌ ‌तव‌ ‌भृत्याः‌ ‌सदैव‌ ‌सर्वत्र‌ ‌च‌ ‌उपस्थिताः‌ ‌भवितुं‌ ‌न‌ ‌शक्नुवन्ति।‌ ‌त्वं‌ ‌तु‌ ‌स्वकार्याय‌ ‌भृत्याधीनः‌ ।‌ ‌यदा‌ ‌यदा‌ ‌ते‌ ‌अनुपस्थिताः,‌ ‌तदा‌ ‌तदा‌ ‌त्वं‌‌ कष्टम्‌ ‌अनुभवसि।‌ ‌स्वावलम्बने‌ ‌तु‌ ‌सर्वदा‌ ‌सुखमेव,‌ ‌न‌ ‌कदापि‌ ‌कष्टं‌ ‌भवति!”‌ ‌

Class 7 Sanskrit Chapter 3 MCQ Question 1.
‌कृष्णमूर्तेः‌ ‌कति‌ ‌कर्मकरा:?‌‌

Answer

Answer: अष्ट/अष्टौ‌


MCQ Questions For Class 7 Sanskrit Chapter 3 Question 2.
‌कस्मिन्‌ ‌सदा‌ ‌सुखं‌ ‌भवति?‌ ‌

Answer

Answer: ‌स्वावलम्बने‌ ‌(स्व‌ ‌+‌ ‌अवलम्बने)‌‌


MCQ Questions For Class 7 Sanskrit With Answers Chapter 3 Question 3.
‌कृष्णमूर्तेः‌ ‌के‌ ‌प्रतिक्षणं‌ ‌सहायकाः?‌‌

Answer

Answer: ‌द्वौ‌ ‌पादौ.‌ ‌द्वौ‌ ‌हस्तौ,‌ ‌द्वे‌ ‌नेत्रे‌ ‌द्वे‌ ‌श्रोत्रे‌ ‌च‌ ‌कृष्णमूर्तेः‌ ‌प्रतिक्षणं‌ ‌सहायकाः।‌


Sanskrit Class 7 Chapter 3 MCQ Question 4.
कृष्णमूर्तेः‌ ‌मित्रं‌ ‌श्रीकण्ठः‌ ‌कदा‌ ‌कष्टम्‌ ‌अनुभवति?‌

Answer

Answer: ‌यदा-यदा‌ ‌तस्य‌ ‌कर्मकराः‌ ‌अनुपस्थिताः‌ ‌तदा-तदा‌ ‌कृष्णमूर्तेः‌ ‌मित्रं‌ ‌श्रीकण्ठः‌ ‌कष्टम्‌ ‌अनुभवति।‌


Class 7 Sanskrit Ch 3 MCQ Question 5.
‌पर्यायं‌ ‌चित्वा‌ ‌लिखत‌‌
(क)‌ ‌सेवकाः‌‌ ……………..
(ख)‌ ‌दु:खम्‌ ‌…………….

Answer

Answer:
‌(क)‌ ‌कर्मकराः‌ ‌
(ख)‌ ‌कष्टम्‌‌


Ncert Class 7 Sanskrit Chapter 3 MCQ Question 6.
‌स्वावलम्बने‌ ‌-‌ ‌अत्र‌ ‌का‌ ‌विभक्तिः‌‌?‌‌ ………………
(क)‌ ‌प्रथमा‌ ‌-‌ ‌द्विवचनम्‌
‌(ख)‌ ‌सप्तमी‌ ‌-‌ ‌एकवचनम्‌ ‌
(ग)‌ ‌सम्बोधन‌ ‌-‌ ‌एकवचनम्‌

Answer

Answer: (ख)‌ ‌सप्तमी-एकवचनेम्‌‌


Sanskrit MCQ For Class 7 Chapter 3 Question 7.
‌अनुभवसि‌ ‌-‌ ‌अत्र‌ ‌कः‌ ‌धातुः?‌‌
(क)‌ ‌भव्,‌ ‌
(ख)‌ ‌भू.‌
‌(ग)‌ ‌अनुभव‌‌

Answer

Answer: (ख)‌ ‌भू‌ ‌(यहाँ‌ ‌अनु‌ ‌उपसर्ग‌ ‌है)‌‌


Class 7 Sanskrit MCQ Chapter 3 Question 8.
भवितुम्‌ ‌-‌ ‌अत्र‌ ‌कः‌ ‌धातुः‌ ‌कः‌ ‌च‌ ‌प्रत्ययः?‌ ……………… ……………….

