Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-शब्दाः

We have given detailed NCERT Solutions for Class 7 Sanskrit Grammar Book संख्यावाचक-शब्दाः Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 7 Solutions संख्यावाचक-शब्दाः

संख्यावाची शब्द दो प्रकार के होते हैं-

  1. संख्यावाचक (गणनावाचक)
  2. क्रमवाचक (पूरणार्थक संख्या)।

1. संख्यावाचक शब्द – जो शब्द संख्या का बोध कराते हैं, वे ‘संख्यावाचक शब्द’ कहलाते हैं; यथा- एक: (एक, one), द्वौ (दो, two), त्रयः (तीन, three) इत्यादि।

2. क्रमवाचक शब्द – जो शब्द संख्या के क्रम का बोध कराते हैं, वे ‘क्रमवाचक शब्द’ कहलाते हैं। इन्हें पूरणार्थक संख्या भी कहते हैं; यथा-प्रथमः (पहला, first), द्वितीयः (दूसरा, second), तृतीयः (तीसरा, third) इत्यादि।

संख्यावाचक शब्द – चाहे गणनावाचक हों या क्रमवाचक वे विशेषण होते हैं। अतः इनका रूप विशेष्यपद के लिंग, वचन आदि पर निर्भर करता है। संख्यावाचक शब्दों के रूप (सर्वनाम की भाँति) तीनों लिंगों में होते हैं। यथा- संख्यावाचक शब्द रूप एक- ‘एका, एकम्, एकेन’ इत्यादि।

ध्यान देने योग्य बात यह है कि संख्यावाचक (गणनावाचक) शब्दों में केवल एक से चार तक की संख्या वाले शब्दों में लिंग भेद होता है। यथा-
एक: बालक:
एका बालिका
एकम् पुस्तकम्
द्वौ बालको
द्वे बालिके
द्वे पुस्तके
त्रयः बालकाः
तिस्रः बालिकाः
त्रीणि पुस्तकानि
चत्वारः बालकाः
चतस्रः बालिकाः
चत्वारि पुस्तकानि

किन्तु पञ्च बालकाः, पञ्च बालिकाः, पञ्च पुस्तकानि। ‘पञ्च’ के आगे कोई लिंग भेद नहीं होता।

संख्यावाचक शब्द रूप

एक – एक
(‘एक’ के शब्द रूप तीनों लिंगों में पृथक्-पृथक् होते हैं और केवल एक वचन में होते हैं।)
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-शब्दाः 1
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-शब्दाः 2
विशेष – ‘एक’ शब्द सर्वनाम माना जाता है। इसके रूप सर्वनाम शब्द की भाँति चलते हैं।
यथा- एषः – एकः, एतम् – एकम्, एषा – एका, एतेन – एकेन इत्यादि।

द्वि – दो
(‘द्वि’ के शब्द रूप तीनों लिंगों में पृथक्-पृथक् होते हैं और केवल द्विवचन में होते हैं।)
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-शब्दाः 3

त्रि – तीन
(‘त्रि’ के शब्द रूप तीनों लिंगों में पृथक्-पृथक् होते हैं और केवल बहुवचन में होते हैं।)
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-शब्दाः 4

चतुर् – चार
(‘चतुर्’ के शब्द रूप तीनों लिंगों में पृथक्-पृथक् होते हैं और केवल बहुवचन में होते हैं।)
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-शब्दाः 5
(विशेष – पञ्चन्, षट्, सप्तन्, अष्टन्, नवन् एवं दशन् के तीनों लिंगों में रूप समान होते हैं। सभी शब्द बहुवचन में होते हैं।)

‘पञ्चन् – पञ्च – पाँच, षट् – षट – छह, सप्तन् – सप्त – सात’
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-शब्दाः 6

‘अष्टन् – आठ, नवन् – नौ, दशन् – दस’
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-शब्दाः 7

