CBSE Class 7 Sanskrit Sample Paper Set 2

We have given detailed NCERT Solutions for Class 7 Sanskrit come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit Sample Paper Set 2

निर्धारित समय : 3 घंटे
अधिकतम अंक : 90

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अनुच्छेदं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि लिखत- (10)

अस्माकं विद्यालयः राजकीयः विद्यालयः अस्ति। अत्र पठनस्य श्रेष्ठा व्यवस्था अस्ति। क्रीडानाम् अपि सुलभा व्यवस्था अस्ति। अतएव अस्माकं विद्यालयस्य सर्वासां कक्षाणाम् परिणामः शतप्रतिशतं भवति। क्रीडानाम् प्रतियोगितासु अपि अस्माकं विद्यालयस्य छात्रा: बहून् पुरस्कारान् अलभन्त। अस्माकं विद्यालयस्य वार्षिकोत्सवः ह्यः सम्पन्नः जातः। नगरस्य राज्यपाल: मुख्यातिथिः आसीत्।

प्रश्ना:
I. एकपदेन उत्तरत- (2 × 2 = 4)
(i) विद्यालये केषाम् सुलभा व्यवस्था अस्ति?
(ii) कस्य श्रेष्ठा व्यवस्था अस्ति?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) मुख्यातिथिः कः आसीत्?
(ii) के पुरस्कारात् अलभन्त?

III. यथानिर्देशम् उत्तरत- (1 × 2 = 2)

(क) कक्षाणाम्’ इति पदस्य विशेषणपदं किम्?
(i) विद्यालयस्य
(ii) अस्माकं
(iii) सर्वासां
(iv) परिणामः

(ख) ‘प्रतियोगितासु’ इत्यत्र का विभक्तिः?
(i) सप्तमी
(ii) षष्ठी
(iii) पञ्चमी
(iv) तृतीया

खण्डः – ख
रचनात्मकं लेखनम्

प्रश्न 2.
मञ्जूषातः पदानि चित्वा अनुच्छेदस्य रिक्तस्थानानि पूरयत- (10)

विहाय, मानवः, परोपकारः, परोपकाराय, पुण्यम्, पापम्, नित्यम्, धन्याः, सताम्, ये

परेषाम् उपकारः ______(1)_______ कथ्यते। स्वार्थं _______(2)_______ परोपकारः भवति। परोपकारेण मानवः _______(3)_______ भवति अन्यथा सः पशुः एव अस्ति। _______(4)_______ परोपकारं कुर्वन्ति ते _______(5)_______ लभन्ते। ये अन्यान् पीडयन्ति ते _______(6)_______ प्राप्नुवन्ति। महापुरुषाः _______(7)_______ परोपकारं कुर्वन्ति। तेषाम् जीवनम् _______(8)_______ एव भवति। परोपकाराय एव _______(9)_______ विभूतयः सन्ति। _______(10)_______ एते परोपकारिणः।

प्रश्न 3.
वाक्यानि रचयत- (1 × 5 = 5)

1. नवीनः ________________
2. पुष्पम् ________________
3. प्रातः ________________
4. दुग्धम् ________________
5. वयम् ________________

प्रश्न 4.
चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि पूरयत- (1 × 5 = 5)

करण्डके, उद्यानस्य, फलानि, विशालाः, बालिकाः

CBSE Class 7 Sanskrit Sample Paper Set 2 Q4

  1. इदम् चित्रम् _______ अस्ति।
  2. महिला स्यूते _______ आनयति।
  3. बालकाः _______ च कन्दुकेन क्रीडन्ति।
  4. चित्रे _______ वृक्षाः अपि दृश्यन्ते।
  5. _______ अपि फलानि सन्ति।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
वाक्येषु रेखाङ्कितपदानां समुचितं सन्धिं सन्धिविच्छेदं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (1 × 4 = 4)

(क) वसुधैव कुटुम्बकम्।
(i) वसुधा + एव
(ii) वसु + धैव
(iii) वसुध + एव
(iv) वसुधा + ऐव

(ख) तृषा + आर्तः गजः पतति।
(i) तृषार्ताः
(ii) तृषार्तः
(iii) तृषतः
(iv) तृषार्त

(ग) जनाः पुस्तकालयं गच्छन्ति।
(i) पुस्तक + आलयं
(ii) पुस्त + कालयं
(iii) पुस्तक + अलयं
(iv) पुस्तक + आलयः

(घ) गणेशः शिवस्य पुत्रः अस्ति।
(i) गणे + शः
(ii) गण + ईशः
(iii) गण + ऐशः
(iv) गण + इशः

प्रश्न 6.
उदाहरणानुसारं शब्दरूपेषु रिक्तस्थानानि पूरयत- (½ × 12 = 6)

CBSE Class 7 Sanskrit Sample Paper Set 2 Q6

प्रश्न 7.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

  1. _______ गायिका गीतं गायति। (एकम्, एका, एक:)
  2. _______ पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
  3. पुत्रः _______ फलानि खादति। (चत्वारः, चतस्त्रः, चत्वारि)
  4. _______ बालकौ कन्दुकेन क्रीडतः। (ते, ताः, तौ)

प्रश्न 8.
मञ्जूषातः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

करिष्यामि, गमिष्यति, त्रोटयति, अनयत्

  1. काष्ठकूटः ताम् मक्षिकायाः समीपम् ________________।
  2. गजः शुण्डेन वृक्षशाखाः ________________।
  3. मार्ग स्थितः अहम् शब्दं ________________।
  4. छात्रः श्वः विद्यालयम् ________________।

प्रश्न 9.
उचितविभक्तिपदं चित्वा वाक्यपूर्तिः क्रियताम्। (1 × 4 = 4)