Answer

Answer: ‌भू‌ ‌धातुः,‌ ‌तुमुन्‌ ‌प्रत्ययः‌


‌घटनाक्रमेण‌ ‌अधोदत्तानि‌ ‌वाक्यानि‌ ‌पुनः‌ ‌लिखत-‌ ‌(घटनाक्रम‌ ‌के‌ ‌अनुसार‌ ‌निम्नलिखित‌ ‌वाक्यों‌‌ को‌ ‌पुनः‌ ‌लिखिए।‌) ‌
Rewrite‌ ‌the‌ ‌following‌ ‌sentences‌ ‌according‌ ‌to‌ ‌the‌ ‌sequence‌ ‌of‌ ‌events.

‌(i)‌ ‌श्रीकण्ठः‌ ‌तेषाम्‌ ‌आतिथ्येन‌ ‌अतीव‌ ‌सन्तुष्टः‌ ‌अभवत्।‌ ‌
(ii)‌ ‌मम‌ ‌अपि‌ ‌अष्टौ‌ ‌सेवकाः‌ ‌सन्ति।‌
‌(iii)‌ ‌एकदा‌ ‌श्रीकण्ठः‌ ‌मित्रस्य‌ ‌कृष्णमूर्ते:‌ ‌गृहम्‌ ‌अगच्छत्।‌
‌(iv)‌ ‌परम्‌ ‌तस्य‌ ‌इदं‌ ‌दुःखम्‌ ‌आसीत्‌ ‌यत्‌ ‌मित्रस्य‌ ‌गृहे‌ ‌एकः‌ ‌अपि‌ ‌भृत्यः‌ ‌न‌ ‌अस्ति।‌ ‌
(v)‌ ‌स्वावलम्बने‌ ‌न‌ ‌कदापि‌ ‌कष्टं,‌ ‌सदा‌ ‌सुखमेव‌ ‌भवति।‌
‌(vi)‌ ‌तत्र‌ ‌कृष्णमूर्तिः‌ ‌माता‌ ‌पिता‌ ‌च‌ ‌तस्य‌ ‌यथाशक्ति‌ ‌अतिथि-सत्कारम्‌ ‌अकुर्वन्।‌‌

Answer

Answer:
(i)‌ ‌एकदा‌ ‌श्रीकण्ठः‌ ‌मित्रस्य‌ ‌कृष्णमूर्तेः‌ ‌गृहम्‌ ‌अगच्छत्।‌ ‌
(ii)‌ ‌तत्र‌ ‌कृष्णमूर्तिः‌ ‌माता‌ ‌पिता‌ ‌च‌ ‌यथाशक्ति‌ ‌तस्य‌ ‌अतिथि-सत्कारम्‌ ‌अकुर्वन्।‌ ‌
(iii)‌ ‌श्रीकण्ठः‌ ‌तेषाम्‌ ‌आतिथ्येन‌ ‌अतीव‌ ‌सन्तुष्टः‌ ‌अभवत्।‌
‌(iv)‌ ‌परम्‌ ‌तस्य‌ ‌इदं‌ ‌दुःखम्‌ ‌आसीत्‌ ‌यत्‌ ‌मित्रस्य‌ ‌गृहे‌ ‌एकः‌ ‌अपि‌ ‌भृत्यः‌ ‌न‌ ‌अस्ति।‌ ‌
(v)‌ ‌मम‌ ‌अपि‌ ‌अष्टौ‌ ‌सेवकाः‌ ‌सन्ति।‌‌
(vi)‌ ‌स्वावलम्बने‌ ‌न‌ ‌कदापि‌ ‌कष्टं,‌ ‌सदा‌ ‌सुखमेव‌ ‌भवति।‌