‘क्रमबोधक संख्या’ (पूरणार्थक संख्या)
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-शब्दाः 8
11. एकादश
12. द्वादश
13. त्रयोदश
14. चतुर्दश
15. पञ्चदश
16. षोडश
17. सप्तदश
18. अष्टादश
19. नवदश / एकोनविंशतिः
20. विंशतिः
21. एकविंशतिः
22. द्वाविंशतिः
23. त्रयोविंशतिः
24. चतुर्विंशतिः
25. पञ्चविंशतिः
26. षड्विंशतिः
27. सप्तविंशतिः
28. अष्टाविंशतिः
29. नवविंशतिः / एकोनत्रिंशत्
30. त्रिंशत्
31. एकत्रिंशत्
32. द्वात्रिंशत्
33. त्रयस्त्रिंशत्
34. चतुस्त्रिंशत्
35. पञ्चत्रिंशत्
36. षट्त्रिंशत्
37. सप्तत्रिंशत्
38. अष्टत्रिंशत्
39. एकोनचत्वारिंशत् / नवत्रिंशत्
40. चत्वारिंशत्
41. एकचत्वारिंशत्
42. द्विचत्वारिंशत् / द्वाचत्वारिंशत्
43. त्रयश्चत्वारिंशत् / त्रिचत्वारिंशत्
44. चतुश्चत्वारिंशत्
45. पञ्चचत्वारिंशत्
46. षट्चत्वारिंशत्
47. सप्तचत्वारिंशत्
48. अष्टचत्वारिंशत्
49. एकोनपञ्चाशत् / नवचत्वारिंशत्
50. पञ्चाशत्
51. एकपञ्चाशत्
52. द्विपञ्चाशत्
53. त्रिपञ्चाशत्
54. चतुःपञ्चाशत्
55. पञ्चपञ्चाशत्
56. षट्पञ्चाशत्
57. सप्तपञ्चाशत्
58. अष्टपञ्चाशत्
59. नवपञ्चाशत् / एकोनषष्टिः
60. षष्टिः
61. एकषष्टिः
62. द्विषष्टिः
63. त्रयःषष्टिः
64. चतुःषष्टिः
65. पञ्चषष्टिः
66. षट्षष्टिः
67. सप्तषष्टिः
68. अष्टषष्टिः / अष्टाषष्टिः
69. नवषष्टिः / एकोनसप्ततिः
70. सप्ततिः
71. एकसप्ततिः
72. द्विसप्ततिः
73. त्रिसप्ततिः
74. चतुस्सप्ततिः
75. पञ्चसप्ततिः
76. षट्सप्ततिः
77. सप्तसप्ततिः
78. अष्टसप्ततिः / अष्टासप्ततिः
79. नवसप्ततिः / एकोनाशीतिः
80. अशीतिः
81. एकाशीतिः
82. द्वयशीतिः
83. त्र्यशीतिः
84. चतुरशीतिः
85. पञ्चाशीतिः
86. षडशीतिः
87. सप्ताशीतिः
88. अष्टाशीतिः
89. नवाशीतिः / एकोननवतिः
90. नवतिः
91. एकनवतिः
92. द्विनवतिः
93. त्रिणवतिः
94. चतुर्णवतिः
95. पञ्चनवतिः
96. षण्णवतिः
97. सप्तनवतिः
98. अह्यष्टनवतिः / अष्टानवतिः
99. नवनवतिः / एकोनशतम्
100. शतम्

अभ्यासः

प्रश्न 1.
उचित विकल्पेन रिक्तस्थानानि पूरयत- (उचित विकल्प द्वारा रिक्तस्थान भरिए- Fill in the blanks with the correct option.)
(क) 1. __________ छात्रा। (एका, एकम्, एक:)
2. __________पत्रम्। (एकः, एकम्, एका)
3. __________ कृषक:। (एकम्, एकः, एका)
4. __________ वाटिके। (द्वौ, एका, द्वे)
5. __________ बालकौ। (द्वे, एकः, द्वौ)
6. __________ पुस्तके। (एकम्, द्वौ, द्वे)
7. __________ अध्यापकाः। (तिस्रः, त्रीणि, त्रयः)
8. __________ कलमानि। (त्रयः, त्रीणि, तिस्त्रः)
9. __________ फलानि। (चत्वारः, चतस्त्रः, चत्वारि)
10. __________ अश्वाः। (चत्वारि, चत्वारः, चतस्त्रः)
उत्तरम्-
1. एका
2. एकम्
3. एकः
4. द्वे
5. द्वौ
6. द्वे
7. त्रयः
8. त्रीणि
9. चत्वारि
10. चत्वारः

(ख) 1. __________ तिथि: (तृतीय, तृतीया, तृतीयम)
2. __________ दिनम् (द्वितीयः, द्वितीयम्, द्वितीया)
3. __________ कक्षा (नवमी, नवमम्, नवमः)
4. __________ गृहम् (प्रथमा, प्रथमः प्रथमम्)
5. __________ बालिका (चतुर्थी, चतुर्था, चतुर्थः)
उत्तरम्-
1. तृतीया
2. द्वितीयम्
3. नवमी
4. प्रथमम्
5. चतुर्थी।

प्रश्न 2.
मञ्जूषायाः उचितं संख्यावाचि-पदं चित्वा रिक्तस्थानपूर्तिं कुरुत- (मञ्जूषा से उचित संख्यावाचि-पद चुनकर रिक्तस्थान भरिए- Fill in the blanks by picking out the correct numeral from the box.)

त्रयस्त्रिंशत्, अष्टचत्वारिंशत्, नवविंशतिः, द्विपञ्चाशत्, अशीतिः

1. षोडश त्रयोदश च __________ भवन्ति।
2. नवदश चतुर्दश च __________ सन्ति।
3. चतुर्विंशतिः अष्टविंशतिः च __________ भवन्ति।
4. एकादश एकोनसप्ततिः च __________ भवन्ति।
5. द्विचत्वारिंशत् षट् च __________ भवन्ति।
उत्तरम्-
1. नवविंशतिः
2. त्रयस्त्रिंशत्
3. द्विपञ्चाशत्
4. अशीतिः
5. अष्टचत्वारिंशत्