(क) अम्बा ___________ भोजनं यच्छति।
(i) पुत्रम्
(ii) पुत्राय
(iii) पुत्रान्
(iv) पुत्रेण

(ख) ___________ सह सीता एवं अगच्छत्।
(i) रामेण
(ii) रामः
(iii) रामम्
(iv) रामाय

(ग) उद्याने अनेकानि ___________ सन्ति।
(i) पुष्पम्
(ii) पुष्पाणि
(iii) पुष्पे
(iv) पुष्पाः

(घ) ___________ विना जीवनं व्यर्थम्।
(i) विद्या
(ii) विद्या
(iii) विद्याः
(iv) विद्यायाम्

प्रश्न 10.
उदाहरणानुसारं धातुरूपेषु रिक्तस्थानानि पूरयत- (1 × 6 = 6)

CBSE Class 7 Sanskrit Sample Paper Set 2 Q10

प्रश्न 11.
उदाहरणानुसारं पदरचनां कुरुत- (1 × 2 = 2)

यथा-वसति स्म-अवसत्

  1. तपति स्म _______
  2. वदति स्म _______

खण्ड: – घ
पठित-अवबोधनम्

प्रश्न 12.
अधोलिखितं अनुच्छेदं पठित्वा तदाधारित प्रश्नानाम् उत्तराणि लिखत- (6)

कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्य पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुखसाधनानि आसन्। तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन्। तस्य अष्टादश प्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि, षट्त्रिंशत् विद्युत-व्यजनानि च आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।

प्रश्नाः
I. एकपदेन उत्तरत- (2 × 1 = 2)
(i) कस्य माता-पिता च कृषकदम्पती आस्ताम्?
(ii) श्री कण्ठस्य पिता कीदृशः आसीत्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

III. भाषिक कार्यम्- (1 × 2 = 2)
(क) ‘कुर्वन्ति स्म’ इति क्रियापदस्य कर्तृपदं किम् अस्ति?
(i) दश
(ii) सेवकाः
(iii) कार्य
(iv) तत्र

(ख) ‘विशाले’ इति पदस्य विशेष्यपदं चिनुत-
(i) भवने
(ii) तस्मिन्
(iii) स्तम्भाः
(iv) आसन्

प्रश्न 13.
अधोलिखितं पद्याशं पठित्वा प्रश्नान् उत्तरत- (2 × 2 = 4)

उदिते सूर्ये धरणी विहसति।
पक्षी कजति कमलं विकसति।
नदति मन्दिरे उच्चैः ढक्का।
सरितः सलिले सेलति नौका।।

प्रश्नाः

  1. उदिते सूर्ये किम् विकसति?
  2. ढक्का उच्चैः कुत्र नदति?
  3. उदिते सूर्ये धरणी किम् करोति?
  4. सलिले का सेलति?

प्रश्न 14.
श्लोकांशान् मेलयत- (1 × 4 = 4)

(क) (ख)
1. केयूराः न विभूषयन्ति पुरुषाः विद्याधनं सर्वधनप्रधानम्।
2. नीले गगने विपुले विमले हाराः न चन्द्रोज्वालाः।
3. व्यये कृते वर्धत एव नित्यं वायुविहारं करवाम।
4. शुक्रः चन्द्रः सूर्यो गुरुरिति ग्रहान् हि सर्वान् गणयाम।

प्रश्न 15.
विलोमपदानि मेलयत- (½ × 6 = 3)

(क) (ख)
1. मानवाः हर्षः
2. नीचैः दानवाः
3. शोकः उच्चैः
4. मित्रतायाः पृथिव्याम्
5. असुन्दरः शत्रुतायाः
6. गगने सुन्दरः

प्रश्न 16.
मञ्जूषातः समुचितपदानि समानार्थकपदानि चित्वा लिखत- (½ × 6 = 3)

विमले, सूर्यः, देवालये, परिवारः, दु:खम्, कुपितः

  1. दिवाकरः ___________
  2. कुटुम्बकम् ___________
  3. निर्मले ___________
  4. मन्दिरे ___________
  5. कष्टम् ___________
  6. क्रुद्धः ___________

प्रश्न 17.
स्थूलपदानां स्थाने समुचितं प्रश्नवाचकं प्रदत्तविकल्पेभ्यः चित्वा प्रश्ननिर्माणं कुरुत- (1 × 4 = 4)

1. वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।
(i) कान्
(ii) का
(iii) कानि
(iv) काम्

2. संस्कृतमेव सङगणकस्य कृते सर्वोतमा भाषा।
(i) के
(ii) कस्याः
(iii) कस्य
(iv) कस्मिन्

3. विद्याविहीनः नरः पशुः अस्ति।
(i) कः
(ii) कीदृशः
(iii) काः
(iv) किम्

4. शत्रूणाम् समक्षं विजयः सुनिश्चितः भवेत्।
(i) केषाम्
(ii) काम्
(iii) कम्
(iv) कासाम्

प्रश्न 18.
आम् / न इति लिखत- (1 × 4 = 4)

  1. धावनसमये अश्वः खादति। ___________
  2. हरिणः नवघासम् न खादति। ___________
  3. शिवनिन्दां श्रुत्वा पार्वती प्रसन्ना अभवत्। ___________
  4. वटुरुपेण तपोवनं शिवः प्राविशत्। ___________

प्रश्न 19.
भिन्नवर्गस्य पदं चिनुत- (2)

  1. पुष्पाणि, पत्राणि, फलानि, मित्राणि ___________
  2. जलचरः, खेचरः, भूचरः, निशाकरः ___________
  3. गावः, सिंहाः, कच्छपाः, गजाः ___________