‌मञ्जूषातः‌ ‌उचितं‌ ‌पदं‌ ‌चित्वा‌ ‌अनुच्छेदे‌ ‌प्रत्येकं‌ ‌रिक्तस्थानं‌ ‌पूरयत-‌ ‌(मञ्जूषा‌ ‌से‌ ‌उचित‌ ‌पद‌‌ को‌ ‌चुनकर‌ ‌अनुच्छेद‌ ‌में‌ ‌प्रत्येक‌ ‌रिक्त‌ ‌स्थान‌ ‌भरिए-‌ ‌
Fill‌ ‌in‌ ‌each‌ ‌blank‌ ‌in‌ ‌the‌ ‌paragraph‌ ‌with‌ ‌appropriate‌ ‌word‌ ‌from‌ ‌the‌ ‌box.

माता- पिता‌ ‌च,‌ ‌सुखसाधनानि,‌ ‌पिता,‌ ‌सेवकाः,‌ ‌मित्रे,‌ ‌गृहम्,‌ ‌विशाले,‌ ‌स्तम्भाः‌

‌कृष्णमूर्तिः‌ ‌श्रीकण्ठश्च‌ ‌……………‌ ‌आस्ताम्।‌ ‌श्रीकण्ठस्य‌ ‌समृद्धः‌ ‌आसीत्।‌ ‌अतः‌ ‌तस्य‌ ‌भवने‌ ‌सर्वविधानि‌ ‌………………….‌ ‌आसन्‌।‌ ‌तस्मिन्‌ ‌………….‌ ‌भवने‌ ‌चत्वारिंशत्‌ ‌…………‌ ‌आसन्‌ ।‌ ‌तत्र‌ ‌दश‌ ‌……………. निरन्तरं‌ ‌कार्यं‌ ‌कुर्वन्ति‌ ‌स्म।‌ ‌परं‌ ‌कृष्णमूर्तेः‌ ‌…………….. ‌निर्धनौ‌ ‌कृषकदम्पती।‌ ‌तस्य‌ ‌………………. आडम्बरविहीनं‌ ‌साधारणं‌ ‌च‌ ‌आसीत्।‌ ‌

Answer

Answer:
मित्रे,‌ ‌पिता,‌ ‌सुखसाधनानि,‌ ‌विशाले,‌ ‌स्तम्भाः,‌ ‌सेवकाः,‌ ‌माता-पिता‌ ‌च,‌ ‌गृहम्।‌‌


‌प्रदत्तविकल्पेभ्यः‌ ‌उचितं‌ ‌संख्यावाचि‌ ‌पदं‌ ‌चित्वा‌ ‌रिक्तस्थानानि‌ ‌पूरयत।‌ ‌(प्रदत्त‌ ‌विकल्पों‌ ‌से‌‌ उचित‌ ‌संख्यावाची‌ ‌पद‌ ‌चुनकर‌ ‌रिक्त‌ ‌स्थानों‌ ‌की‌ ‌पूर्ति‌ ‌कीजिए।‌)‌
Pick‌ ‌out‌ ‌the‌ ‌correct‌ ‌numeral‌ ‌from‌ ‌the‌ ‌options‌ ‌given‌ ‌and‌ ‌fill‌ ‌in‌ ‌the‌ ‌blanks.

(i)‌ ‌एकस्मिन्‌ ‌पक्षे‌ ‌……………‌ ‌दिनानि‌ ‌सन्ति।‌ ‌(पञ्चदशाः,‌ ‌पञ्चदश,‌ ‌पञ्चदशः)‌‌
(i)‌ ‌एकस्मिन्‌ ‌वर्षे‌ ‌…………….. मासाः।‌ ‌(द्वादशाः,‌ ‌द्वादशः,‌ ‌द्वादश)‌
‌(iii)‌ ‌भारते …………………‌ ‌ऋतवः‌ ‌सन्ति।‌‌ (षट,‌ ‌षड्,‌ ‌षटाः)‌ ‌
(iv)‌ ‌विंशतिः‌ ‌द्वाविंशतिः‌ ‌च‌ ……………..।‌ ‌(द्ववचत्वरिंशत्,‌ ‌द्वौचत्वारिंशत्,‌ ‌द्विचत्वारिंशत्)‌
‌(v)‌ ‌त्रयोदश‌ ‌षोडश‌ ‌च‌ ‌…………..‌‌।‌‌ (नवविंशत्,‌ ‌नवविंशतिः,‌ ‌नवविंशति)‌ ‌

Answer

Answer: ‌
(i)‌ ‌पञ्चदश‌‌
(ii)‌ ‌द्वादश‌
‌(iii)‌ ‌षड्‌ ‌
(iv)‌ ‌द्विचत्वारिंशत्‌‌
(v)‌ ‌नवविंशतिः‌


अधोदत्तान्‌ ‌समयवाचकान्‌ ‌अङ्कान्‌ ‌प्रदत्तविकल्पेभ्यः‌ ‌उचितपदं‌ ‌चित्वा‌ ‌लिखत।‌ ‌(निम्नलिखित‌‌ समयवाचक‌ ‌अंकों‌ ‌को‌ ‌दिए‌ ‌गए‌ ‌विकल्पों‌ ‌में‌ ‌से‌ ‌उचित‌ ‌पद‌ ‌चुनकर‌ ‌लिखिए।‌)
Pick‌ ‌out‌ ‌the‌ ‌correct‌ ‌option‌ ‌and‌ ‌write‌ ‌down‌ ‌the‌ ‌time‌ ‌given‌ ‌in‌ ‌figures.

Question 1.
11 : 30‌‌ ……………….
(क)‌ ‌सार्धद्वादशवादनम्‌
‌(ख)‌ ‌अर्ध-एकादशवादनम्‌‌
(ग)‌ ‌सार्ध-एकादशवादनम्/साधैकादशवादनम्‌ ‌

Answer

Answer: ‌‌(ग)‌ ‌सार्ध-एकादशवादनम्/साधैकादशवादनम्‌‌


Question 2.
‌04 : 00‌‌ …………………
(क)‌ ‌चत्वारि-वादनम्‌
‌(ख)‌ ‌चतुर्वादनम्‌‌
(ग)‌ ‌चर्तुवादनम्‌ ‌

Answer

Answer: ‌‌(ख)‌ ‌चतुर्वादनम्‌


Question 3.
03 : 00‌‌ …………………
(क)‌ ‌त्रीवादनम्‌ ‌
(ख)‌ ‌त्रिवादनम्‌‌
(ग)‌ ‌त्रयवादनम्‌

Answer

Answer: ‌(ख)‌ ‌त्रिवादनम्‌


Question 4.
‌07 : 30‌‌ ……………….
(क)‌ ‌अर्धसप्तवादनम्‌ ‌
(ख)‌ ‌सार्ध-सप्तवादन‌ ‌
(ग)‌ ‌सार्ध-सप्तवादनम्

Answer

Answer: ‌‌(ग)‌ ‌सार्ध-सप्तवादनम्‌


Question 5.
‌01 : 30‌‌ …………………
(क)‌ ‌सार्ध-ऐकवादनम्‌
‌(ख)‌ ‌सार्ध-एकवादनम्/सार्धंकवादनम्‌‌
(ग)‌ ‌सार्ध-कवादनम्‌

Answer

Answer: ‌‌(ख)‌ ‌सार्ध-एकवादनम्/साधैंकवादनम्‌‌


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit स्वावलम्बनम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.